Digital Sanskrit Buddhist Canon

Sattvārādhanagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सत्त्वाराधनगाथा
sattvārādhanagāthā


ārya nāgārjunakṛtā


sattvārthameva mayi tiṣṭhati sattvaśraddhā

nānyatra sā, hyahamaho'dhigṛhītasattvaḥ |

caryā'dhamā karuṇayā rahitā bhaved yā

saṃbhāvyate karuṇayaiva prahāṇamasyāḥ ||1 ||



sattveṣu yasya nitarāṃ karuṇāpravṛtti-

rārādhakaḥ sa mama śāsanamarmavettā |

śīlaṃ śrutiśca karuṇā ca sudhośca yasya

nityaṃ sa eva sugatārcanakṛnnigadyate || 2 ||



kalyāṇakāramadhikṛtya gato'smi siddhiṃ

sattvārthameva tanumeṣa samudvahāmi |

naivaṃ kriyeta yadi sattvahitaṃ mayā ced

vyarthaṃ karomi tanupoṣaṇamannapānaiḥ || 3 ||



sattvān hinasti manasāpi hi yaḥ sa kasmān-

māmeva saṃśrayati yo mayi nirvyapekṣaḥ |

pūjā tu sā bhavati sattvahitekṣaṇāpi

pūjyasya yā manasi tuṣṭimupādadāti || 4 ||



hiṃsātmikā paraviheṭhanasambhavā vā

pūjā na pūjyamanugacchati saṃskṛtāpi |

dārāḥ sutāśca vibhavaśca mahattva (cca) rājyaṃ

māṃsaṃ ca śoṇitavase nayate śarīram || 5 ||



yeṣāṃ priyatvamadhikṛtya mayojjhitaṃ yat

yastān viheṭhayati tena viheṭhito'ham |

sattvopakāraparamā hi mamāgrapūjā

sattvāpakāraparayā ca parābhavaḥ syāt || 6 ||



sattvān prāpya mayā kṛtāni kuśalānyārādhitāstāyinaḥ

prāptāḥ pāramitāśca sattvasamiterevārthamātiṣṭhatā |

sattvārthena samudyatena manasā mārasya bhagnaṃ balaṃ

sattvaireva tathā tathā viracitaṃ yenāsmi buddhaḥ kṛtaḥ || 7 ||



kasmin vastuni siddhyatāmiha kṛpā maitrī ca kvālambatāṃ

kvopekṣāmuditādivastuviṣayaḥ kasmin vimokṣādayaḥ |

kasyārthe karuṇāpareṇa manasaḥ kṣāntiściraṃ bhāvitā

na syurjanmani janma(ni) priyavidhau mitraṃ yadi prāṇinaḥ || 8 ||



sattvā eva gajādibhāvagatayo dattā mayā'nekaśaḥ

sattvā eva ca pātratāmupagataṃ deyaṃ mayā grāhitāḥ |

sattvaireva vicitrabhāvagamanādasmatkṛpā vardhitā

sattvāneva na pālayāmi yadi cet kasyārthamarthaḥ kṛtaḥ || 9 ||



saṃsāre vyasanābhighātabahule na syuryadi prāṇino

janmāvartaviḍambanena yamalokaṃ prāpya sātmīkṛtāḥ |

saṃsārāttaraṇaṃ ca saugatamidaṃ mahātmyamatyadbhutaṃ

kasyārthena samīhitaṃ yadi na me sattvā bhaveyuḥ priyāḥ || 10 ||



yāvaccedaṃ jvalati jagataḥ śāsanaṃ śāsanaṃ me

tāvat stheyaṃ parahitaparairātmavadbhirbhavadbhiḥ |

śrutvā śrutvā mama viracitaṃ sattvahetorakhinnaiḥ

khedaḥ kāryo na ca tanumimaṃ muktasāraṃ bhavadbhiḥ || 11 ||



samyaksambuddhabhāṣitā sattvārādhanagāthā samāptā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project