Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (viṣṇukṛtam)

Technical Details
śākyasiṃhastotram

viṣṇukṛtam

om namaḥ sarvajñāya



name śrīghana tvāṃ sadābhāvabhakto

bhavāmbhodhisetuṃ lasanmokṣahetum |

tridhātuṃ vidhātuṃ surakṣāṃ virakṣāṃ

sudakṣaṃ sukakṣāṃ sujātaṃ sudāntam || 1



name dānaśīlakṣamādhyānavīryaṃ

mahajjñānapāraṃgataṃ saugatatvam |

caturbrahmavaihāralokoddharantaṃ

catuḥsatyadharmopadeśaṃ suveśam || 2 ||



name bodhirājaṃ sugamye virājaṃ

suramye vane devarājādigamyam |

caturthāsanasthaṃ hitārthaṃ diśantaṃ

kṛtānekasusthaṃ jagadrakṣaṇastham || 3 ||



caturmāralokaṃ mahadvīryavantaṃ

jayantaṃ hasantaṃ trijālaṃ ca kālam |

kṣamānaddhadehaṃ name muktagehaṃ

trilokyaikanāthaṃ tathā śākyanātham || 4 ||



name mārasainyaṃ jitaṃ yena sarvaṃ

nirastreṇa sāhāyyamuktena nūnam |

kṣamāvarma maitrīdhanurdhāriṇā ca

jagatpālituṃ bodhivṛkṣasthitena || 5 ||



name śītavyañjairlasaddehagehaṃ

jane snehavantaṃ vane gehavantam |

yutaṃ dvādhikaistriṃśakairlakṣaṇākhyai-

rmahādurlabhaṃ traibhave lokapūjyam || 6 ||



name dharmameghāsthitaṃ supratiṣṭhaṃ

kalau nāthahīne bhaveyaṃ sanāthaḥ |

tathā pālituṃ svāṃ pratijñāṃ cakāra

janiṃ śākyavaṃśe mahīpāvataṃse || 7 ||



name bhāgyato labhyate darśanaṃ te

tathā bhāgyabhājo svayameti buddhiḥ |

sthito dharmameghe kathaṃ darśanaṃ syād

vihīnā na tatrābhigantuṃ praśaktāḥ || 8 ||



idānīṃ bhavatpādapadmotthitena

rajaḥpuñjakena trilokaṃ pavitram |

tathāsmācchirāṃsi pavitrāṇi satyaṃ

cariṣyāmi bodhiṃ bhavacchāsanena || 9 ||



bhujaṅgaprayātaṃ kṛtaṃ mādhavena

paṭhed yo jinasyāgratastho hi nityam |

sadā maṅgalaṃ tasya gehe sudehe

prasannāśca rakṣāṃ kariṣyanti buddhāḥ || 10 ||



trijālaṃ ca chitvā sukhāni prabhuktvā

tathā dānaśīlādipāraṃgatāśca |

mahābodhilabdhā jagatpālakṣodaṃ

gamiṣyanti cānte sukhāvatyupākhyām || 11 ||



śrīśākyasiṃhasya viṣṇukṛtaṃ bhujaṅgaprayātastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project