Digital Sanskrit Buddhist Canon

Adhyardhaśatakaṃ nāma stotram

Technical Details
Adhyardhaśatakaṃ nāma stotram

ācāryamātṛceṭaviracitam

1 upodghātaḥ

namo buddhāya


sarvadā sarvathā sarve yasya doṣā na santi ha |

sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ|| 1||


tameva śaraṇaṃ gantuṃ taṃ stotuṃ tamupāsitum |

tasyaiva śāsane sthātuṃ nyāyyaṃ yadyasti cetanā|| 2||


savāsanāśca te doṣā na santyekasya tāyinaḥ|

sarve sarvavidaḥ santi guṇāste cānapāyinaḥ|| 3||


na hi pratiniviṣṭo'pi manovākkāyakarmasu|

saha dharmeṇa labhate kaścidbhagavato'ntaram || 4||


so'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam |

mahārṇavayugacchidrakūrmagrīvārpaṇopamam|| 5||


anityatāvyanusṛtāṃ karmacchidrasasaṃśayām|

āttasārāṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm || 6||


ityasaṃkhyeyaviṣayānavetyāpi guṇānmuneḥ|

tadekadeśapraṇayaḥ kriyate svārthagauravāt || 7||


svayambhuve namaste'stu prabhūtādbhutakarmaṇe |

yasya saṃkhyāprabhāvābhyāṃ na guṇeṣvasti niścayaḥ|| 8||


iyanta iti nāstyanta īdṛśā iti kā kathā |

puṇyā ityeva tu guṇānprati te mukharā vayam|| 9||

upodghātastavo nāma prathamaḥ paricchedaḥ|


hetustavaḥ


viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām|

svayamabhyupapannaṃ te nirākrandamidaṃ jagat || 10||


avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ|

asaṃstutasakhāśca tvamanavaskṛtabāndhavaḥ|| 11||


svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā |

prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ|| 12||


svaiḥ śarīraiḥśarīrāṇi prāṇaiḥprāṇāḥ śarīriṇām |

jighāṃsubhirupāttānāṃ krītāni śataśastvayā || 13||


na durgatibhyāṃ neṣṭā[bhyā] mabhiprārthayatā gatim|

kevalāśayaśuddhayaiva śolaṃ sātmīkṛtaṃ tvayā|| 14||


jihmāanāṃ nityavikṣepādṛjūnāṃ nityasevanāt|

karmaṇāṃ pariśuddhānāṃ tvamekāyanatāṃ gataḥ || 15||


pīḍayamānena bahuśastvayā kalyāṇacetasā |

kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo'nukampitaḥ || 16||


parārthe tyajataḥ prāṇān yā prītirabhavat tava|

na sā naṣṭopalabdheṣu prāṇeṣu prāṇināṃ bhavet|| 17||


yadrujā nirapekṣasya cchidyamānasya te'sakṛt |

vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho|| 18||



samyaksambodhibījasya cittaratnasya tasya te |

tvameva vīra sārajño dūre tasyetaro janaḥ || 19||



nākṛtvā duṣkaraṃ karma durlabhaṃ labhyate padam |

ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā|| 20||



viśeṣotkarṣaniyamo na kadācidabhūt tava |

atastvayi viśeṣāṇāṃ chinnastaratamakramaḥ || 21||



susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu |

na te nityānubaddhasya mahākaruṇayā hṛdi || 22||



tvādṛśān pīḍayatyeva nānugṛhṇāti tat sukham|

praṇītamapi sadvṛtta yadasādhāraṇaṃ paraiḥ || 23||



vimiśrāt sāramādattaṃ sarvaṃ pītamakalmaṣam |

tvayā sūktaṃ duruktaṃ tu viṣavat parivarjitam || 24||



krīṇatā ratnasārajña prāṇairapi subhāṣitam |

parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu || 25||



iti tribhirasaṃkhyeyairevamudyacchatā tvayā |

vyavasāyadvitīyena prāptaṃ padamanuttaram || 26||



hetustavo nāma dvitīyaḥ paricchedaḥ |

3 nirupamastavaḥ

akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca |

agatvā sadṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ || 27||



hetuṣvabhiniveśo'bhūd guṇānāṃ na phaleṣu te |

tena samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ || 28||



tathātmā pracayaṃ nītastvayā sucaritairyathā|

puṇyāyatanatāṃ prāptānyapi pādarajāṃsi te || 29||



karśayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ |

guṇāstena sunītena parāṃ siddhiṃ tvamadhyagāḥ || 30||



tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā|

yathaiṣāmātmasantāne vāsanāpi na śeṣitā || 31||



tathā saṃbhṛtya saṃbhṛtya tvayātmanyāhitā guaṇāḥ|

pratirupakamapyeṣāṃ yathā nānyatra dṛśyate || 32||



upaghātāvaraṇavanmitakālaṃ pradeśi ca |

sulabhātiśayaṃ sarvamupamāvastu laukikam || 33||



advandvināmagamyānāṃ dhruvāṇāmanivartinām |

anuttarāṇāṃ kā tarhi guṇānāmupamā'stu te|| 34||



goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ |

yadā te buddhigāmbhīryamagādhāpāramīkṣyate || 35||



śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam |

akampye sarvadharmāṇāṃ tvatsthairye'bhimukhīkṛte || 36||



ajñānatimiraghnasya jñānālokasya te mune |

na ravirviṣaye bhūmiṃ khādyotimapi vindati || 37||



malinatvamivāyānti śaraccandrāmbarāmbhasām |

tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ || 38||



anena sarvaṃ vyākhyātaṃ yat kiñcitsādhu laukikam |

dūre hi buddhadharmāṇāṃ lokadharmāstapasvinaḥ || 39||



yasyaiva dharmaratnasya prāptyā prāptastvamagratām |

tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā|| 40||



ātmecchācchalamātraṃ tu sāmānyopāṃśu kiṃcana |

yatropakṣipya kathyeta sā vakturatilolatā || 41||



nirupamastavo nāma tṛtīyaḥ paricchedaḥ |



4 adbhutastava ḥ



pratanviva hi paśyāmi dharmatāmanucintayan |

sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat || 42||



mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ |

kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ || 43||



yattu mārajayānvakṣaṃ sumahatkleśavaiśasam |

tasyāmeva kṛtaṃ rātrau tadeva paramādbhutam || 44||



tamovidhamane bhānoryaḥ sahasrāṃśumālinaḥ |

vīra vismayamāgacchet sa tīrthyavijaye tava || 45||



sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ |

mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ || 46||



praśaṃsasi ca saddharmānasaddharmān vigarhasi |

anurodhavirodhau ca na staḥ sadasatostava || 47||



naivārhatsu na tīrthyeṣu pratighānunayaṃ prati |

yasya te cetaso'nyatvaṃ tasya te kā stutirbhavet || 48||



guṇeṣvapi na saṃgo'bhūt tṛṣṇā na guṇavatsvapi |

aho te suprasannasya sattvasya pariśuddhatā || 49||



indriyāṇāṃ prasādena nityakālānapāyinā |

mano nityaprasannaṃ te pratyakṣamiva dṛśyate || 50||



ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ |

gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ || 51||



adbhutastavo nāma caturthaḥ paricchedaḥ |



5 rupastavaḥ



upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca |

nibhṛtaṃ corjitaṃ cedaṃ rupaṃ kamiva nākṣipet|| 52||



yenāpi śataśo dṛṣṭaṃ yo'pi tatpūrvamīkṣate |

rupaṃ prīṇāti te cakṣuḥ samaṃ tadubhayorapi || 53||



asecanakabhāvāddhi saumyabhāvācca te vapuḥ|

darśane darśane prītiṃ vidadhāti navāṃ navām || 54||



adhiṣṭhānaguṇairgātramadhiṣṭhātṛguṇairguṇaḥ |

parayā saṃpadopetāstavānyonyānurupayā || 55||



kvānyatra suniviṣṭāḥ syurime tāthāgatā guṇāḥ |

ṛte rupāttavaivāsmāllakṣaṇavyañjanojjvalāt || 56||



dhanyamasmīti te rupaṃ vadatīvāśritān guṇān |

sunikṣiptā vayamiti pratyāhuriva tadguṇāḥ || 57||



rupastavo nāma pañcamaḥ paricchedaḥ |



6 karuṇāstavaḥ



sarvamevāviśeṣeṇa kleśairbaddhamidaṃ jagat|

tvaṃ jagatkleśamokṣārthaṃ baddhaḥ karuṇayā ciram || 58||



kaṃ nu prathamato vande tvāṃ mahākaruṇāmuta |

yayaivamapi doṣajñastvaṃ saṃsāre dhṛtaściram || 59||



vivekasukhasātmyasya yadākīrṇasya te gatāḥ |

kālā labdhaprasarayā tat te karuṇayā kṛtam || 60||



śāntādaraṇyād grāmāntaṃ tvaṃ hi nāga iva hradāt |

vineyārthaṃ karuṇayā vidhayevāvakṛṣyase|| 61||



paramopaśamastho'pi karuṇāparavattayā |

kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi || 62||



ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ |

vāntecchopavicārasya kāruṇyanikaṣaḥ sa te || 63||



parārthaikāntakalyāṇī kāmaṃ svāśrayaniṣṭhurā |

tvayyeva kevalaṃ nātha karuṇā karuṇābhavat || 64||



tathā hi kṛtvā śatadhā dhīrā balimiva kvacit|

pareṣāmarthasiddhayarthaṃ tvāṃ vikṣiptavatī diśaḥ || 65||



tvadicchayaiva tu vyaktamanukūlā pravartate |

tathā hi bādhamānāpi tvāṃ satī nāparādhyate|| 66||



karuṇāstavo nāma ṣaṣṭhaḥparicchedaḥ |



7 vacanastavaḥ



supadāni mahārthāni tathyāni madhurāṇi ca |

gūḍhottānobhayārthāni samāsavyāsavanti ca|| 67||



kasya na syādupaśrutya vākyānyevaṃvidhāni te |

tvayi pratihatasyāpi sarvajña iti niścayaḥ || 68||



prāyeṇa madhuraṃ sarvamagatyā kiñcidanyathā |

vākyaṃ tavārthasiddhayā tu sarvameva subhāṣitam || 69||



yacchlakṣaṇaṃ yacca paruṣaṃ yadvā tadubhayānvitam |

sarvamaivaikarasatāṃ vimarde yāti te vacaḥ || 70||



aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param |

yairidaṃ vākyaratnānāmīdṛśaṃ bhājanaṃ kṛtam || 71||



asmaddhi netrasubhagādidaṃ śrutimanoharam |

mukhāt kṣarati te vākyaṃ candrāddravamivāmṛtam || 72||



rāgareṇuṃ praśamayadvākyaṃ te jaladātaye |

vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati || 73||



divākarāyate bhūyo'pyajñānatimiraṃ nudat |

śakrāyudhāyate mānagirīnabhividārayat|| 74||



dṛṣṭārthatvādavitathaṃ niṣkleśatvādanākulam |

gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ || 75||



manāṃsi tāvacchrotṝṇāṃ harantyādau vacāṃsi te|

tato vimṛśyamānāni rajāṃsi ca tamāṃsi ca || 76||



āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām |

saṃvejanaṃ ca sukhināṃ yogavāhi vacastava || 77||



viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam |

timiraghnaṃ ca mandānāṃ sārvajanyamidaṃ vacaḥ || 78||



apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati|

doṣān niṣkarṣati guṇān vākyaṃ te'bhipravarṣati || 79||



sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ |

avandhyaṃ tena sarvatra sarvaṃ vyākaraṇaṃ tava || 80||



yannādeśe na cākāle naivāpātre pravartase |

vīryaṃ samyagivārabdhaṃ tenāmoghaṃ vacastava || 81||



vacanastavo nāma saptamaḥ paricchedaḥ |



8 śāsanastavaḥ

ekāyanaṃ sukhopāyaṃ svanuvandhi niratyayam |

ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam || 82||



evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ |

mataṃ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ|| 83||



anavabhuṅkthā yadasyārthe jagato vyasanaṃ bahu|

tat saṃsmṛtya virupe'pi stheyaṃ te śāsane bhavet|| 84||



prāgeva hitakartuśca hitavaktuśca śāsanam |

kathaṃ na nāma kāryaṃ syādādīptaśirasāpi te || 85||



bhujiṣyatā bodhisukhaṃ tvadguṇāpacitiḥ śamaḥ |

prāpyate tvanmatāt sarvamidaṃ bhadracatuṣṭayam || 86||



trāsanaṃ sarvatīrthyānāṃ namucerupatāpanam |

āśvāsanaṃ nṛdevānāṃ tavedaṃ vīra śāsanam || 87||



traidhātukamahābhaumamasaṅgamanavagraham |

śāsanena tavākrāntamantakasyāpi śāsanam || 88||



tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā|

prayāti tatra tu svairī yatra mṛtyoragocaraḥ || 89||



āgamasyārthacintāyā bhāvanopāsanasya ca|

kālatrayavibhāgo'sti nānyatra tava śāsanāt || 90||



evaṃ kalyāṇakalitaṃ tadevamṛṣipuṅgava|

śāsanaṃ nādriyante yat kiṃ vaiśasataraṃ tataḥ || 91||



śāsanastavo nāmāṣṭamaḥ paricchedaḥ |



9 praṇidhistavaḥ

śravaṇaṃ tarpayati te prasādayati darśanam |

vacanaṃ hlādayati te vimocayati śāsanam || 92||



prasūtirharṣayati te vṛddhirnandayati prajñāḥ|

pravṛttiranugṛhṇāti nivṛttirupahanti ca || 93||



kīrtanaṃ kilbiṣaharaṃ smaraṇaṃ te pramodanam|

anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam || 94||



śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param |

bhajanaṃ nirbhayakaraṃ śaṃkaraṃ paryupāsanam || 95||



śīlopasampadā śuddhaḥ prasanno dhyānasampadā |

tvaṃ prajñāsampadā'kṣobhyo hradaḥ puṇyamayo mahān || 96||



rupaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam |

dharmo vicāraṇāratnaṃ guṇaratnākaro hyasi|| 97||



tvamoghairuhyamānānāṃ dvīpastrāṇaṃ kṣatātmanām |

śaraṇaṃ bhavabhīruṇāṃ mumukṣūṇāṃ parāyaṇam || 98||



satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā |

sanmitraṃ hitakāritvāt sarvaprāṇabhṛtāmasi || 99||



priyastvamupakāritvāt suratatvānmanoharaḥ |

ekāntakāntaḥ saumyatvāt sarvairbahumato guṇaiḥ || 100||



hṛdyo'si niravadyatvādramyo vāgarupasauṣṭhavāt |

dhanyaḥ sarvārthasiddhatvānmāṅgalyo guṇasaṃśrayāt || 101||



praṇidhistavo nāma navamaḥ paricchedaḥ |



10 mārgāvatārastavaḥ



sthāyināṃ tvaṃ parikṣeptā viniyantāpahariṇām |

samādhātā vijihmānāṃ prerako mandagāminām || 102||



niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ|

ato'si naradamyānāṃ satsārathiranuttaraḥ || 103||



āpanneṣvanukampā te prasvastheṣvarthakāmatā |

vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā || 104||



viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi |

raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā || 105||



gurutvamupakāritvānmātāpitroryadīṣyate |

kedānīmastu gurutā tvayyatyantopakāriṇi || 106||



svakāryanirapekṣāṇāṃ viruddhānāmivātmanām |

tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ || 107||



lokadvayopakārāya lokātikramaṇāya ca |

tamobhūteṣu lokeṣu prajñālokaḥ kṛtastvayā || 108||



bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ |

dharmasambhogasāmānyāttvayyasambhedamāgatāḥ|| 109||



upapattivayovarṇadeśakālaniratyayam |

tvayā hi bhagavan dharmasarvātithyamidaṃ kṛtam || 110||



avismitān vismitavatspṛhayanto gataspṛhān |

upāsate prāñjalayaḥ śrāvakānapi te surāḥ || 111||



aho saṃsāramaṇḍasya buddhotpādasya dīptatā |

mānuṣyaṃ yatra devānāṃ spṛhaṇīyatvamāgatam || 112||



mārgāvatārastavo nāma daśamaḥ paricchedaḥ|



11 duṣkarastavaḥ



khedaḥ śamasukhajyānirasajjanasamāgamaḥ |

dvandvānyākīrṇatā ceti doṣān guṇavadudvahan || 113||



jagaddhitārthaṃ ghaṭase yadasaṅgeta cetasā |

kā nāmāsau bhagavati buddhānāṃ buddhadharmatā || 114||



kadannānyapi bhuktāni kvacitkṣudadhivāsitā |

panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi|| 115||



prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam |

nātha vaineyavātsalyāt prabhuṇāpi satā tvayā || 116||



prabhūtamapi te nātha sadā nātmani vidyate |

vaktavya iva sarvairhi svairaṃ svārthe niyujyase|| 117||



yena kena cideva tvaṃ yatra tatra yathā tathā |

coditaḥ svāṃ pratipadaṃ kalyāṇīṃ nātivartase|| 118||



nopakārapare'pyevamupakāraparo janaḥ |

apakārapare'pi tvamupakāraparo yathā || 119||



ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt|

doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ|| 120||



yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam |

tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te || 121||



akroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca |

satyena cāpavaktārastvayā maitryā jighāṃsavaḥ || 122||



anādikālaprahatā bahṛyaḥ prakṛtayo nṛṇām |

tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ || 123||



duṣkarastavo nāmaikādaśaḥ paricchedaḥ |



12 kauśalastavaḥ



yatsauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām |

krurāḥ peśalatāṃ yātāstat tavopāyakauśalam || 124||



indriyopaśamo nande mānastabdhe ca saṃnatiḥ |

kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet|| 125||



bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm |

aśerata sukhaṃ dhīrāstṛptā dharmarasasya te || 126||



pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā |

tarṣayitvā paratroktaṃ kālāśayavidā tvayā|| 127||



pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam |

tato dharmo gatamale vastre raṅga ivārpitaḥ || 128||



na so'styupāyaḥ śaktirvā yena na vyāyataṃ tava|

ghorāt saṃsārapātālāduddhartṛṃ kṛpaṇaṃ jagat || 129||



bahūni bahurupāṇi vacāṃsi caritāni ca |

vineyāśayabhedena tatra tatra gatāni te || 130||



viśuddhānyaviruddhāni pūjitānyarcitāni ca|

sarvāṇyeva nṛdevānāṃ hitāni mahitāni ca|| 131||



na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate |

anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi|| 132||



kevalātmaviśuddhayaiva tvayā pūtaṃ jagadbhavet|

yasmānnaivaṃvidhaṃ kṣetraṃ triṣu lokeṣu vidyate || 133||



prāgevātyantanaṣṭānāmanādau bhavasaṃkaṭe |

hitāya sarvasattvānāṃ yastvamevaṃ samudyataḥ || 134||



kauśalastavo nāma dvādaśaḥ paricchedaḥ |



13 ānṛṇyastavaḥ



na tāṃ pratipadaṃ vedmi syādyayāpacitistava|

api ye parinirvānti te'pi te nānṛṇā janāḥ || 135||



tava te'vasthitā dharme svārthameva tu kurvate |

yaḥ śramastannimittaṃ tu tava kā tasya niṣkṛtiḥ || 136||



tvaṃ hi jāgarṣi suptānāṃ saṃtānānyavalokayan |

apramattaḥ pramattānāṃ sattvānāṃ bhadrabāndhavaḥ || 137||



kleśānāṃ vadha ākhyāto māramāyā vighāṭitā |

uktaṃ saṃsāradaurātmyamabhayā digvidarśitā || 138||



kimanyadarthakāmena sattvānāṃ karuṇāyatā |

karaṇīyaṃ bhaved yatra na dattānunayo bhavān || 139||



yadi saṃcāriṇo dharmāḥ syurime niyataṃ tvayā |

devadattamupādāya sarvatra syurniveśitāḥ || 140||



ata eva jagannātha nehānyo'nyasya kārakaḥ|

iti tvamuktavān bhūtaṃ jagat saṃjñāpayanniva|| 141||



cirāya bhuvi saddharmaṃ prerya lokānukampayā |

bahūnutpādya sacchiṣyāṃstrailokyānugrahakṣamān || 142||



sākṣādvineyavargīyān subhadrāntān vinīya ca|

ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūt tava|| 143||



yastvaṃ samādhivajreṇa tilaśo'sthīni cūrṇayan |

atiduṣkarakāritvamante'pi na vimuktavān || 144||



parārthāveva me dharmarupakāyāviti tvayā |

duṣkuhasyāsya lokasya nirvāṇe'pi nidarśitam || 145||



tathāhi satsu saṃkrāmya dharmakāyamaśeṣataḥ |

tilaśo rupakāyaṃ ca bhittvāsi parinirvṛtaḥ || 146||



aho sthitiraho vṛttamaho rupamaho guṇāḥ|

na nāma buddhadharmāṇāmasti kiñcidanadbhutam || 147||



upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi |

tvayyapi pratihanyante paśya mohasya raudratām || 148||



puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram |

ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ || 149||



akṣayāste guṇā nātha śaktistu kṣayiṇī mama|

ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ || 150||



aprameyamasaṃkhyeyamacintyamanidarśanam|

svayamevātmanā''tmānaṃ tvameva jñātumarhasi || 151||



na te guṇāṃśāvayavo'pi kīrtitaḥ

parā ca nastuṣṭiravasthitā hṛdi |

akarśanenaiva mahāhradāmbhasāṃ

janasya tarṣāḥ praśamaṃ vrajanti ha || 152||



phalodayenāsya śubhasya karmaṇo

muniprasādapratibhodbhavasya me|

asadvitarkākulamāruteritaṃ

prayātu cittaṃ jagatāṃ vidheyatām || 153||



ānṛṇyastavo nāma trayodaśamaḥ paricchedaḥ |

adhyardhaśatakaṃ samāptam| kṛtirācāryamātṛceṭasya||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project