Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (durgatipariśodhanoddhṛtam)

Technical Details
śākyasiṃhastotram

durgatipariśodhanoddhṛtam


om namaḥ śākyasiṃhāya


namaste śākyasiṃhāya dharmacakrapravartaka |

traidhātukaṃ jagatsarvaṃ śodhayet sarvadurgatim || 1 ||



namaste vajroṣṇīṣāya dharmadhātusvabhāvaka |

sarvasattvahitārthāya ātmatattvapradeśaka || 2 ||



namaste ratnoṣṇīṣāya samantāttattvabhāvanaiḥ |

traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyaka || 3 ||



namaste padmoṣṇīṣāya svabhāvapratyabhāṣaka |

āśvāsayanyaḥ sattveṣu dharmāmṛtaṃ pravartayet || 4 ||



namaste viśvoṣṇīṣāya svabhāvakṛtamanusthita |

viśvakarmakaro hyeṣa sattvānāṃ duḥkhaśāntaye || 5 ||



namaste tejoṣṇīṣāya traidhātukamabhāṣaka |

sarvasattva upāyeṣu sattvadṛṣṭaṃ kariṣyate || 6 ||



namaste dhvajoṣṇīṣāya cintāmaṇidhvajādhara |

dānena sarvasattvānāṃ sarvāśāparipūraka || 7 ||



namaste tṛṣṇoṣṇīṣāya kleśopakleśachedana |

caturmārabalaṃ bhagnaṃ sattvānāṃ bodhiprāptaye || 8 ||



namaste chatroṣṇīṣāya ātapatraṃ suśobhanam |

traidhātuka jagatsarvaṃ dharmarājatvaprāpakam || 9 ||



lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam |

puṣpā dhūpā ca dīpā ca gandhādevī namo'stu te || 10 ||



dvāramadhyasthitā ye ca aṃkuśapāśaphoṭakāḥ |

śraddhābhāvavinirjñātaṃ dvārapāla namo'stu te || 11 ||



vedikādau sthitā ye ca catasro dvārapālikāḥ |

muditādau daśa sthitvā bodhisattva namostu te || 12 ||



brahmendrarudracandrārkā lokapālāścaturdiśam |

agnī rākṣasavāyuśca bhūtādhipate namostu te || 13 ||



anena stotrarājena saṃsthito maṇḍalāgrataḥ |

vajraghaṇṭāgharo mantrī idaṃ stotramudāharet || 14 ||



durgatipariśodhanoddhṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project