Digital Sanskrit Buddhist Canon

Bhaktiśatakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version भक्तिशतकम्
bhaktiśatakam

mahāpaṇḍita-rāmacandrabhāratīviracitam

namastasmai bhagavate'rhate samyaksaṃbuddhāya


jñānaṃ yasya samastavastuviṣayaṃ yasyānavadyaṃ vaco

yasmin rāgalavo'pi naiva na punardveṣo na mohastathā |

yasyāheturanantasattvasukhadā'nalpā kṛpāmādhurī |

buddho vā giriśo'thavā sa bhagavān tasmai namaskurmahe || 1 ||



devaḥ śambhurna vairī harirapi na ripuḥ kevalī no sapatno

nodāsīnaḥ svayambhurna ca punarapare te pare vāsavādyāḥ |

śāstā buddho na bandhurjagati na janako naikagotraikajātiḥ

kintveṣāṃ vītarāgo bhavati sakalavid yaḥ sudhībhiḥ sa sevyaḥ || 2 ||



brahmā vidyābhibhūto duradhigamamahāmāyayāliṅgito'sau

viṣṇū rāgātirekānnijavapuṣi dhṛtā pārvatau śaṅkareṇa |

vītāvidyo vimāyo jagati sa bhagavān vītarāgo munīndraḥ

kaḥ sevyo buddhimadbhirvadata vadata me bhrātarasteṣu muktyai || 3 ||



brāhmaṃ vaiṣṇavamaiśvarañca bahudhā labdhvā padaṃ hetutaiḥ (taḥ)

saṃsāre vata saṃsaranti punarapyekāntaduḥkhāspade |

kintairdehabhṛtāmapāyabahalairādyantavadbhiḥ padai-

stasmānnityamanādimadhyanidhanaṃ bauddhaṃ padaṃ prārthyatām || 4 ||



cidākāraṃ sūkṣmaṃ vibhuviśadamākārarahitaṃ

nirīhaṃ nīrūpaṃ niravadhikṛpābījamajaram |

samastajñaṃ sarvopadhirahitamaiśyādamṛtadaṃ

jitānaṅgaiḥ sevyaṃ bhavatu mama tadvastu śaraṇam || 5 ||



aṇīyo'ṇoḥ kleśāpratihatamanantaṃ ca mahato

mahīyo māhātmyapravijitajagadbhūrikaruṇam |

dvibāhuṃ nirbāhuṃ dvipadamapadaṃ satrivadānam

dvinetraṃ nirnetraṃ saguṇamaguṇaṃ tattu śaraṇam || 6 ||



sadānandaṃ tathyaṃ sarasahṛdayaṃ sūktisadanaṃ

satāṃ sevyaṃ samyaksamadhigatatattvaṃ samamanaḥ |

svataḥ siddhaṃ sādhyaṃ sakalaphaladaṃ saumyavadanaṃ

sadīyaṃ sarvīyaṃ bhavatu mama tad vastu śaraṇam || 7 ||



svayambhūtābhijñaṃ bhavabhayaharaṃ bhītirahitaṃ

sphuradbhāgyo bhogojjhitamahatavīryaṃ madanajit |

caturmārgaṃ śuddhaprakṛti ca tathākartṛkamidaṃ

mudaṃ lokotkṛṣṭāmatanu tanutāṃ vastu jagatām || 8 ||



kvacinnīlaṃ pītaṃ kvacidapi ca raktaṃ kvacidapi

kvaciccandracchāyaṃ kvacidapi ca māñjiṣṭharuciram |

kvacit prābhāsvaryyaṃ yadayati ca varṇavyatikarā-

cchikhāṣaṭkaṃ taistairdadhadupari tadvastu śaraṇam || 9 ||



parābhedyaṃ jāmbūnadarūciravarṇaṃ triśaraṇaṃ

triyānaṃ triprajñaṃ tribhuvanaśaraṇyaṃ trivacanam |

kṛpāpātraṃ mandasmitamaruṇasaccīvaradharaṃ

kṛtadhyānaṃ siddhāsanaghaṭitapād vastu śaraṇam || 10 ||



prasannaṃ phullendīvaranayanayugmaṃ tripiṭakaṃ

muhurvyākurvāṇaṃ suranaragaṇebhyaḥ karuṇayā |

paraṃ śāntaṃ svarṇopalarajataloṣṭreṣu ca samaṃ

dṛśāṃ navyātithyaṃ bhavatu mama tad vastu śaraṇam || 11 ||



śaraṇamiti sadagraṃ sādhu gacchāmi buddhaṃ

śaraṇamiti virāgāgrīyamanvemi dharmam |

śaraṇamiti gaṇānāmagriyaṃ yāmi saṃghaṃ

śaraṇamiti punastriṃ dvitrivāraṃ vrajāmi || 12 ||



punarapi śaraṇaṃ vrajāmi buddhaṃ

punarapi lokaguruṃ guruṃ karomi |

punarapi kathayāmi naumi vande,

tvayi mama gautama naiva tṛptirāste || 13 ||



tribhuvanamasakṛnnirūpya yuṣmat-

padasarasīruhareṇumāśrito'ham |

śaraṇamayamayañca daivatamme

gatiraparā mama nāsti nāsti nāsti || 14 ||



anityamakhilaṃ duḥkhamanātmeti pravādine |

namo buddhāya dharmāya saṅghāya ca namo namaḥ || 15 ||



bho vītarāga bhagavaṃstava pādameva

vande munīndra muhurevamimaṃ pravande |

bhūyaḥ punaḥ punarimaṃ parataḥ parastāt

pārśvadvayorupari dikṣu vidikṣu vande || 16 ||



gatamiha bhavatā pathā ca yena

sthitamapi yatra ca yatra vā niṣaṇṇam |

śayitamapi munīndra yatra yogāt

tadapi śataṃ praṇamāmi puṇyatīrtham || 17 ||



samajani bhagavān svayaṃ sma yasmin

sakalamabodhi ca yatra dharmacakram |

viśadataramadīpi yatra yasmi-

nnamṛtamapūri tadapyahaṃ namāmi || 18 ||



sarvajñacakrasarasīruharājahaṃsa

kundendusundararuciṃ suravṛndavandyam |

saddharmacakrasahajaṃ janapārijātaṃ

śrīdantadhātumamalaṃ praṇamāmi bhaktyā || 19 ||



nāgālayopari dharālayacakravāla-

mūrdhni trikūṭagatakāñcanaśailaśṛṅge |

bodhidrumūlanihitākṣayadhātubimbaṃ

vibhrannamāmi śirasā jinacaityamagram || 20 ||



haimālavālavalayāntaratnavedhī

vajrāsanollasitamūlamagendrabodham |

yaṃ prāpya māravijayānupadaṃ prapede

sarvajñatāṃ sa bhagavān tamahaṃ namāmi || 21 ||



mūrddhan buddhaṃ nama tvaṃ śravaṇa śṛṇu sadā dharmamadvaidhavādi

proktaṃ sarvatra rūpaṃ nayana nirupamaṃ paśya jighrāṅaghripadmam |

ghrāṇa tvaṃ cārkabandhoḥ stuhi sakhi rasane śrīghanaṃ pūjayethāḥ

siddhaṃ pāṇe vrajāṅghre jinasadanamadasmadguṇaṃ citta cintya || 22 ||



buddho dharmaśca saṃghastritayamiti mahānargharatnaṃ mumukṣo-

radyārabhyāhamasmai tribhavabhayabhide sandadāmyātmabhājam |

eṣo'haṃ tatparaḥ syāmparamayanamito nāsti me satyametat

syāmasyāhantu śiṣyastridaśanutamidaṃ koṭikṛtvo namāmi || 23 ||



nāhaṃ lābhārcanārthī na ca bhayacakito nāpi satkīrtikāmo

na tvaṃ dharmāṃśuvaṃśaprabhava iti mune nāpi vidyāśayā te |

pāramparyānnaca tvāṃ śaraṇamupagataḥ kintu te sārvajanyaṃ

samyagjñānaṃ samīkṣya tvayi bhavajaladhiṃ santarītuṃ pravṛttaḥ || 24 ||



tvadvairāgyasamastabhūtakaruṇā prajñādinānāguṇa-

sphūrjjaccandanapaṅkasindhupatito gantuṃ kṣamo nānyataḥ |

bhūpā vā yadi daṇḍayanti vibudhā nindanti vā bāndhavā

muñcanti kṣaṇamapyahaṃ jina pitarjīvāmi na tvāṃ vinā || 25 ||



svarge vā vasatirmamāstu niraye tiryakṣu kiṃ vā''sure

pretānāṃ nagare'thavā narapure kvāpyanyataḥ karmaṇā |

bho sarvajña tatastatastava guṇān karṇāmṛtasyandino

niṣpāpānavalambatāṃ mama mano nānyā sukhaprārthanā || 26 ||



tavaivāhaṃ dāso guṇapaṇagṛhīto'smi bhavatā

tavaivāhaṃ śiṣyaḥ svavacanavinīto'smi bhavatā |

tavaivāhaṃ putraḥ smṛtikṛtasukhastadgatigato

guro buddhasvāmin mama janaka māṃ pāhi bhavataḥ || 27 ||



pitā mātā bhrātā tvamasi bhaginī tvaṃ ca vipadi

sthiraṃ mitraṃ bandhuḥ prabhuramṛtadīkṣāgurutamaḥ |

tvamaiśvaryyaṃ bhogo tvamasi dhanadhānyaṃ ca mahimā

yaśo vidyā prāṇastvamasi mama sarvajña sakalam || 28 ||



vītarāja munīndra dayāmbudhe

sugata bhagnabṛhadbhavapañjara |

adhigatāmṛta buddha mano'mbujaṃ

mama tavānagha gandhakuṭīyatām || 29 ||



anātmanyanitye'śubhe duḥkhaduḥkhe

durante'tra saṃsāracakre bhramantam |

tvamekosi māṃ trātumīśo dayābdhe

prabho'taḥ prasīda prasīda prasīda || 30 ||



prasīdeśa deveśa lokeśa jiṣṇo

jagadvandya madvandya sadvandya buddha |

aghore bhavāre smarāre tamore

tavaivāsmi bhakto vapurvāṅmanobhiḥ || 31 ||



sa tava kulasutaḥ sa eva bhaktaḥ

sa bhavati śāsanadhūrvahaḥ sa śiṣyaḥ |

sa ca śaraṇagataḥ sa eva dāsaḥ

kathamapi yo na vilaṅghayet tavājñām || 32 ||



jagadupakṛtireva buddha ! pūjā

tadapakṛtistava lokanātha ! pīḍā |

jina jagadapakṛt kathaṃ na lajje

gaditumahaṃ tava pādapadmabhaktaḥ || 33 ||



dhanajanavibhavāsudeharājyaṃ

yadupakṛte śatadhā tvayā pradattam |

tamahitamapakartturasya lokaṃ

kva mama kṛpā muditā kva vā ca maitrī || 34 ||



upapatimasatīva cittavṛtti-

rvrajati bhavantamapāsya pañcakāmam |

api ca viṣayiṇo na mokṣasiddhiḥ

kimu karavāṇi munīndra dehi dāsyam || 35 ||



priyatama puruṣottamāgrabuddha

śramahara siddha jagatprasiddhakīrte |

bhava śaraṇamanuttaraprasādin

pratipadamasmi tavaiva dāsadāsaḥ || 36 ||



daśabala kalikāladurbalo'haṃ

ciraduritārṇavatuṅgabhaṅgamagnaḥ |

tava kathamanuyāmi dharmanāvaṃ

jina mama dehi kṛpākarāvalambam || 37 ||



praṇatiriyamanekaśastavāhaṃ

bahu bhavaduḥkhamavekṣya bhītibhītaḥ |

dhara gurutaratṛṣṇayā patantaṃ

jina mama dehi kṛpākarāvalambam || 38 ||



jagati tava kṛpā hi nirviśeṣā

prapavatayā jina māṃ ca doṣaduṣṭam |

alamahamiaha no sukhī bhavendu-

rna samakaraścaratīva sādhvasādhve (dhvoḥ) || 39 ||



upacitabahumohajātamandhaṃ

vigatadayaṃ vigatātmabandhugandham |

apagataguṇavidyamudgatāghaṃ

janamavivekamavāśu dīnabandho || 40 ||



akaravamuruduṣkṛtaṃ purā yad

mama vapuṣā manasā ca cetasā ca |

anukalamakhilaṃ pralīyatāṃ tat

tava caraṇasmaraṇena sarvavedin || 41 ||



sugata tava puraḥ puraḥ pṛthivyāṃ

madhuramate patito'smi daṇḍanatyā |

akuśalamakhilaṃ tavānubhāvāt

prapatatu notpatatāt punaḥ sahaiva || 42 ||



tava caraṇasarojameva vande

tava padapaṅkajameva pūjayāmi |

tava padayugameva bhāvaye'haṃ

tava padameva sadaiva daivataṃ me || 43 ||



kamapi na kathayāmi nārcayāmi

kamapi na naumi na cintayāmi nehe |

kamapi na śaraṇaṃ vrajāmi hitvā

tava caraṇaṃ pitarasmi kiṅkaraste || 44 ||



sadasi sadasi vāci siddhaṃ

pathi pathi sadmani sadmanīha buddham |

bhuvi bhuvi mama vāri vāri cetaḥ

kalayatu nityamimaṃ hi lokanātham || 45 ||



aviratamavalokayāmi buddhaṃ

gatarajasā manasāpi cakṣuṣeva |

svapimi niśi nidhāya yaddhṛdi tvāṃ

na mama samaṃ virahastvayā ta eva || 46 ||



mama tadiha dinaṃ hi durdinaṃ syād

aśitaghanasthagitaṃ na durdinaṃ me |

yadamṛtasamabuddharatnanāma

smṛtirahitaṃ dinamasya mā tadastu || 47 ||



amṛtada ṣaḍabhijña dharmarāja

tribhuvanavandya munīndra gotameti |

aharaharanukīrttyate nṛbhiryai-

rahamahitānapi tānnamāmi dhanyān || 48 ||



daśabala jina siddha vajrabuddhe

sugata tathāgata buddha śākyasiṃha |

iti nigadati yaḥ kvacit kadācit

tamabhinamāmyapi dāsavaṃśajātam || 49 ||



madanajita parājitebhya śāsta-

rvibhava vināyaka viśvavidvareṇya |

kavivara vadatāṃvareśa śuddho-

danasuta śākyamune mune prasīda || 50 ||



amṛtamapi nipīya nirjarendra

punarapi te'pi śunīstanaṃ dhayanti |

sakṛdapi tava vāksudhārasajño

na viśati jātu sa mātureva garbham || 51 ||



ahamiha bhagavannalaṃ na soḍhuṃ

jananajarāmaraṇā(ma)yādibādhām |

kuru mama karuṇaṃ diśo na jāne

guru tadavekṣya ca tiryagādiduḥkham || 52 ||



tadupari paricintya vṛddhakāle

karacaraṇādidṛgādipāravaśyam |

agatikamativepate mano me

jina kimahaṃ karavai prabho prasīda || 53 ||



śravaṇapathagate'pyadṛṣṭapūrve

sukhakṛti vastuni yattanomi tṛṣṇām |

aviratamata eva śāntibīje

tvayi valate ramate mamātra cetaḥ || 54 ||



savipadi ramate na me mano'taḥ

suranaraśarmaṇi pūrvapūrvabhukte |

anudinamanubhūya śarkarāyā-

mapi viratiṃ kurute hi dṛṣṭadoṣaḥ || 55 ||



karatalagatamapyamūlyacintāmaṇi-

mavadhīrayatīṅgitena mūrkhaḥ |

kathamahamapahāya buddharatnaṃ

jagati dhanī guṇavāṃśca paṇḍitaśca || 56 ||



sa bhavati matimān sa nākulīnaḥ

sa ca guṇavān sa ca kīrtimān sa śūraḥ |

sa jagati mahitaḥ sukhī sa eva

tvayi jina yasya suniścalāsti bhaktiḥ || 57 ||



api sakalamadhītamatra tena

śrutamapi sarvamanuṣṭhitaṃ ca tena |

api jitamajitena tena viśvaṃ

tvayi jina yasya suniścalāsti bhaktiḥ || 58 ||



tyajati nijaparamparādareṇe-

tarasamayasya jano na dṛṣṭa dṛṣṭim |

asuharamapi gauraveṇa mātu-

rna khalu śiśurviṣamodakaṃ tu muñcet || 59 ||



kavivaramahamasmi paṇḍitaste

jina na jahāmi kathannu kurgṛhītam |

nudati hi tamasantatiṃ pravṛttāṃ

mihiramarīcisahāyinī sudṛṣṭiḥ || 60 ||



sugatapadaparāṅmukhasya puṃsaḥ

kimu tapasā yaśasā ca kiṃ kimanyaiḥ |

sugatapadaparāṅnukhasya puṃsaḥ

kimu tapasā yaśasā ca kiṃ kimanyaiḥ || 61 ||



sugatapadi na bhaktirasti yeṣā-

majananireva mahītale'stu teṣām |

kathitamiha kṛtāgasāṃ narāṇāṃ

nirayagatirniyataṃ na cānyato yat || 62 ||



viditasakalaśāstramunnatānāṃ

kulabhavamuttamarupayauvanādyam |

jina bhavadanupāsakaṃ nṛpāsaṃ

tyajatu mano mala nīcavattu jātyā || 63 ||



parihṛtamadamānamatsarādiḥ

sakaruṇaśīlasamādhimān vivekī |

tava padadṛḍhabhaktirantyajo'pi

pratibhavamastu narottamaḥ sakhā me || 64 ||



vihitajinapadārcanasya bhaktu-

rdaśadivasānapi jīvitaṃ praśastam |

na tu niyutasahasrakalpakoṭī-

rakṛtamunīndrapadābjapūjanasya || 65 ||



sa bhavati surasundarīsakho'nyaiḥ

kṛtamabhinandati vārcanaṃ ca bhaktyā |

tridaśanaraguro tvadīyapūjā-

magatitayā yadi kartumakṣamaḥ syāt || 66 ||



suruciramaticitracitrarūpaṃ

nayanapathaṃ nayatīha yastavārcām |

rahayati puruṣaṃ tamapyudāraṃ

ciratarasañcitaduṣkṛtaṃ kavīndra || 67 ||



maṇikanakaśilādinirmitāṃ yaḥ

praṇamati te pratimāṃ tayośca tulyam |

phalamiha manasaśca samprasādā-

danuparataṃ jina yo'grato namet tvām || 68 ||



sakṛdapi tava pādapadmapūjā

vanakusumairapi yaḥ karoti dhīmān |

avanatasurasaṃghamaulimālo-

jjvalamamalaṃ śrayate tamādhipatyam || 69 ||



yadi bhavati sarūpamekacitta-

kṣaṇaśaraṇodbhavapuṇyavṛndamuccaiḥ |

gaṇaśaraṇa samantabhadrasādho'khila-

nabhaso'pyatiricyate tadā tat || 70 ||



tava guṇakathane tu yaḥ prasanna-

stamanuviśanti mune guṇāstvadīyāḥ |

udayati śaśini prasannamindū-

palamiva tatkiraṇāvalītuṣāraḥ || 71 ||



sakṛdapi samadāyi deva kiñcid

bhavaratimutsṛjatā janena tubhyam |

sugata tadakhilān lunāti dhārā-

vadasiriva drumamāśravādidoṣān || 72 ||



kṛtamiha sukṛtaṃ mṛṣādṛśā yajja-

nayati tat kila tasya durvipākam |

kṣitisalilarasaṃ svatiktabhāvaṃ

nayati yathā picumardabījamuptam || 73 ||



tava padanaline nipatya bhūyo

nipatati naiva caturṣvapāyakeṣu |

nahi kuśalakaro naraḥ kadāpi

kvacidapi durgatimeti nātha kaścit || 74 ||



iti bhavadupadeśato viditvā

tava padapaṅkajapūjane rato'smi |

dṛḍhayatu bhagavān yuge yuge me

kumatimudasya bhave bhave'ryabhaktim || 75 ||



sthiramapi bhagavan kṣaṇaṃ tavoktau

karacaraṇāni dṛgādi vairivargaḥ |

vyathayati hṛdayaṃ balādvicālya

tvamidamanāthamanīśa pāhi pāhi || 76 ||



yadi nayanamayaṃ vaśe vidhātuṃ

yatati tadā dravati śravo yadā tat |

tadanu rasana-nāsikāśarīrā-

ṇyahaha parasparadurgrahāṇi caivam || 77 ||



gatiraticapalasya cetasaḥ syā-

diha nabhasīva nabhasvato'surodhā |

kabhamapi bhajate krameṇa dhairyaṃ

ciaramidamabhyasanena saṃviraktyā || 78 ||



viśadamapi manaḥ svabhāvato me

cirakṛtakilviṣakālimāhṛtaṃ syāt |

kuśalajalalavaiḥ kathannu dhautaṃ

bhavati mayedṛśacetasārjitaistaiḥ || 79 ||



śucitaravacanāmṛtapravāhaiḥ

raghamalinīkṛtacittasantatiṃ mām |

anadhivara nitāntamādhitaptaṃ

sapadi viśodhaya daṇḍavannamāmi || 80 ||



sati sakalaguro mune prasanne

kimiha durāpamamutra kiṃ durāpam |

yadamalamanasastvadīyadāsāḥ

surapatitāṃ manasāpi nādriyante || 81 ||



vidadhati bhayamindriyāṇi bhūmnā

viṣayaviṣagrahaṇeṣu doṣadṛṣṭyā |

nahi suviditabhāvidāhadoṣaḥ

śiśurapi dīpaśikhāgrasaṅgṛhī syāt || 82 ||



na bhavati jina yāvadeṣa jīrṇo

viṣayapiśācaniṣevaṇena tāvat |

jhaṭiti sukṛtakarmaṇi prayojya

svava śaraṇāgatavatsalāgataṃ mām || 83 ||



iadamapi yadi vedmi putradāra-

svatanugṛhādi marīcikāmbutulyam |

sthagayati mamatā ca māmahantā

tadapi hi mohavijṛmbhitaṃ garīyaḥ || 84 ||



ajani ca nijakāraṇena sarvaṃ

nirasati jīryati naśyati svahetoḥ |

ahamapi hi tathaiva dhātupuñjaḥ

kathamahamasya kathaṃ mune mamedam || 85 ||



ātmabuddhiriha yasya jāyate

sā ca tasya janayedahaṅkṛtim |

sā tanoti sutarāṃ bhavaspṛhāṃ

saiva mohajananī muhurmuhuḥ || 86 ||



tena karma kurute śubhāśubhaṃ

taddhi duḥkhajanakaṃ bhavatraye |

duḥkhamūlamata eva sātmadhīḥ

tāṃ lunīhi jina me vaco'sinā || 87 ||



atha sakalavidaṃ dayāsamudraṃ

tribhuvanakāraṇakāraṇaṃ kulīnam |

nikhilagatamanantamastiśāntiṃ

munijanamānasahaṃsamīśamīḍe || 88 ||



snāne karmaṇi bhojane vitaraṇe ghrāṇe tathā''karṇane

dhyānasparśanadarśanādiṣu tathā sambhāṣaṇādāvapi |

prātaḥ sāyamatho divā ca niśi ca tvatpādapadme vibho

cittaṃ me ramatāṃ munīndra satataṃ yūnāṃ yuvatyāmiva || 89 ||



matsvāmin madabhīṣṭakalpaviṭapin maddevate madguro

manmātarmadupāsya matpriyasakhe matsadgate matpitaḥ |

madvidye madaśeṣaduḥkhaśamakṛd madbhāvane mannidhe

manmukte madudārabhāgya madaso madbuddha māṃ pālaya || 90 ||



brahmā jihmānano'bhūd gururagururaharṇāyako'nāyako'sau

viṣṇustṛṣṇāṃ prapede kavirakavirabhūdīśvaro'nīśvaro'pi |

śeṣaḥ śeṣānubhāvastava sugata nutau khaṇḍitākhaṇḍaloktiḥ

ko'haṃ mūḍho varākastridaśanarapate kīrttane te guṇānām || 91 ||



daśadvayadhikaviṃśatisphuradaśītyanuvyañjanaiḥ

mahāpuruṣalakṣaṇaṃ vapuṣi yasya dedīpyate |

kalāmapi na ṣoḍaśīṃ bhajati tasya puṇyātmana-

ścaturmukhamukho gaṇo diviṣadāṃ nṛṇāṃ kā kathā || 92 ||



mahendranavacāpavat kanakaparvate sarvataḥ

sadā tava manoharaṃ sphurati suprabhāmaṇḍalam |

dṛśo bhavati gocaraṃ tadiha yasya tasya tvarān

tamastatimanuttamāṃ harati dūramantarbahiḥ || 93 ||



rūpaṃ locanalobhanaṃ śravaṇayorānandasandohadā

vāṇī viśvavimohakṛt tava kṛpāveśo'tiśāntastava |

pāṇḍityaṃ prathitaṃ jagatsu bhagavan sarvajñanāmnaiva te

sāmrājyasya ca yauvane nirasanaṃ vairāgyasīmā sphuṭam || 94 ||



śauryaṃ tvadviṣameṣu darpadalanādaṅgīkṛtaṃ daivataiḥ

yadvāṇaiḥ sa surāsuraḥ pravijito loko'yamośatkaram |

vīryaṃ te prakaṭīcakāra nitarāṃ nirvāṇasākṣātkṛtiḥ

kiṃ brūmo balavaibhavaṃ bhagavatastatte jagaddurvaham || 95 ||



yatra cchāgaturaṅgamāraṇavidhirvede'pi taṃ nindasi

premṇā prāṇabhṛtāmataḥ sakaruṇastvatto mahānnāparaḥ |

evaṃ te guṇasampado na viṣayā buddherasūyātmanāṃ

te mūḍhāḥ pralapanti hanta sugato madvedanindītyayam || 96 ||



nirmajjatsurasundarīkucacalannirmandamandākinī-

pheṇakṣīrasamudrakairavasakhī satkīrtilakṣmīstava |

yannāliṅgati mandabhāgyamadhunā bhūyānna tenāpi me

saṅgaḥ saṅgagadādivaidya bhagavanneṣāpi me prārthanā || 97 ||



ye tvāṃ gacchanti buddhaṃ śaraṇamiti na te durgatiṃ yānti santa-

styaktvā kāyānmanuṣyānniratiśayasukhān te labhante'tha divyān |

duḥsvapno durnimittaṃ durahidurahitā durgrahā duṣṭasattvā

duḥkhaṃ durvyādhayo'pi kvacidiha kuśalān nopasarpanti caivam || 98 ||



chatraṃ brahmā vyadhātte maṇimayamamalaṃ cāmaraṃ cakrapāṇi-

stotāro gadyapadyairharaguru-phaṇinaḥ śāṅkhiko'bhūnmahendraḥ |

anye dīpodakumbhadhvajakusumalasatpāṇayo bhaktinamrā-

stasthurvyākhyāya dharmaṃ bhuvamavaruhataḥ svargataste munīndra || 99 ||



mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso

mithyāvādī na yaḥ syānna pibati madirāṃ prāṇino yo na hanyāt |

maryādābhaṅgabhīruḥ sakaruṇahṛdayastyaktasarvābhimāno

dharmātmā te sa eva prabhavati bhagavan pādapūjāṃ vidhātum || 100 ||



sarvaprāṇātipātāt paradhanaharaṇāt saṅgamādaṅganāyā

mithyāvādācca madyādbhavati jagati yo'kālabhutkternivṛttaḥ |

saṅgītasraksugandhābharaṇavilasitāduccaśayyāsanāda-

pyāsīddhīmān sa eva tridaśanaraguro tvatsuto nātra śaṅkā || 101 ||



śrotāpattyādimārgāḥ sadavayavayutā ghnanti rāgādidoṣān

doṣāste chinnamūlā hatabhavagatayastatphalairyānti śāntim |

mārgāṇāṃ kleśahāniḥ sadamṛtamajaraṃ kāraṇaṃ syānnavānāṃ

dharmāṇāṃ hetureṣāṃ tava jina vacanaṃ tasya hetustvameva || 102 ||



viṃśatsatkāyadṛṣṭikṣitidharamamalajñānavajreṇa bhittvā

rāgadveṣādipāpāntaduditamakhilaṃ karma conmūlayantaḥ |

catvāro labdhamārgāstadanuguṇaphalāste'pi catvāra evaṃ

tvataścāṣṭāryasaṅghaḥ pṛthagiti na punaścintayāmo munīndra || 103 ||



api gagaṇamanantaṃ sarvasattvo'pyanantaḥ

sakalamidamanantaṃ cakravālaṃ viśālam |

vadasi jina viditvānantayā jñānagatyā

tava ca guṇamanantaṃ vedasī buddha caivam || 104 ||



bhagavati bhavatīti dhvaṃsakāriṇyamoghe

bhavatu bhavatu bhaktirjanmajanmāntare'pi |

bhavatu bhavatu dharmaḥ sarvathā me'nuśāstā

bhavatu bhavatu saṃgho'nuttarā puṇyabhūmiḥ || 105 ||



tribhuvanamahanīyaṃ tvāmabhiṣṭutya buddhaṃ

viśadataramadabhraṃ puṇyamatrārjitaṃ yat |

jagati sakalasattvāstena sambuddhabodhiṃ

vidhutavividhapāpā bhāvanābhirvrajantu || 106 ||



bhāsvadbhānukulāmbujanmamihire rājādhirājeśvare

śrīlaṅkādhipatau parākramabhuje nītyā mahīṃ śāsati |

sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ

śrītṛṇāmakarot sa bhaktiśatakaṃ dharmārthamokṣapradam || 107 ||



śrīśākyamunerbhagavataḥ sarvajñasya paramopāsakena gauḍadeśīya-

śrībauddhāgamacakravarttinā bhūsureṇācāryeṇa mahāpaṇḍitena

viracitaṃ bhaktiśatakaṃ samāptam |



nṛpaḥ parākrāntibhujo mahībhujo śiromaṇiḥ paṇḍitamaṇḍalīsakhaḥ |

sa rāmacandraṃ kavibhāratidvijaṃ cakāra bauddhāgamacakravartinam || 1 ||



buddho me jayatāṃ jinaḥ sa bhagavān taddeśanā nirmalā

stheyāt sattvahitāya bhātu bhaṇitā saṅghastadādhārakaḥ |

laṅkeśapramukhāściaraṃ vasumatīṃ rakṣantu nityaṃ nṛpā

varṣantu stanayitnavaśca samaye maitrīṃ labhantāṃ prajāḥ || 2 ||



tīrthagrāmapateryatestripiṭakācāryasya bhūpānvayā-

cāryaśreṣṭhamunīśvarasya sugiraḥ śrīrāhulasvāminaḥ |

śiṣyo yo'varajaḥ sumaṅgalamunirdhīmān svayā bhāṣayā

kāruṇyena munīndrabhaktiśatakavyākhyānamākhyātavān || 3 ||



namo buddhāya gurave namo dharmāya śāsine |

namaḥ saṅghāya mahate tribhyo'pi satataṃ namaḥ || 4 ||



siddhiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project