Digital Sanskrit Buddhist Canon

Kamalākarasarvatathāgatastotram

Technical Details
kamalākarasarvatathāgatastotram


atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṃ buddhānāṃ bhagavato'tyastāvīt—


ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|

tān hi jināṃśca karomi praṇāmaṃ taṃ jinasaṃghamahaṃ prabhijaṣye|| 1||


śāntapraśāntaviśuddhamunīndraṃ svarṇasuvarṇaprabhāsitagātram|

sarvasurāsurasusvaraghoṣaṃ brahmarutasvaragarjitaghoṣam|| 2||



ṣaṭpadabhauṃramahīruhakeśaṃ nīlasukuñcitakāśanikāśam|

śaṅkhatuṣārasupāṇḍaradantaṃ hemavirājitabhāṣitanābham|| 3||



nīlaviśālaviśuddhasunetraṃ nīlamivotpalaphullitakṣetram|

padmasuvarṇavibhāntasujihvaṃ padmaprabhāṣitapadmasukhābham|| 4||



śaṅkhamṛṇālanibhaṃ sukhatārṇaṃ dakṣiṇavartitaveḍulitarṇam|

sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||



kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|

agradharāgraviśiṣṭanāsāgraṃ mṛdukarasarvajinaṃ satataṃ tam|| 6||



ekasamekataromamukhāgraṃ bālasuromapradakṣiṇavartam|

nīlanibhojjvalakuṇḍalajātaṃ nīlavirājitamaulasugrīvam|| 7||



jātasamānaprabhāṣitagātraṃ pūjitasarvadaśadiśi loke|

duḥkhamanantaṃ praśamitalokaṃ sarvasukhena ca tarpitalokam|| 8||



narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|

sarvapiśācasukhārpitasattvaṃ sarvapraśāntamapāyagatīṣu|| 9||



varṇasuvarṇaṃ kanakanibhāsaṃ kāñcanataptaprabhāsitagātram|

saumyaśaśāṅkasuvimalavaktraṃ vikasitarājitasuvimalavadanam|| 10||



taruṇaruhāgrakakomalagātraṃ siṃhavivādakavikramanādam|

lambitahastapralambitabāhuṃ mārutapreritasālalajihvam|| 11||



vyomaprabhojjvalamuṃcitaraśmiṃ sūryamiva prabhayā pratapantam|

nirmalagātravarebhi munīndraṃ sarvaprabhāsitakṣetramanantam|| 12||



candraniśākarabhāskarajālaṃ kṣetramanantasahasragateṣu|

te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||



buddhadivākaralokapradīpaṃ buddhadivākararaśmisahasram|

kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||



puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṃkṛtagātram|

sauragajendranibhaṃ jitabāhuṃ vimalarakṣitamaṇḍitabāhum|| 15||



bhūmitalopama śālitatulyaṃ sūkṣmarajopamamāgatabuddhāḥ|

sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||



tāṃśca jinān prakaromi praṇāmaṃ kāyena vācā manasā prasannā|

puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||



jihvaśatairapi buddhaguṇānāṃ kalpasahasraśatena hi vaktum|

ye ca sunirvṛtasādhujinānāṃ sā ca lalāṭa vicitra anekaiḥ|| 18||



ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṃcit|

kāmamaśakti hi sarvajinānāṃ ekaguṇasya hi vistaravaktum|| 19||



sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|

ye jalagrahaṇatu śakyapramāṇaṃ naiva tu ekaguṇā sugatāntam|| 20||



varṇitu sustutamajjinasarvaṃ kāyatu vāca prasannamanena|

prameya saṃcita puṇyaphalāgraṃ tena ca sattva prabhotu jinatvam|| 21||



eva tu viśvaṃ narapatibuddhaṃ eva karomi nṛpaḥpraṇidhānam|

yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||



īdṛśabherī paśyami svapne īdṛśanādaṃ tatra śṛṇomi|

īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||



buddhaguṇāni anantamatulyaṃ ye'pi ca durlabha kalpasahasram|

anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||



duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|

bodhimanuttara puṇya labheyaṃ kṣatrabhavettamabhāsamapatthyā|| 25||



bheripradānavipākaphalena sarvajināna ca saṃstutihetoḥ|

saṃmukhapaśyami śākyamunīndraṃ vyākaraṇaṃ hyahu tatra labheyam|| 26||



yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|

tau ubhi dāraka tatra labheyaṃ bodhimanuttaravyākaraṇaṃ ca|| 27||



ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|

teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||



duḥkhasamudbhava saṃkṣayakartā sarvasukhasya ca ākarabhaṃta|

kalpa anāgata bodhi careyaṃ yattahu pūrvaṃ koṭi gatāśca|| 29||



svarṇaprabhāsottamadeśanatāya pāpasamudraṃ śoṣatu mahyam|

karmasamudra vikīryatu mahyaṃ kleśasamudra vichidyatu mahyam|| 30||



puṇyasamudraṃ pūryatu mahyaṃ jñānasamudra viśodhyatu mahyam|

vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||



puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|

puṇyavareṇa samanvita nityaṃ duḥkhasamudra uttārayitā ca|| 32||



sarvasukhasya ca sāgarakalpaṃ kalpamanāgata bodhi careyam|

yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||



śrīsuvarṇaprabhoktaṃ kamalākarasarvatathāgatastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project