Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (navagrahakṛtam)

Technical Details
śākyasiṃhastotram


navagrahakṛtam


praṇamāmi jinaṃ sugataṃ satataṃ tapanīyahiraṇyaśarīracchavim |

varacakravibhūṣitapāṇitalaṃ sasurāsuramānuṣapāpaharam || 1 ||


praṇamāmi munīndraguruṃ lalitaṃ satatākulanirjitamārabalam |

daśapāramitāpratibodhakaraṃ caturrāryavibodhakaraṃ sukaram || 2 ||



praṇamāmi hitaṅkaradevanaraṃ sanarāmarapūjitadevavaram |

amarādikaṣaḍgatihaityakaraṃ sajarājanimṛtyubhayādiharam || 3 ||



praṇamāmi sukhākarabodhibharaṃ svasukhaṃ pradadau karuṇāśayataḥ |

paraduḥkhamasahya cakāra janurgatadoṣanirākulaśākyakule || 4 ||



praṇamāmi ca lokahitāya gṛhaṃ vijahau pitaraṃ ramaṇīsahitam |

hayakaṇṭhakachandakadevavṛto mudito'bhyagamat suvane vijane || 5 ||



praṇamāmi tapovanasubhramitaṃ pracakāra ca yastu maharṣigaṇān |

caturāryakabrahmavihāraparān sugatasmaraṇaikatapovratikān || 6 ||



praṇamāmi mahādrumamūlavare sutṛṇāsanasaṃśritavajradharam |

śatakoṭisumārabalāstraharaṃ śatasaṃkhyatathāgataputravṛtam || 7||



praṇamāmi ca mallikapañcaśatā vaṇijaḥ pratipālanameva kṛtāḥ |

vaṇijārpitapañcasudhānayakaṃ śubhapāyasabhojanabhakṣakṛtam || 8 ||



praṇamāmi suvartitadharmavaraṃ mṛgadāvavane caturāsanake |

vidhiśakrasurāsuralokavṛtaṃ suśarīramahojjvalasarvadiśam || 9 ||



gurunirmitakaṃ sugatastavakaṃ paṭhanaṃ kurute kila yo manujaḥ |

graharogabhayaṃ nahi tasya sadā sa tu yāsyati mokṣapure supure || 10 ||



ādityādinavagrahakṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project