Digital Sanskrit Buddhist Canon

Prajñāpāramitāstotram

Technical Details
prajñāpāramitāstotram



lakṣā bhagavatīkṛtam



om namaḥ śrīprajñāpāramitāyai



nirvikalpe namastubhyaṃ prajñāpāramite'mite |

yā tvaṃ sarvānavadyāṅgi niravadyairnirīkṣyase || 1 ||



ākāśamiva nirlepāṃ niṣprapañcāṃ nirakṣarām |

yastvāṃ paśyati bhāvena sa paśyati tathāgatam || 2 ||



tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ |

na paśyantyantaraṃ santaścandracandrikayoriva || 3 ||



kṛpātmakāṃ prapadya tvāṃ buddhadharmapurassarām |

sukhenāyānti māhātmyamatulaṃ bhaktavatsale || 4 ||



sakṛdapyāśaye śuddhe yastvāṃ vidhivadīkṣyate |

tenāpi niyataṃ siddhiḥ prāpyate'moghadarśane || 5 ||



sarveṣāmapi vīrāṇāṃ parārthe niyatātmanām |

vyāpikā jagatīmenāṃ mātā tvamasi vatsalā || 6 ||



ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ |

tena tvamasi kalyāṇi sarvasattvapitāmahī || 7 ||



sarvapāramitābhistvaṃ nirmalābhiraninditā |

candralekheva tārābhiranuprotā'si sarvataḥ || 8 ||



vineyajanamāsādya tatra tatra tathāgataiḥ |

bahurūpā tvamevaikā nānānāmabhirīkṣyase || 9 ||



prabhāṃ prāpyeva dīptāṃśoravaśyāyodavindavaḥ |

tvāṃ prāpya pralayaṃ yānti doṣāvādāśca vādinām || 10 ||



tvameva trāsajananī bālānāṃ bhīmadarśanā |

āśvāsajananī cāpi viduṣāṃ saumyadarśanā || 11 ||



yasya tvayyapyabhiṣvaṅgastvannāthasya na vidyate |

tasyāmba ! kathamanyatra rāgadveṣau bhaviṣyataḥ || 12 ||



nāgacchasi kutaścittvaṃ kutracinna ca gacchasi |

sthāneṣvapi ca sarveṣu vidvadbhirnopalabhyase || 13 ||



ye tvāmeva na paśyanti prapadyante ca bhāvataḥ |

prapadya ca vimucyante tadidaṃ mahadadbhutam || 14 ||



tvāmeva badhyate paśyannapaśyanna vibadhyate |

tvāmeva mucyate paśyannapaśyanna vimucyate || 15 ||



aho vismayanīyāsi gambhīrāsi yaśasvinī |

sudurbodhāsi māyeva dṛśyase na ca dṛśyase || 16 ||



buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevite |

mārgastvameko mokṣasya nāstyanya iti niścayaḥ || 17 ||



vyavahāraṃ puraskṛtya prajñaptyartha śarīriṇām |

kṛpayā lokanāthaistvamucyase ca na cocyase || 18 ||



śaktaḥ kastvāmiha stotuṃ nirnimittāṃ nirañjanām |

sarveṣāṃ viṣayātītā yā tvaṃ kvacidaniśritā || 19 ||



satyevamapi saṃvṛtyā vākyārthairvayamīdṛśaiḥ |

tvāmastutyāmapi stutvā tuṣṭuvantaḥ sunirvṛtāḥ || 20 ||



prajñāpāramitāṃ stutvā yanmayopacitaṃ śubham |

tenāstvāśu jagat kṛtsnaṃ prajñāpāraparāyaṇam || 21 ||



śrīlakṣābhagavatī kṛtaṃ prajñāpāramitāstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project