Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (chando'mṛtoddhṛtam)

Technical Details
śākyasiṃhastotram


chando'mṛtoddhṛtam



namāmi taṃ bhikṣugaṇairūpetaṃ tathāgatairvṛkṣatale niṣaṇṇam |

anantarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ || 1 ||


śākyendravaṃśālalitāvataṃsamaṃśādhikābhaṃ kanakādhikābham |

namāmi buddhaṃ hyupajātisiddhaṃ sarvārthasiddhākhyakumāravaryam || 2 ||



namāmi nityaṃ niravadyavṛttaṃ niraṃjanaṃ nirmaladeharūpam |

niḥśeṣasattvoddharaṇaikacittaṃ candrānanaṃ śubhrapadāravindam || 3 ||



śauddhodaniṃ gautamipālanīyaṃ māyāsutaṃ mārajitaṃ mahāntam |

maheśvarādyairmahanīyamūrtimameyamāhātmyamameyadharmam || 4 ||



bhavodadhestīrṇamanantapuṇyaṃ bhavādidevairabhivandyapādam |

anantabhavyākṛtibhāvanīyaṃ taṃ naumi bhavyojjvalabhūṣitāṅgam || 5 ||



babhāṇa vaṃśasthaviro nṛpādhipo janān pratītyāhvayatātmajaṃ mama |

kṛtāribhaṅgaṃ jinarājamīśvaraṃ gataṃ ṣaḍabdaṃ ca viyogabhāvayoḥ || 6 ||



bhajasva vaṃśasthaviraṃ munīśvaraṃ mahāvane vṛkṣatale śucisthale |

jagaddhitaṃ yajjanana jarāntakaṃ jagajjananyā varadakṣapārśvajam || 7 ||



śākyendravaṃśodadhicandramudgataṃ śrīśākyasiṃhaṃ caturānanaiḥ stuvan |

prāśiṣṭa brahmā caturānanaṃ svakaṃ caturguṇaṃ puṇyamavāptamityaho || 8 ||



daityendravaṃśāgnirasau janārdano dvābhyāṃ vidhāyāñjalimambujāsanam |

doṣṇāmamaṃsaccaturaścaturbhujād dvaiguṇyamāptaṃ sukṛtaṃ mayeti || 9 ||



chando'mṛtoddhṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project