Digital Sanskrit Buddhist Canon

Saptabuddhastotram

Technical Details
saptabuddhastotram



utpanno vandhumatyāṃ nṛpativarakule yo vipaśyītināmnā

yasyāśītisahasrāṇyamaranaragurorāyurāsīd gatānām |

yena prāptaṃ jinatvaṃ daśabalabalinā potalāvṛkṣamūle

taṃ vande jñānavāri praṇamitasakalaṃ kleśavahniṃ jinendram || 1 ||



vaṃśe pṛthvīśvarāṇāṃ mahati puravare yaḥ prajāto'rūṇākṣo

varṣāṇāmāyurāsīt sakalaguṇanidheryasya saptāyutānām |

saṃprāptā yena bodhiḥ parahitapaṭunā puṇḍarīkasya mūle

taṃ vande jñānarāśiṃ śikhinamṛṣivaraṃ prāptasaṃsārapāram || 2 ||



yo jāto nopamāyāṃ suprathitayaśasāmanvaye pārthivānā-

māyuḥ ṣaṣṭisahasrādabhavadurumateryasya saṃvatsarāṇām |

jitvā kleśānaśeṣānamṛtamadhigataṃ yena śālasya mūle

taṃ vande dharmarājaṃ bhuvanahitakaraṃ viśvabhūnāmadheyam || 3 ||



kṣemāvatyāṃ prajāto manujapatisame yo vaśī vipravaṃśe

āyurvarṣāyutāni pravaraguṇanidheraṣṭacatvāri caiva |

jainendraṃ yena labdhaṃ tribhavavadhakaraṃ jñānakhaḍgeśvareṇa

vande'haṃ siṃhakāyaṃ sugatamanupamaṃ kakupchandaṃ munīndram || 4 ||



śobhāvatyāṃ dvijānāṃ narapatimahite yo'nvaye saṃprasūta-

stasyāmāyuḥ sahasrāṇyatiśayavapuṣastriṃśadevaṃ babhūva |

buddhatvaṃ yena ratnācalavaraguruṇaudumbare prāptamāsīd

taṃ vande śāsitāraṃ kanakamunimṛṣiṃ dhvastamohāndhakāram || 5 ||



vārāṇasyāṃ kṛṣīśakṣitipatimahite vipravaṃśe'bhijāto

yasyāmāyuḥ sahasrāṇyatiśayamahitaṃ viṃśatirvatsarāṇām |

yena nyagrodhamūle tribhavajalanidhiḥ poṣito divyagatyā

taṃ vande vandanīyaṃ munivaramanaghaṃ kāśyapaṃ lokanātham || 6 ||



yo jātaḥ śrīviśāle kapilapuravare śākyarājendravaṃśe

yasyāsīdāyurekaṃśatamiha śaradāṃ sarvalokaikabandhoḥ |

nirgatyāśvatthamūle namucimapi satā'nuttarā yena bodhi-

staṃ vande śākyasiṃhaṃ suranaranamitaṃ buddhamādityabandhum || 7 ||



jātiṃ vipretivaṃśe nṛpavaramahite ketumatyāṃ gṛhītvā

buddhatvaṃ yena labdhamatiguṇanidhinā nāgavṛkṣasya mūle |

aṣṭāvabdāyutāni kṣapitabhagavato bhāvi yasyāgramāyu-

rvande maitreyanāthaṃ tuṣitapuravare bhāvinaṃ lokanātham || 8 ||



stutvā vai saptabuddhān sakalamupagatān saptasaptārkabhāso

maitreyaṃ ca stuvan vai tuṣitapuragataṃ bhāvinaṃ lokanātham |

yatpuṇyaṃ saṃprasūtaṃ śubhagatiphaladaṃ dehināmeva sarvaṃ

chitvā saṃkleśapāśān munaya iva caran nirvṛtiṃ sa prayātu || 9 ||



śrīsaptabuddhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project