Digital Sanskrit Buddhist Canon

Ṣaṣṭhaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठः परिवर्तः
ṣaṣṭhaḥ parivartaḥ

teṣāṃśca buddhānāṃ bhagavatāṃ samādarśanenaiva buddhakṣetrāntargatānāṃ [sattvānāṃ rāgadveṣamohādīni]..... sarveṣāṃ cittacaityeṣu praśemuḥ| ekaikaśca sattva evaṃ saṃjānīte.....māmekaikastathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanadharmaṃ deśaya[ti].....|

tena khalu punaḥ samayena ye asmin kṛtsne buddhakṣetre antargatāḥ sarvasattvāḥ sarvandriyopastabdhāḥ .....yattvasmākaṃ buddhā bhagavanto dharmaṃ deśayantu| asmākaṃ bhadanta svagataṃ dharma vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipa[tsyāmahe].....|

[tena khalu punaḥ samayena apareṣāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe] sa śākyamunistathāgato gandhavyūhātikrāntena paramottamaviśiṣṭena udāreṇa gandhena sarvamidaṃ buddhakṣetraṃ sphuṭamakarot..........|

[buddhānāṃ bhagavatāṃ pūjā]karmaṇe sarvabuddhakṣetrāntargatāśca sarvasattvā nānāratnapuṣpamālyavilepanernānācchatradhvajapatākālaṅkāraiḥ .....buddhānāṃ bhagavatāṃ pūjākarmaṇe evamāha| samanvāharantu buddhā bhagavanto ye kecit etarhi daśasu dikṣu lokadhātau.....|

[a]haṃ pūrvapraṇidhānenaivaṃ pratikūle pañcakaṣāye loke anuttarāṃ samyaksambodhim abhisaṃbuddho naṣṭāśayānāṃ pranaṣṭamārgāṇām [avidyāndhānāṃ tamisrabhūtānāṃ kleśā]kṣiptānāṃ trayapāyasaṃprasthitānāmakuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatpari[varjitānāmānantaryakṛtānāṃ saddharmavarjitānāṃ] caryāpavādakānām akṛpāśayānāṃ sattvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanā[ya grāmanagaranigamajanapadān] padabhayāmupasaṃkramāmi| sattvahitārthaṃ svalparūkṣavirasaparamajagupsitaṃ pratikūlamāhāraṃ [bhakṣayiṣyāmi| teṣāṃ kuśalamūlajananārthaṃ] karpāsabhaṅgacīvarapāṃsukulāni prāvṛṇomi| parvatagirikandaravanaṣaṇḍa-[śūnyāgāra-śmaśāna-] śayyāsanaṃ paribhunajmi| upāyakauśalyamahākaruṇā

..... ..... ..... .....
..... ..... ..... .....

[vīryasannahanena vividhāṃ kathāṃ] kathayāmi| kṣatriyebhyo rājaiśvaryakathāṃ kathayāmi| brāhmaṇebhyo veda-nakṣatra-kathāṃ kathayāmi| amātyebhyo janapadakarmāntakathāṃ kathayāmi| vaṇigbhya krayavikrayakathāṃ kuṭumbebhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṅkāraputraiśvaryasapatnakathāṃ śramaṇebhyaḥ [kṣāntisauratyatrikarmavīrya]kathāṃ kathayāmi| sattvaparipākāya aprāptasya prāptaye niyunajmi| anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai [amuktānāṃ mocanāya] nānāvidhāni duḥkhānyutsahāmi| sattvaparipākāya janapadacaryāṃ carāmi|

atha ca punarye ime sattvāstatra māmākrośanti paribhāṣanti [īrṣyānvitena] dharmeṇābhūtenābhyākhyānti kuhana-lapana-māyāśāṭhya-mṛṣāvāda-pāruṣyaiḥ strīvacanairabhyākhyānti pāṃsubhirmāmavakiranti| śastraviṣāgni[cakratomaraśarakhaḍgaśakti]paraśvadhaśūlāyudhavṛṣṭibhirmama vadhāya parākrāmanti| hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnāṃśca madvadhāyotsṛjanti| [mamāvāsavihārakūṭāgārān] aśucinā durgandhenāpūrayanti| macchrāvakāṇāṃ cāntarnagaramanupraviṣṭānāmime anāryāḥ sattvāḥ anācāreṇa nṛtyagītenānuvicariṣyanti| [śatasahasro]pāyairmadvadhāyodyuktāḥ śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanetrīprabhedāya [mama dharmacāriṇāṃ] māraṇāyodyuktāḥ| tat khalvetarhi sarve buddhā bhagavantasteṣāṃ buddhānāṃ bhagavatāṃ [dharma]netrīm avalokayata| yathā te buddhairbhagavadbhirasmin kliṣṭe pañca[kaṣāyayukte kāle] mahāsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanā[rthaṃ] sarvatriratnavaṃśasthityanupacchedārthaṃ sattvānāṃ kuśalamūla[vardhanārthaṃ sarva]parapravādasahadharmanigrahārthaṃ sattvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭi [kāyavāṅmanaḥkleśa] praśamanārthaṃ sarvagṛhagrāmanagararāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣa[kākhordamohanaduḥsvapnadurdarśa]nārthaṃ sarvadhānyauṣadhiphalapuṣparasasattvopajīvyarthaṃ kṣatriyabrāhmaṇaviṭśūdrakuśalacaryāniyojanārthaṃ bodhisattva[cittotpādapāramitāpūra]ṇārthaṃ bodhisattvānāṃ mahāsattvānāmupāyajñānakauśalyasmṛtimatigati-śauryapratibhāṇavivṛddhyarthamabhiṣeka-bhūmi-samāśvāsāvatārajñānapāraṅgamārthaṃ taiḥ pūrvakaistathāgatairarhadbhiḥ saṃbuddhairayaṃ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanī-dharaṇī-mudrāpada-prabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito'dhiṣṭhito'nyonyamanumoditaḥ|

tat sādhu| evamevaitarhi ye daśasu dikṣu buddha bhagavantastiṣṭhanto yāpayanta iha mama buddhakṣetre pañcakaṣāye pṛcchā[yai] samāgatāḥ saṃniṣaṇṇāḥ sannipatitāste sarve asya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāsadhvamadhitiṣṭhatanyonyaṃ bhāṣadhvamanumodadhvaṃ sarddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvadanāvaraṇajñānapāraṅgamārthamanukaṃpāyai mamadhyeṣaṇāya ca yadiha buddhakṣetre dharmanetrī ciraṃ tiṣṭhet| anatikramaṇī sarvaparapravādibhiravipralopadharmiṇī syāt| triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ syāt|

athe te buddhā bhagavanta evamāhuḥ| evametat avaśyamevāsmābhirbuddhakāryai karaṇīyam| iha buddhakṣetre dharmanetrīmadhiṣṭhā syāmaḥ cirasthitaye sarvamāraviṣayabalapramardanāya yāvadanāvaraṇajñānapāraṅgamāya yānimān vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇadharmaparyāyan bhāṣiṣyāmaḥ| śṛṇvantu sarvasattvāḥ ye kecidiha buddhakṣetre'ntargatāḥ| tadyathā| aṅkara aṅkara| bhaṅkara prabhaṅkara| bhayaviha| mitra bhase| akhe akha saṃvare| dome domante| kevaṭe keyūre| samavahane samantabhadre| dharme dharme dharmake| japhale mitrānuphale phalavate| gaṇe gaṇaparante| hili hili| hili hilike| jambhavate| ṭakaṭe ṭakante ṭakavarante| ghanavahante| hirinte śirinte| viṃdruvate| govāhe| jure mitra| jure juṣe| agre avame| satya tathatā| huli hile candre| samadharme dharme| kucuru mucuru| acidra| cili cilili| cavaha| culu culu| mitravaha| kulu kulu| sara sara| kuṭu kuṭu| mahāsarasara| tuṭu tuṭu| mahāsatyahṛdaya| puṣpe supuṣpe| dhūmaparihare| abhaye| rucire| karakṣe| abhayamastu| vivaha titile mamale paśvakha| śiśira śiśira| lokavināyaka vajre vajradhare vajravate| vajramate vajradade| cakravajre| cakre cavate| dhare dhare| bhare bhare| pūre ṭara| huhure| bhaṃgavaṃvare| śara śaca cili curu pūre| maṇḍane maṇḍane| gagaraṇe| muhūrte sarvamuhūrtake| dhidhirayani makhiśvaralayaṇi riṣinijani dharavaci| caṇḍālī me me sarvasasyādhiṣṭhitā| ācchidyantu vāhanām| mini phalavati ojāgre vicini| vanaraha| vuvure| guru guru| muru muru| hili hili| hala hala| kākaṇḍavaha hihitāṃ| āyuhana| kuṇḍajvāla| bhase gardane| ādahati| mārgābhirohaṇi| phalasatye ārohavati| hili hili| yathā vajrāya svāgra yathāparaṃ ca hṛdayavāha| satyaparibhāva mārgābhirohaṇe acalabuddhi dada pracala pacaya| piṇḍahṛdaya candracaraṇa| acale śodhane prakrinimārge| il[ili]le| prabhe sāravrate| sarvatathatā satyānugate| anāvaraṇavrate| alatha aṅgure śamini vibrahmavayohi| ahite avāṇi| niravayava aciramārga| lana laghuṃsare| triratnavaṃśe dharmakāya jvalacandre| samudravati| mahadbhūtavyaya| samudravegavadhārṇimudreṇa makhimudra| surapratisaṃviddhamudra| āvartani| saṃmoha| skaravidyutarase kṣiti| mudrito'si| ye kecit pṛthivī vaha vaha vaha vaha| kīṭakapaṭa| śaila pratītya hṛdayena mudritā dhāraṇī| dhara [dhara dhara]| dantilā dantindālā huska sarvahṛdaya mudrito'si| jaḍa javaṭṭa jakhavaṭa sumativati mahadbhūta mudrita| ye kecit ṣaḍāyatananisṛtādbhutā ini mine| sacake ghoṣasacane| mudritacaryādhiṣṭhānavākpathānanyathā| mahāpuṇyasamuccayāvatāra| mahākaruṇayā mudrita| sarvasamyak pratipat cirabhadraṃ jvalatu dharmanetrī| sarve munivṛṣabhāḥ mahākaruṇasamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā|

atha tāvadeva te sarvabuddhakṣetrāntargatāḥ sarvasattvāstrīṣkṛtyaivamāhuḥ| namaḥ sarvabuddhebhyaḥ| namo namaḥ sarvabuddhebhya iti| evaṃ cāhuḥ| aho mahāścaryo munisaṃnipātaḥ| aho mahāścaryo bodhisattvānāṃ mahāsattvānāṃ mahāśrāvakāṇāṃ ca saṃnipātaḥ| aho vata mahāścaryādbhutāśrutapūrvo'yaṃ vajradharmasmatā-pratītya-dharmahṛdaya-sarvadharma-samucchraya-vidhvaṃsanī-dhāraṇī-mudrāpadaprabheda-praveśavyākaraṇo dharmaparyāyaḥ| sarva-śāstṛśāsana-dharmanetrī-triratna-vaṃśādhiṣṭhāna-nirdeśo māraviṣaya-balavidhvaṃsano mārapāśasaṃcchedanaḥ sarvaśatrunigraho dharmadhvajocchrāpaṇaḥ dharmapakṣarakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham| etarhi sarvabuddhairbhagavadbhirayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ| sarvasattvahṛdayamudrā sarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānāmānuttaraparinirvāṇapratilābhāya| asmin khalu punardhāraṇīvyākaraṇe bhāṣyamāṇe triṃśadgaṅgānadīvālukāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho'bhūt|

tena khalu punaḥ samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalirbhūtvā samantato'valokya buddhādhiṣṭhānena svarddhibalānubhāvena sarvamidaṃ buddhakṣetraṃ svareṇapūrya evamāha|

durlabhā jinacandrāṇāmīdṛśī pariṣat punaḥ|
vidvāṃso durlabhāścai[va] bodhisattvā mahāvratāḥ||
īdṛśāyāśca mudrāyāḥ śravaṇaṃ paramadurlabham|
yeyaṃ kāruṇikairnāthairdhamanetrī svadhiṣṭhitā||
sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ|
ratnatrayānupacchedaḥ saṃbuddhaiḥ samadhiṣṭhitaḥ||
sarvāvaraṇanāśāya kṣānti-sauratavardhinī|
sattvānāmāvarjanī ceha rājyarāṣṭrasya pālanī||
vāraṇī duṣkṛtasyeha kudṛṣṭi-pratiṣedhanī|
āśvāso bodhisattvānāṃ bodhimārga-pradarśanī||
pāramitāvardhanī caiva bhadracaryā-prapūraṇī|
upāyajñāna-pratibhāna-vṛddhyai apyadhiṣṭhitā|
saṃgrahaḥ śuklapakṣasya dhāraṇīṣvaparājitā|
nirañjanā bodhimārgasya jvālanī dharmasākṣiṇām||
sarvā vinīya vimatirdharaṇīṣvadhimucyate|
eṣa vai sakalo mārgo yena bodhiḥ pravartate||
vayaṃ bhūyaḥ pravakṣyāmo dhāraṇīmaparājitām|
dharmabhāṇakarakṣāyai śrotrāṇāmabhivṛddhaye||
chandaṃ dadāti ko nvartho bodhisattvo mahāyaśāḥ|
anāvaraṇābhāvāya sattvānāṃ hitavṛddhaye||

tena khalu punaḥ samayena gaṅgānadībālukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivamāhuḥ| vayamapyasyāṃ dhāraṇyāṃ chandaṃ dadāmo'dhitiṣṭhāmaḥ| yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṃcchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṃsthite chatradhvajapatākocchrāpite svalaṃkṛte maṇḍalamāle mṛdusukhasaṃsparśe siṃhāsane abhiruhya imāṃ dhāraṇīṃ saṃprakāśayet na cāsya kaścit cittasaṃkṣobhaṃ kāyasaṃkṣobhaṃ manaḥsaṃkṣobhaṃ vā kariṣyati| na cāsya kaścit kāye śvāsaṃ mokṣyati śīrṣarogaṃ ca kartuṃ śakṣyati| nedaṃ sthānaṃ vidyate| na kāyarogaṃ vā na jivhārogaṃ vā na dantarogaṃ nākṣirogaṃ na grīvārogaṃ na bāhurogaṃ na pṛṣṭharogaṃ na antrarogaṃ nodararogaṃ na śroṇīrogaṃ na ūrurogaṃ na jaṅghārogaṃ kaścit kartuṃ śakṣyati| na cāsya svarasaṃkṣobho bhaviṣyati| yaśca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṃkṣobhaḥ svarasaṃkṣobho vā syāt tasyemāṃ dhāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati| karmaparikṣayāt svasti bhaviṣyati| ye'pi tatra dharmaśrāvaṇikāḥ saṃnipatiṣyanti teṣāmapi na kaścit dhātusaṃkṣobhaṃ kariṣyati svarasaṃkṣobhaṃ vā| ye ca tatra imāṃ dhāraṇīṃ śroṣyanti teṣāṃ yadaśubhena karmaṇā dīrghaglāniḥ dhātusaṃkṣobho vā svarasaṃkṣobho vā syāt tat sarvaṃ parikṣayaṃ yāsyati|

atha khalu candraprabhaḥ kumārabhūto yena te buddhā bhagavanto gaṅgānadīvālukāsamā bodhisattvaparivārāstenāñjaliṃ praṇamyaivamāha| samanvāharantu me buddhā bhagavanto'syāṃ dhāraṇyāṃ chandaṃ dadatu| tad yathā| kṣānte asamārūpe| maitre somavate| ehi nava kuṃjave| nava kuṃjave nava kuṃjave| mūlaśodhane| vaḍhakha vaḍhakha| māratathatā-pariccheda| vahasa vahasa| amūle acale dada| pracale vidhile ekanayapariccheda| caṇḍinavorasatṛṇe bhūlare bhūsaratṛṇe khagasuratṛṇe snavasuratṛṇe bhūtakoṭe paricchede| jalakha jalakhavaye| jalanāmaśakha kakakha| haha haha| huhu huhu| sparśavedanapariccheda| amamā numama khyama-masa mudrava| mudra khasaṃskārāṇāmaṃpariccheda| bodhisattvākṣativima mahāvima bhūtakoṭi ākāśaśvāsapariccheda| svāhā|

tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvāste ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāste ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṃ pradaduḥ| te ca buddhā bhagavanta evamāhuḥ| mahābalavegavatī sarvaśatrunivāriṇī vata iyaṃ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvadanāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandā iyaṃ dhāraṇī bhāṣitā|

tena khalu punaḥ samayena bhuteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato'mitāyuḥ purato niṣasāda paramavarṇapuṣkalatayā samanvāgato divyābhikrāntaiḥ paramodārairvastrālaṅkāraiḥ puṣpagandhamālyavilepanaiścābhyalaṃkṛtaḥ| atha bhūteśvaro mahābrahmā utthāyāsanādañjaliṃ praṇamyaivamāha| adhitiṣṭhantu| me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ yadaham idaṃ kṛtsraṃ buddhakṣetraṃ svareṇābhivijñapayeyam| na ca me atra kaścid vighno bhavet| yat idametarhi dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ cārthāya tādṛśīṃ mantrapadarakṣāṃ bhāṣeta yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo vā nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado vā nāgapārṣadī vā nāgaputrako vā nāgaputrikā vā vistareṇa kartavyaṃ yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado vā piśācapārṣadī vā piśācaputrako vā piśācaputrikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṃkrametāntaśo dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ vā ekaromakūpamapi viheṭhayed vihiṃsayed vilopayet ojo vā haret śvāsaṃ vā kāye prakṣipet duṣṭacitto vā prekṣeta antaśaḥ ekakṣaṇamapi teṣāmahaṃ yāvat mārāṇāṃ manuṣyā-manuṣyāṇāṃ pratiṣedhaṃ daṇḍaparigrahaṃ vā kuryām| jṛmbhaṇaṃ mohanaṃ śapathaṃ dadyām| abhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṃ yadahamidaṃ kṛtsnaṃ buddhakṣetraṃ svareṇāpūrayeyam| kaścātra me sahāyo bhaviṣyatīti| atha khalu te buddhā bhagavantastūṣṇīṃbhāvenādhivāsayāmāsuḥ|

tatra ca śikhindharī nāma śakro jāmbūnadamayena niṣkāvabhāsenālaṃkṛtakāyo nātidūre niṣaṇṇaḥ| atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇam evamāha| mā bhagini amitāyuṣastathāgatasya purato niṣīdasva| mā bhaginī atra pramādyasva| mā bhagavantaṃ viheṭhaya| tat kasya hetoḥ|

prapaṃcābhiratā bālā niṣprapañcāstathāgatāḥ|
saṃskāraṃ darśayiṣyanti cotpādavyayalakṣaṇam||

sarvarūpākṣarapadaprabhedatathatānayaprāptāstathāgatāḥ| na bhagini tathāgatastathatāṃ virodhayati ekasamatayā tathatayā yadutākāśasamatayā| ākāśamapyasamāropa-trisaṃskāravyayalakṣaṇam| yathākāśamakalpamavikalpaṃ saṃskāreṣu evameva tathāgataḥ| kāmaguṇān na prapañcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati| evaṃ na jīvaṃ na jantuṃ na poṣaṃ na pudgalaṃ na skandhāyatanāni prapañcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati| kathaṃ nāma tvaṃ bhagini tathāgatakāyaṃ prapañcayasi|

amitāyustathāgata āha| samīkṣya devānāmindra vācaṃ bhāṣasva| mā te syāddīrgharātramaniṣṭaṃ phalam| mahāsatpuruṣo hyeṣa bahubuddhakṛtādhikāro'varopitakuśalamūlo buddhānāṃ bhagavatāmantike| anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṃkṛtastrīrūpamabhinirmitam| mā tvamenaṃ strībhāvena samudācara|

atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇamevamāha| kṣamasva kulaputra mamānukampāmupādāya| mā cāhamasya bhāṣitasyāniṣṭaṃ phalaṃ prāpnuyāmiti| atha kautūhaliko bodhisattvā āha| yadi bhagavan śakraṇedaṃ vacanamapratideśitamabhaviṣyat kiyāṃstasya phalavipākaḥ| amitāyustathāgata āha| yadi kulaputra anena na pratideśitamabhiṣyat caturaśītijanmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhītaḥ syāt| tasmāttarhi rakṣitavyaṃ vākkarma| pratibhā[tu] te kulaputrādhiṣṭhitastathāgataistava svaramaṇḍalavāgvyāhāraḥ|

atha bhūteśvaro brahmā buddhādhiṣṭhānena prāñjalidaśadiśo vyavalokyaivamāha| samanvāharantu māṃ buddhā bhagavanto bodhisattvāśca mahāsattvā mahāśrāvakāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścātra cchandaṃ dadatu yasyāyamabhiprāyaḥ syāt| iyaṃ dharmanetrī cirasthitikā bhavet| dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ ca pratipattiyuktānāṃ mā viheṭho bhavediti| sa ca me cchandaṃ dadātu yacca paścime kāle na mārā[na] manuṣyāmanuṣyāsteṣāṃ viheṭhaṃ kuryuḥ|

atha sa bhūteśvaro brahmā teṣāṃ duṣṭacittānāṃ pratiṣedhanāya śapa[thagraha]ṇāyoccasvaraśabdaṃ mumoca| tena ca śabdena sarvāmimāṃ lokadhātumāpūrayāmāsa| tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivamāhuḥ| vayamasyāṃ dhāraṇyāṃ chandaṃ dadāmaḥ| svayaṃ ca paścime kāle imāṃ dhāraṇīṃ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṃ rakṣiṣyāmaḥ tāṃśca dharmabhāṇakān dharmaśrāvaṇikāṃśca pratipattiyuktān rakṣiṣyāmaḥ| vada tvaṃ satpuruṣa| vayaṃ buddhānāṃ bhagavatāṃ bodhisattvānāṃ mahāsattvānāṃ ca mahāśrāvakāṇāṃ ca purato'syāṃ dhāraṇyāṃ chandaṃ dadāmaḥ|

atha khalu bhūteśvaro brahmā evamāha| adhitiṣṭhantu me buddhā bhagavanto bodhisattvā mahāsattvā mahāśrāvakāśca| tad yathā|

amale vimale gaṇaṣaṇḍe| mahāre caṇḍe mahācaṇḍe| came mahācame| some sthāme| avaha vivaha| aṅganī netrakhave mūlaparicchede| yakṣacaṇḍe piśācacaṇḍe āvartani saṃvartani| saṃkāraṇi jambhani mohani uccāṭani| hamaha maha maha maha| ākuñcane khagaśava| amale amūla parivarte asārakhava svāhā|

ya imānatikramenmantrān na cared gaṇasannidhim|
akṣi mudret sphālet śīrṣamaṅgabhedo bhavedapi||

tad yathā| acaca avaha| cacacu krakṣa cacaṭa cacāna| khaga caca cacacaca na ca| amūla caca amūla cacaha māmūla cacaha mūla mūpaḍa mahā svāhā|

atha tāvadeva sarve brahmendrā yāvat pi[śā]cendrāḥ sādhukāraṃ daduḥ| evaṃ cāhuḥ| atīva mahāsahasrabalavegapramardanāni etāni mantrapadāni| pāśo'yaṃ saktaḥ sarvāhitaiṣiṇāṃ bhūtānāṃ kutaḥ punasteṣāṃ jīvitam| bhūteśvaro brahmā evamāha| ye duṣṭāśrayā akṛpā akṛtajñā bhūtāḥ sattvānāṃ viheṭhakāmā vā mārapārṣadyā vā avatāraprekṣiṇo buddhaśāsanābhiprasannānāṃ rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāmabatāraprekṣiṇa upasaṃkrameyuḥ| agramahiṣīṇāṃ putraduhitṝṇāṃ cāntaḥpurikāṇāṃ vāmātyabhaṭabalāgrapārṣadyānāmanyeṣāṃ vā buddhaśāsanābhiprasannānāṃ strīpuruṣadhārakadhārikāṇāsupāsakopāsikānāṃ vā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ vā dhyānasvādhyāyābhiyuktānāṃ vaiyāvṛtyābhiyuktānāṃ vā avatāraprekṣiṇa upasaṃkrameyuḥ| antaśaḥ eka[muhūrtamapi sattvānām] ekaromakūpamapi viheṭhayeyuḥ vihiṃsayeyurvipralopayeyuḥ| ojo vā apahareyuḥ śvāsaṃ vā kāye prakṣiperan duṣṭacittā vā prekṣeran klinnadurgandhakāyānāṃ teṣāṃ mārāṇāṃ yāvanmanuṣyāmanuṣyāṇāṃ saptadhā mūrdhā sphālet akṣīṇī caiṣāṃ viparivarteran hṛdayānyucchuṣyeran śvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīnā bhūmiśca teṣāṃ vivaramanuprayacchet| vāyavaśca tān caturdiśaṃ vikṣepeyuḥ| pāṃsubhiravakīrṇāstatraiva vikṣiptacittā paryaṭeyuḥ| ye bhūmicarāste pṛthivīvivaram anupraviśeyuḥ caturaśītiyojanasahasrāṇi adhastatraiva teṣāmāyuḥparikṣayaḥ syāt| ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannāḥ syuḥ rājñāṃ kṣatriyāṇāṃ buddhaśāsanābhiprasannānāṃ yāvadvaiyāvṛtyābhiyuktānāṃ bhikṣūṇāṃ viheṭhaṃ kuryusteṣāmapi tathaiva saptadhā mūrdhā sphālet| yāvattatraiva teṣāmāyuḥparikṣayaḥ syāt ya imān mantrānatikrameyuḥ| api ca yasmin viṣaye iyaṃ māramaṇḍalāaprājitadhāraṇīdharmaparyāyaḥ pracariṣyati tatra vayaṃ rakṣāvaraṇaguptaye autsukyamāpatsyāmahe savāṃśca tatra dharmakāmān sattvān paripālayiṣyāmaḥ|



[mahāsannipātaratnaketusūtre ṣaṣṭhaḥ dhāraṇīparivartaḥ ||6||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project