Digital Sanskrit Buddhist Canon

Śākyasiṃhastotram (brahmaṇā kṛtam)

Technical Details
śākyasiṃhastotram

brahmaṇā kṛtam



namaḥ śākyendrāya |



namo'stu lokādhipa śākyarāja saddharmapaṅkeruhabhāskarāya |

kleśārivargābhihatāya tubhyaṃ saṃbodhidīpairhatamohajāla || 1 ||



brahmarṣirājarṣisurarṣisaṅghaiḥ prāptuṃ na yacchakyamanekaratnaiḥ |

prāptaṃ tvayā jñānamanantadharmaṃ yenākariṣyaḥ sakalasya haityam || 2 ||



pravartitaṃ yena sudharmacakraṃ yasmin mahī sodadhiśailarājā |

ānanditeva calitā hyajasraṃ namo'stu tubhyaṃ tribhavādhipāya || 3 ||



yasmiṃśca vātāstriguṇena yuktā vavurnabhasto nipatanti vastrāḥ(rṣāḥ) |

vicitrapuṣpāṇi sugandhi vāri namo'stu tubhyaṃ jagadekanātha || 4 ||



ananyajeyo namucirvariṣṭhaiḥ sainyairvṛtaḥ koṭiśatapramāṇaiḥ |

jitaṃ tvayaikena nirāyudhena namo'stu tubhyaṃ balavartanāya || 5 ||



yena trilokīṃ pratipālituṃ tanmāyāsukajjājvalayan(?) prajātam |

svabhāvato janmajarāntakāriṇe namo'stu tubhyaṃ jagadekanātha || 6 ||



traidhātulokeṣu vikāsituṃ tāṃ saṃbodhicaryāmapavargasetum |

tuṣitāyuto janma cakāra martye namo'stu tubhyaṃ varabodhirāja || 7 ||



samyak pratijñāṃ pratikṛtya yena saṃpreṣyate mokṣapure janaughaḥ |

tadarthamāyāsi ca martyaloke namo'stu tubhyaṃ sumahatpratijña || 8 ||



yaścāṣṭakaṃ brahmakṛtaṃ supuṇyaṃ paṭhiṣyati śākyavarāgrataḥ sthaḥ |

duḥkhaṃ mahāpāpabhayaṃ ca hitvā śrīśrīghane yāsyati pattane mudā || 9 ||



brahmaṇā kṛtaṃ śrīśākyasiṃhastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project