Digital Sanskrit Buddhist Canon

Ṣaḍabhijñastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षडभिज्ञस्तोत्रम्
ṣaḍabhijñastotram



rūpalakṣaṇasaṃpūrṇo hīnoccasamasevanaḥ |

sandarśaya sadā dānaṃ namaste dānapāraga || 1 ||



śabdalakṣaṇasaṃpūrṇaḥ suśobho guṇasāgaraḥ |

saṃśrāvaya sadā śīlaṃ namaste śīlapāraga || 2 ||



gandhalakṣaṇasaṃpūrṇo divyaprāṇo vināyakaḥ |

saṃprāpaya jina kṣāntiṃ namaste kṣāntipāraga || 3 ||



rasalakṣaṇasaṃpūrṇaḥ sujihvo dharmadeśakaḥ |

bhāṣasva saugataṃ dharmaṃ namaste vīryapāragaḥ || 4 ||



sparśalakṣaṇasaṃpūrṇaḥ aniruddho nirīhakaḥ |

saṃsparśaya jina dhyānaṃ namaste dhyānapāraga || 5 ||



dharmalakṣaṇasaṃpūrṇaḥ sattveṣu samacintakaḥ |

prajñopāyamahāprāpta namaste buddhipāraga || 6 ||



ṣaḍabhijñastavaṃ yo'yaṃ trisandhyaṃ bhaktimān paṭhet |

saṃsārabandhanaṃ hitvā sa yāti paramāṃ gatim || 7 ||



śrīmahābuddhabhaṭṭārakasya ṣaḍabhijñastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project