Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (śaṅkarakṛtam)

Technical Details
śākyasiṃhastotram



śaṅkarakṛtam



namāmi saugataṃ jinaṃ lasadvitānabhāsuraṃ

sahasrasūryarociṣaṃ śaśāṅkakoṭinirmalam |

saromakūpamaṇḍalād galatsusūkṣmatejasaṃ

sahasranemicakritāṅaghripadmapāṇiśobhitam || 1 ||



bhajāmi lokanāyakaṃ saśokaroganāśakaṃ

jarāvipadbhayāntakaṃ bhavārṇavapratārakam |

prabuddhapaṅkajāsanaṃ vibuddhabodhikānanaṃ

trilokalokabhāvanaṃ jagattrayaikapāvanam || 2 ||



namo'stu pālabhuṃ jagaccakāra janma mānavaṃ

viśuddhaśākyasāgare payonidhau śaśī yathā |

kathāsudhāmayo'dhunā vinodayiṣyate bhavān

trijālamohatāmasaṃ vināśayiṣyase jvalan || 3 ||



sthitāya bodhimaṇḍape hitāya lokasaṃcayaṃ

jitāya mārasainyakaṃ śritāya sattṛṇāsanam |

sujātaśākyabhūpateryutāya pāramārthakai-

rvṛtāya bodhisaṃvarairnamo'stu dharmarāja te || 4 ||



bhajāmi bhavyabhāvukaṃ bhavasya bhāvabhedakaṃ

subodhivaibhavodbhavaṃ subhādrikaṃ śubhāṃśikam |

bhavaughabhārabhedituṃ babhāra bodhibhārakaṃ

subhadrabhānubhāsvaraṃ subhāvitaṃ śubhāvaham || 5 ||



jinendramūlamaṇḍape lasadvitānavistṛte

sahasrakalpapādape prapūrṇavatpraśobhite |

hiraṇyaratnavedikākuśāsanasthitaṃ vibhuṃ

namāmi śākyasaugataṃ tathāgataṃ varaṃ sadā || 6 ||



paṭhanti ye jināgrato vinirmitaṃ hareṇa tat

supañcapañcacāmaraṃ trikālameva maṅgalam |

sukīrtidharmasaṃyutaṃ lasanti sapta vṛddhayo

vrajanti te sukhāvatīṃ sukhena satsukhāvatīm || 7 ||



śaṅkarakṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project