Digital Sanskrit Buddhist Canon

Kalyāṇapañcaviṃśatistotram

Technical Details
kalyāṇapañcaviṃśatistotram



śrīmānādyaḥ svayambhūramitaruciramoghābhigho'kṣobhyabuddhaḥ

śrīmān vairocanākhyo maṇibhavamunirāḍ vajrasattvaḥ susattvaḥ|

śrīprajā vajradhātvī sakalaśubhakarī āryatārādikāstāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 1||



devī sampatprasādā gaṇapatihṛdayā vajravidrāviṇo sā

uṣṇīṣāparṇadevī kiṭivaravadanā mātṛkā khecarāṇām|

koṭolakṣākṣadevo svagaṇaparivṛtā pañcarakṣā surakṣā

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 2||



ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca

viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṃhaḥ|

pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 3||



śrīmānāryāvalokeśvarajinajavaro maitreyānantagañjo

buddhaḥ sāmantabhadraḥ kuliśavaradharo mañjunātho maheśaḥ|

sarvāghorī......kṣitija khagarbhābhidhānau mahāntau

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 4||



buddhādhiṣṭhānakandodbhavavarakamalo nāgadāsābhidhānaḥ

satyāṃ tāṃ yauvanātho nijavarabhuvanājjyotirekaṃ sasarja|

ekāṃśaṃ pañca bhūtvā viharati satataṃ pañcabuddhātmako'sau

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 5||



yā prajñā guhyarūpā tridalakamalajā santu devaprasādā

nairātmā pīṭharūpā bahuvihitahitā brahmaviṣṇvīśavandyā|

durgāyāṃ mārgakṛtsne kṛtanativaradā prādurāsīdagādhaiḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 6||



maitrīyāṃśādabhūd yo vanamahadupare ratnacūḍāsyaratnaṃ

jyotiḥ saṃgamya bhavyaṃ bhavajaladhitarī ratnaliṅgeśvarākhyaḥ|

śrīvatso vītarāgāṣṭakakṛtamahimā vyaktarūpāḥ(paḥ)svayambhūḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 7||



trātuṃ gokarṇaduṣṭaṃ japasi dhṛtamatiṃ lokanāthājñayā'bhūt

padmākāraṃ khagañjābhidhajinatanayo vāgmatīpūratīre|

śrīgokarṇeśvaraḥ sa pitṛjanahatakṛd vāgmatīsaṃgame'smin

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 8||



kruddhaṃ nāgādhirājaṃ kulikasamavidhaṃ trāsayan kīlavad yo

lokānāṃ bhadrahetoḥ gamanavadupari śrīgirau vītarāgaḥ|

śrī sāmantādyabhadro dhvajakṛtirabhavat kālināmā maheśaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 9||



pātuṃ taṃ sarvapādaṃ kamaladharagirā vajrapāṇirjihīte

lokānāṃ rakṣaṇārthaṃ punarapi kalaśākāratāṃśādabhūt saḥ|

śrīmān sarveśvarākhyo jinavaratanayo daṇḍaśūlau dadhānaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 10||



durbodhaṃ mañjugartavyajanasukharataṃ kaminīsuprabodhaṃ

kṛtvā prājñaṃ mahāntaṃ kavivaramakaronmañjudevastato'pi|

śvāsaṃ saṃdhāya bhavyaṃ sakalaguṇapadaṃ prāpya garteśasaṃjñāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 11||



matsyākārābhirāsīt sakalavaraṇaviṣkambhināmā susattvaḥ

sālaṅkāraḥ phaṇīndrairadadadakhilakāt yoḍiyākhyo yayāsau|

niṣkāśyāśaṃ phaṇīndreśvara iti samabhūd vītarāgo'pyarāgaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 12||



sa śrīmānoḍiyāne vyatatapatapasā sātapatraḥ sutīre

pṛthvīgarbhākhyabauddho.........jhaṭiti taṃ sthāpayāmāsa vāsam|

gandheśo vītarāgo'bhavadakhilasuhṛllokanāthāgratasthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 13||



śaṃkhaṃ dadhmau saharṣaḥ smaradamitasutaṃ vikramāt prāptasiddhiḥ

yasmāllokeśvarājñāvinihitaharayaḥ prādurāsīt khagarbhaḥ|

yaḥ svāśaṃ sthāpayitvā nijapuramagamad vikrameśābhidhānaṃ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 14||



nāgastārkṣyeṇa yasmādalabhadanusukhaṃ puṇyanāmā sutīrthaḥ

pārvatyā yatra tepe kalahanivasane śāntatīrthaḥ praśāntaḥ|

taptaṃ rudreṇa durgābhilaṣitamanasā śaṅkarākhyastriveṇaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 15||



tīrtho rājābhidhāno yadalabhadavanīpālarājyaṃ virūpo

vyādhaścaitaśca yasmāt surapatisadanaṃ prāgamat kāmatīrthaḥ|

vajrācāryeṇa paśyaṃ yadabhiṣavakṛtaḥ saṃgamo nirmalākhyaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 16||



dīnairāptaṃ nidhānaṃ yadapacitiparairākarākhyo hi tīrtho

jñairlabdhaṃ jñānamasmād yadudakamatibhirjñānasaṃjñaikatīrthaḥ|

cintāmaṇyākhyatīrthābhidhavadabhiṣavairyatra prāpto'bhilāṣaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 17||



yatra snātairmudāptetisamabhidhamabhūd yaśca prāmodatīrthaḥ

prādāt sallakṣaṇaṃ yaḥ svapayasi saratāṃ tīrthasallakṣaṇākhyaḥ|

yatra snātvā balākhyaḥ surapatirajayad dvīpamākhyaṃbhatīrthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhātāṃ naumyahaṃ tāḥ|| 18||



vidyādharyākhyadevī gaganapathagatā yoginī vajrapūrvā

hārītaḥ śrīhanūmān sagaṇapatimahākālacūḍākhyavandyāḥ|

brahmāṇyādyāśca devyaḥ saharisukhavarakṣāranāskandayuktāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 19||



vāgmatyā mūlapucchaprabhṛtaya upatīrthāstathā keśacaityāḥ

śaṅkhoccasthāśca jātoccayagirilalitaścaityabhaṭṭārako'sau|

phullocco draṣṭadevī tadanu bhagavatīdhyānaproccādisaṃsthāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 20||



mañjuśrīparvatastho'nucaraviracito mañjuśobhākhyacaityaḥ

śāntaśrīnirmiteṣu prakṛtavasatayaḥ pañcadevāpureṣu|

pucchāgraścaityavaryo'bhyakathadanupamaṃ yatra śāketpurāśaṃ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 21||



ādhārākhyo hṛdisthaḥ sagaṇaphaṇipatirvidhnarājāntakaśca

nāgaścānandaloke harihariharivāhākhyatrailokyavaṃśe|

lokeśāyākṣamatvastadanu saphalayāśābhilokaikanāthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 22||



hevajraḥ saṃvaro'sau saparijanagaṇaścaṇḍavīrastrilokī

vīro yogāmbaro'sau yamanidhanakarādyā daśakroḍha(dha)rājāḥ|

guhyā bāhyāśca sarve parimitapramukhā nāmasaṃgītivyākhyā

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 23||



śīrṣe prāgāt payo'sau sahitaparijanaścandrasāhositādriḥ

chitvā śoṣe hrade'smin puravarakamalo lokavāsāḥ parasya|

svasthībhūtāmbusaṃsthaḥ sakalajinavaraṃ prābhajanmañjunāthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 24||



saukhāvatyāśca vaṅgaṃ tadanu janahite potale prāgamad yaḥ

śānto'vagrāhadoṣe lalitapuravaraṃ prāviśan devahūtaḥ|

sa śrīmān vajrapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 25||



śrī svayambhupurāṇoddhṛtā kalyāṇapañcaviṃśatistutiḥ

samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project