Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (surapatikṛtam)

Technical Details
śākyasiṃhastotram

surapatikṛtam



naubhi śrīśākyasiṃhaṃ sakalahitakaraṃ dharmarājaṃ maheśaṃ

sarvajñaṃ jñānakāyaṃ trimalavirahitaṃ saugataṃ bodhirājam |

dharmādhāraṃ munīndraṃ daśabalabalinaṃ śrīghanaṃ viśvarūpaṃ

saṃbuddhaṃ lokanāthaṃ sakalabhayaharaṃ saṃsthitaṃ martyaloke || 1 ||



yastvaṃ dharmādhimeśaṃ (peśaḥ) sakalajinasutaiḥ saṃśritaḥ śvetaketu-

rityākhyāṃ bodhihetustadanu ca tuṣitā cāgatā bodhirāja |

maitreyaṃ sthāpayitvā pramuditamanasaṃ svāsane cābhiṣiñcya

māyāgarbhe pavitre'śucimalarahite ratnavyūhe niveśa || 2 ||



garbhe sthitvā'pi yastvaṃ sakalahitakarīṃ dharmavyākhyāṃ karoṣi

kāle mātuḥ sukakṣātsakalanijakaraiḥ kāśayat saṃprajātaḥ |

lokācāraṃ ca kṛtvā vihitadaśavidhiṃ vai vivāhādi tattat

tyaktvā sarvāṃśca rājyaṃ sakalajanahite nirgataṃ tvāṃ name'ham || 3 ||



ūrṇākośācca yasya pratidinamasakṛt dakṣiṇāvartarociḥ

prodyaddedīpyamānatribhuvanakuharadhvastamohāndhakāram |

catvāriṃśatsudantodgalitakaracayairbhāpayannārakīyān

proddhṛtvā svargaloke suratarukalite sthāpitā yena vande || 4 ||



yatpāṇī cakracihnāvabhimataphaladau dānapāraṃgatatvo-

dyatkāntā bhūmidevī svagaṇaparivṛtā bhedayitvā'vaniṃ tām |

sthitvāgre pūjayitvā namucimabhigataṃ bhartsayitvā dviṣantaṃ

sākṣībhūtā nilīnā praṇamitaśirasā tvāṃ name'haṃ jinendram || 5 ||



yasyodgrīvasya cāgre vidhiharamadhuhṛllokasaṃsthaiḥ pravīṇai-

rdraṣṭuṃ naivābhiśaktyā kimu manujapure vāsitairmādṛśaiśca |

brahmāṇḍaṃ laṅghayitvā taraṇiśaśadharau dyauśca nakṣatralokaṃ

ūrdhvaṃ lokottarākhye nijabhuvanavare bhāsitaṃ tvāṃ name'ham || 6 ||



yadvaktraṃ paṅkajābhaṃ suradanavasanākarṇikākesarāḍhyaṃ

brahmāṇḍaṃ jūmbhate'smin bhuvanagaṇavṛttaṃ saṃśritaṃ karṇikāvat |

dṛṣṭvā saṃmūrcchito'bhūnnamuciranucaraistrāsi sarvajñanātha

kṛtvā kecitprayātāḥ śaraṇamabhimataṃ śrīghanaṃ tvāṃ name'ham || 7 ||



saṃkhyājñānapravīṇāstribhuvanasadane paṇḍitā ye vasanti

taiḥ sarvairmīlayitvā yadi tava mahimā varṇyate kalpakālam |

pāraṃ gantuṃ samarthā nahi nikhilaguṇakṣīrasindhoḥ kathañci-

dekākī kiṃ samarthāstadapi mama mano bodhanārthaṃ name tvām || 8 ||



paṭhyante stotrametatsurapatiracitaṃ sragdharāvṛttasaṃjñaṃ

śakrādyā lokapālāḥ pratipadanucarāḥ saṃkariṣyanti rakṣām |

saukhyaṃ bhuktveha loke tadanu surapateḥ kalpavṛkṣābhikīrṇe

sthitvā gacchanti cānte sugatasutamahīṃ sarvalaukaikagamyām || 9 ||



surapatikṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project