Digital Sanskrit Buddhist Canon

Saptajinastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तजिनस्तवः
saptajinastavaḥ



jagadguruṃ suranaralokapūjitaṃ kṛpāpaṭuṃ parahitamokṣadeśakam |

vipaśyinaṃ tribhavamahaughasāragaṃ namāmi taṃ sugatagatiṃ tathāgatam || 1 ||



anantapāre bhavasāgare'smin nimajyamānaṃ prasamīkṣya lokam |

prakāśito yena hitāya dharmo namo'stu tasmai śikhine jināya || 2 ||



vande viśvabhuvaṃ buddhaṃ candrārkādhikatejasam |

sāgaraughamivāgāghaṃ jñānena vinayena ca || 3 ||



yasyenduraśmipratimairyaśobhiralaṃkṛtā bhāti vasundhareyam |

audumbaraṃ puṣpamivādbhutaṃ taṃ vande kakupchandamahāmunīndram || 4 ||



visāriṇā vigatamalena cetasā virāgiṇā satatahitānukāriṇā

hataṃ tamo vigatamalena yena taṃ surārcitaṃ kanakamuniṃ namāmyaham || 5 ||



prataptacāmīkararaśmigauraṃ sahasrasūryādhikadīptatejasam |

lokottamaṃ sarvajanābhivandyaṃ vandāmyahaṃ kāśyapanāmadheyam || 6 ||



vākyāṃśujālaiḥ pratibodhya lokaṃ sūryāśujālairiva padmaṣaṇḍam |

yo nirvṛtaḥ śākyamunipradīpastasmaiḥ namaḥ paramakāruṇikāya śāstre || 7 ||



maitreyanāmā tuṣitālayastho yasyaikajanmāntaritā hi bodhiḥ |

utpatsyate yaḥ sugataḥ pṛthivyāṃ sarvātmanā'haṃ praṇato'smi tasmai || 8 ||



stutvā mayā saptajinānatītānanāgataṃ cāṣṭamabodhisattvam |

yatpuṇyamāsāditaprameyaṃ nirāmayāstena bhavantu sattvāḥ || 9 ||



śrīsaptajinastavaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project