Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (yaśodharākṛtam)

Technical Details
śākyasiṃhastotram

yaśodharākṛtam



eṣo hi bhavatastāto janmamṛtyujarāntakaḥ |

sarvārthasiddhanāmneti śākyasiṃho'dhunā suta || 1 ||



yasya chāyāmupāśritya divyātisundaro bhaveḥ |

dvātriṃśallakṣaṇadharaṃ pitaraṃ darśayādhunā || 2 ||



caturaśītisāhasraṃ strīṇāṃ vihāya nirmadaḥ |

tapovanamagād yo'sau vandayainaṃ maharddhikam || 3 ||



saptaratnāni rājyaṃ ca mahaiśvaryapadaṃ varam |

hitvā pravrajito yo'sau taṃ darśaya jagadgurum || 4 ||



māyākhyāyāḥ pitāmahyā yo'janaddakṣakukṣitaḥ |

lumbinyāmudayāt sūrya iva taṃ pitaraṃ nama || 5 ||



abhayāyāḥ kuleśvaryā yena pādāmbuje natam |

traidhātukādhipaṃ devaṃ pitaraṃ tvaṃ sadā nama || 6 ||



viśvāmitramupādhyāyaṃ yo'yojayat susaṃvare |

bālakrīḍābhiraktātmā tātamenaṃ sadā nama || 7 ||



jambūtarusamāsīnaṃ pañcarṣayo hatatviṣaḥ |

nirmāninaḥ prābhajan yamenaṃ tātaṃ sadā nama || 8 ||



pitaraṃ bodhayitvā yo'tyājayattu ṣaḍaṃśakam |

dayākaraṃ jagadvandyaṃ janakaṃ praṇamātmaja || 9 ||



yo'jayaddevadattādīn māninaḥ sarvavit sudhīḥ |

sarvaphalādidaṃ vijñaṃ sudhiyaṃ janakaṃ bhaja || 10 ||



yātrāyāmāturaṃ jīrṇaṃ mṛtaṃ dṛṣṭivivarjitam |

svayaṃ vijño'pi papraccha sadā taṃ janakaṃ bhaja || 11 ||



kāmāgnirnāharadyasya cittaṃ pramadavāsinaḥ |

nirañjanaṃ nirvikalpaṃ suta taṃ janakaṃ bhaja || 12 ||



kanakāśvaṃ samāruhya chandakena bahiryayau |

deśānniśīthe tridaśaiḥ stūyamānaṃ mudā bhaja || 13 ||



hayaṃ nivartayāmāsa chandakaṃ ca tapovanāt |

sukaṇṭhābharaṇaṃ dattvā bhaṇainaṃ vanacāriṇam || 14 ||



nairañjanāmupāsṛtya prākarod yastapovratam |

jagaddhitārthaṃ ṣaḍvarṣamenaṃ bhaja tapaḥparam || 15 ||



bodhidrumasamāsīno jitvā māraṃ suduḥsaham |

prālabhadbodhiratnaṃ yo darśayainaṃ tathāgatam || 16 ||



mṛgadāvasthitaḥ kāśyāṃ dharmacarkra pravartayan |

brahmādibhirvṛto yo'sau darśayainaṃ guruṃ suta || 17 ||



iti mātroditaṃ śrutvā rāhulaḥ so'tivismitaḥ |

praṇamya pitaraṃ paśyan mudamāpa smitānanaḥ || 18 ||



śrīśākyasiṃhastotraṃ yaśodharākṛtaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project