Digital Sanskrit Buddhist Canon

Suprabhātastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुप्रभातस्तोत्रम्
suprabhātastotram


śrīharṣadevabhūpativiracitam


stutamapi surasaṅghaiḥ siddhagandharvayakṣai-

rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |

ahamapi kṛtaśaktirnaumi saṃbuddhamāryaṃ

nabhasi garuḍayāte kiṃ na yānti dvirephāḥ || 1 ||



kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo

dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |

surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 2 ||



madanabalavijetuḥ kāpathocchedakartu-

stribhuvanahitakartuḥ strīlatājālahartuḥ |

samasukhaphaladāturbhetturajñānaśailaṃ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 3 ||



asurasuranarāṇāṃ yo'grajanmāgradevaḥ

sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |

svapiti manujadhātā abjayoniḥ svayambhū-

rdaśabala tava nityaṃ suprabhātaṃ prabhātam || 4 ||



udayagiritaṭastho vidrumacchedatāmra-

stimiranikarahantā cakṣurekaṃ prajānām |

ravirapi madalolaḥ sarvathā so'pi supto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 5 ||



dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-

stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |

avigatamadarāgaḥ sarvathā so'pi supto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 6 ||



prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro

japaniyamavidhijñaḥ sāmavedapravaktā |

amalakamalayoniḥ so'pi brahmā prasupto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 7 ||



himagiriśikharasthaḥ sarpayajñopavītī

tripuradahanadakṣo vyāghracarmottarīyaḥ |

saha girivaraputryā so'pi suptastriśūlī

daśabala tava nityaṃ suprabhātaṃ prabhātam || 8 ||



jvalitakuliśapāṇirdurjayo dānavānāṃ

surapatirapi śacyā vibhrame mūḍhacetāḥ |

aniśiniśiprasuptaḥ kāmapaṅke nimagno

daśabala tava nityaṃ suprabhātaṃ prabhātam || 9 ||



kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ

suraripubalahantā viśvakṛdviśvarūpī |

harirapi cirasupto garbhavāsairamukto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 10 ||



kapilajaṭakalāpo raktatāmrāruṇākṣaḥ

paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |

smaraśaradalitāṅgaḥ so'pi supto hutāśo

daśabala tava nityaṃ suprabhātaṃ prabhātam || 11 ||



humaśaśikumudābho madyapānāruṇākṣo

dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |

bala iha śayito'sau revatīkaṇṭhalagno

daśabala tava nityaṃ suprabhātaṃ prabhātam || 12 ||



gajamukhadaśanaikaḥ sarvato vighnahantā

vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |

gaṇapatirapi supto vāruṇīpānamatto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 13 ||



atasikusumanīlo yasya śaktiḥ karāgre

navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |

trinayanatanayo'sau nityasuptaḥ kumāro

daśabala tava nityaṃ suprabhātaṃ prabhātam || 14 ||



aśanavasanahīnā bhāvyamānā virūpā

alamakhilavighātaiḥ pretavaddagdhadehāḥ |

ubhayagativihīnāste'pi nagnāḥ prasuptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 15 ||



ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ

kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |

parayuvativilāsairmohitāste'pi suptāḥ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 16 ||



yamavaruṇakuberā yakṣadaityoragendrāḥ

divi bhuvi gagane vā lokapālāstathānye |

yuvatimadakaṭākṣairvīṃkṣitāste'pi suptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 17 ||



bhavajalanidhimagnā mohajālāvṛtāṅgā

manukapilakaṇādā bhrāmitā mūḍhacittāḥ |

samasukhaparihīnā vāliśāste'pi suptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 18 ||



ajñānanidrarajanītamasi prasuptā

tṛṣṇāviśālaśayane viṣayopadhāne |

kāle śubhāśubhaphalaṃ parikīryamāṇe

jāgarti yaḥ satatameva namo'stu tasmai || 19 ||



tīrtheṣu gokulaśatāni pibanti toyaṃ

tṛptiṃ vrajanti na ca tatkṣayamabhyupaiti |

tadvanmune kaviśatairapi saṃstutasya

na kṣīyate guṇanidhirguṇasāgarasya || 20 ||



suprabhātaṃ tavaikasya jñānonmīlitacakṣuṣaḥ |

ajñānatimirāndhānāṃ nityamastamito raviḥ || 21 ||



punaḥ prabhātaṃ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |

mṛtyurjarā janma tathaiva he mune gatāgataṃ mūḍhajano na buddhyate || 22 ||



suprabhātaṃ sunakṣatraṃ śriyā pratyabhinanditam |

buddhaṃ dharmaṃ ca saṅghaṃ va praṇamāmi dine dine || 23 ||



stutvā lokaguruṃ mahāmunivaraṃ saddharmapuṇyodgamaṃ

nirdvandvaṃ hatarāgadveṣatimiraṃ śāntendriyaṃ nispṛham |

yatpuṇyaṃ samupārjitaṃ khalu mayā tenaiva loko'khilaṃ

pratyūṣastutiharṣito daśabale śraddhāṃ parāṃ vindatām || 24 ||



śrīharṣadevabhūpativiracitaṃ daśabalasya suprabhātastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project