Digital Sanskrit Buddhist Canon

Tṛtīyaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयः परिवर्तः
tṛtīyaḥ parivartaḥ

atha khalu asyāṃ ratnaketudhāraṇyāṃ bhāṣyamāṇāyāṃ śākyamuninā tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt| ye ceha buddhakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayanti te buddhānubhāvena saṃvignā imāṃ cāturdvīpikāṃ vyavalokayanti sma| kuto'yamavabhāsaḥ utpannaḥ| nūnaṃ pāpīmān nāma māro yastatra cāturdvīpikāyāṃ prativasati tasyaiṣa prabhāvaḥ yo'smatto balavantaḥ īśvarataro mahaujaskaśca| atha khalu te mārā vyavalokayanto'drākṣuḥ taṃ māraṃ pāpīmantaṃ koṣāgāre niṣaṇṇaṃ paramadurmanastham| atha tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato bhavanaṃ tenopajagāma| upetya māraṃ pāpīmantamevamāha| kiṃ bhoḥ kāmeśvara ! sarvāvatīyaṃ lokadhāturavabhāsitā tvaṃ ca śokāgāraṃ praviśya niṣaṇṇaḥ| atha kāmeśvaro māraḥ teṣāṃ mārakoṭīśatānāṃ vistareṇārocayati sma| yat khalu mārṣāḥ jānīyu[ri]haikaḥ śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭho māyāvī| tenotpannamātreṇa sarvāvatīyamiha lokadhāturavabhāsitā prakampitā kṣobhitā| ye kecidiha kṛtsnalokadhātau vidvāṃso mahendrā vā nāgendrā vā yakṣendrā vā surendrā vā mahoragendrā vā garuḍendrā vā kinnarendrā vā yāvadanye'pi kecinma[nu]ṣyā vidvāṃsaste sarve tamupāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi ekākyadvitīyaṃ niṣadyā lakṣaṇāṃ māyāṃ sādhitavān| ahamapi svabaladarśanaṃ cikīrṣuḥ evaṃ ṣaṭtriṃśatkoṭīsainyaparivāraḥ upasaṃkramya samantato'nuparivārya sarvamārabalavikurvaṇa-ṛddhibalaparākramaṃ saṃdarśita[vān| paśyaikaṃ romakū]pamapyaham aśakto'smi saṃtrāsayituṃ vā bhīṣayituṃ vā kimaṅga punastasmādāsanāt kampayituṃ kiṃvā punaranyaṃ vighātaṃ kartumiti| atha caitena vṛṣalena tādṛśī māyā pradarśitā [prakaṃ]paśca kṛtaḥ yat sasainyo'haṃ parājitaśchinnavṛkṣa iva dharaṇītale nipatitaḥ| tena ca tatraiva niṣaṇṇena tādṛśī alakṣaṇā māyā sā[dhitā yayāsau sarvamāraviṣaya]mevā[bhi]bhūtaṃ sādhitavidyāṃ tasmādutthāya sattvebhyaḥ saṃprakāśayāmāsa| ye ca kecidiha cāturdvīpikāyāṃ lokadhātau paṇḍitā vijñāstathā mā[yāyāṃ chandakṛtasteṣāṃ cittaṃ] prajānāmi gatyupapattiṃ vā ṣaṭsu gatiṣu| ye ca taccharaṇagatāsteṣām ekaromakūpamapi na śaknomi saṃtrāsayituṃ vā saṃkṣobhayituṃ vā [kampayituṃ vā] loke punastasmād visaṃvādayituṃ vā kampayituṃ vā śaknuyām| adyaiva ca me pañca paricārikāśatāni viṃśatiśca putrasahasrāṇi sagaṇaparṣadyāni vṛṣalaṃ gautamaṃ [śra]maṇaṃ śaraṇaṃ gatāstasya purato niṣaṇṇāḥ| na cāhaṃ bhūyastāni śaktastasmād vivecayitum| tena hi yūyaṃ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ [suhṛdo bha]vata| taṃ śākyaputraṃ vṛṣalaṃ jīvitād vyaparopayiṣyāmaḥ| ye ca sattvāstaccharaṇagatāstān sarvān vidhvaṃsayiṣyāmaḥ| kṛṣṇaṃ māyāśāṭhyaṃ śramaṇapakṣaṃ parājeṣyāmaḥ| [śuklaṃ mārapa]kṣam uddyotayiṣyāmaḥ| tataḥ paścāt sukhasparśaṃ vihariṣyāmaḥ|

atha jyotiṣprabho māraḥ imaṃ jambudvīpaṃ vyavalokayāmāsa yatra tathāgataḥ [saṃniṣaṇṇo] dharmaṃ deśayati| atha jyotiṣprabho māro bhagavataḥ kāyamadrākṣīt svaraghoṣayukta[stasya dharmade]śanāmaśrauṣīt| atha tāvadeva tasya roma[harṣaṇaḥ] saṃtrā[saḥ] utpannaḥ| atha sa māraṃ pāpīmantamevamāha|

kṛtsne kṣetre hyeṣa viśiṣṭo vararūpaḥ
puṇyajñānī [cirasthitikaśca] śuddhaḥ|
cirakālaṃ kleśānmukto mārgasuyuktaḥ
sarve tasya bhava[kṣaya] śokavimuktaḥ||1||

mā tvaṃ bhūyaḥ krodhavaśaṃ gacchānayayuktam
agro hyeṣa śreṣṭhaḥ śaraṇyastribhave'smin|
yasyāsminna dveṣalavo'pi pratibhāti
vyāmūḍho'sau saukhyavinaṣṭo bhavatīha||2||

athāparo māraḥ sannimiko nāma taṃ māraṃ pāpīmantamevamāha|
mahardhiko'sau varapuṇyalakṣaṇo
hyanāśritaḥ sarvagatipramuktaḥ|
aśeṣa[duḥkha]kṣayamārgadeśako
vihiṃsituṃ māraśatairna śakyam||3||

pāpīmānāha|
vaśaṃ madīyāṃ janatāṃ kṛtāhi
yuṣmajjanastasya vaśānugo'yam|
na cirāt sa śūnyaṃ viṣayaṃ kariṣyati
asmadgatiḥ kutra punarbhaviṣyati||4||

atha vanarājo nāma māraḥ sa māraṃ pāpīmantamevamāha|
yadā tavāsīt parama samṛddhi-
stadā tvayā darśitamātmasauryam|
balapranaṣṭo'syadhunā nirāśaḥ
kiṃ spardhase sarvavidā sahādya||5||

khaḍgasomo māraḥ prāha|
kvacinna tasyāsti manaḥpradoṣa vā
na viśuddha [tiṣṭhati cittā]śayena|
traidhātukānmuktagatipracāro
nāsau [parai]rghātayituṃ hi śakyam||6||

pāpīmānāha|
ye sanniṣaṇṇā iha lokadhātau
kāmaprasaktā madamānamūrcchitāḥ|
[sadā]nuvṛttā mama kiṃkarāste
kathaṃ na śakyaṃ tairvighātayituṃ samagraiḥ||7||

kṣititoyo nāma māraḥ sa evamāha|
māyāmarīcipratimānasārān
bhāvān parijñāya vinītatṛṣṇaḥ|
bhaveṣvasakto gaganasvabhāvaḥ
śakyaṃ vighataḥ kathamasya kartum||8||

pāpīmānāha|
ihaiva tasyāsti vaśo triloke
miṣṭānnapānāsanavastrasevinaḥ|
trivedanā cāsya matau pratiṣṭhitā
kṣayaṃ praṇetuṃ na kathaṃ hi śakyam||9||

tṛṣṇañjaho nāma māraḥ sa evamāha|
yā ṛddhirasmin viṣaye'sti kācit
pāpīmatāṃ caiva mahoragāṇām|
siddhārtha-ṛddherna kalāṃ spṛśanti
kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam||10||

pāpīmānāha|
bhaktacchedo mayāsya hi kāritastacchilā punaḥ kṣiptā|
uktāstathā krośā āśramāt kampito'pi saḥ||11||

bodhākṣo nāma māraḥ sa evamāha|
yadā tvayā tasya kṛto vighātaḥ
kaścit pradoṣaḥ kupitena tena|
saṃdarśitaste bhṛkuṭīmukhe vā
kiṃ tasya sākṣāt [ku]vacaḥ śrutaṃ te||12||

pāpīmānāha|
pratisaṃkhyayā so kramate ca nityaṃ
prahīṇarāgo gatadoṣamohaḥ|
sarveṣu sattveṣu sa maitracittaḥ
saṃsargacaryā punarasya nityam||13||

durdhaṣo nāma māraḥ sa evamāha|
ye ca trisaṃyojanapāśabaddhā-
steṣāṃ vighātāya vayaṃ yatema|
sa tu prahīṇāmayamohapāśaḥ
kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam||14||

pāpīmānāha|
yūyaṃ mama prāptabalāḥ sahāyāḥ
sadyo bhavanto bhavatāpramattāḥ|
apo'dhitiṣṭhāmi mahīmaśeṣāṃ
sarvā diśaḥ parvatamālinī ca||15||

gaganāt pracaṇḍaṃ ghanaśailavarṣaṃ
samutsṛjāmyāyasacūrṇarāśim|
nārācaśaktikṣuratomarāṃśca
kṣipāmi kāye'sya vicūrṇanārtham|
ebhiḥ prayogairabhighātadīptai-
staṃ sthākyasiṃhaṃ prakaromi bhasma||16|| peyālam|

yāvanmārakoṭībhirgāthākoṭī bhāṣiṃtā iti|

atha sarve mārāḥ ekakaṇṭhenaivamāhuḥ| evamastu| gamiṣyāmaḥ svakasvakebhyo bhavanebhyaḥ| sannāhaṃ baddhvā sasainyasaparivārāḥ āgamiṣyāmo yadasmākam ṛddhibalaviṣayaṃ tatsarvamādarśayiṣyāmaḥ| atha tvaṃ svayameva jñāsyase yādṛśaṃ śauryaṃ sa śramaṇo gautamastatkṣaṇe pradarśayati|

atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṃ kṛtvā ekaiko mārakoṭīsahasraparivāro vividhāni varmāṇi prāvṛtya nānāpraharaṇayukto vividhasannāhasaṃnaddhastasyāmeva rātrayā[ma]tyayenemaṃ jambudvipamanuprāptaḥ| aṅgamagadhasandhau gaganasthā yāvadevāsmiṃścāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnara-mahoraga-preta-piśāca-kumbhāṇḍā bhagavato'ntike aprasannacittā alabdhagauravamanaskārā dharme saṃghe cāprasannacittāste sarve māreṇa pāpīmatā bhagavato'ntike vadhāya udyojitāḥ| te'pi nānāpraharaṇavarmaprāvṛtāstatraiva tasthuḥ| māro'pi pāpimān anuhimavataḥ pārśvaṃ gatvā yatra jyotīrasa ṛṣiḥ prativasati maheśvarabhaktikaḥ aṣṭādaśasu vidyāsthāneṣu ṛddhiviṣayapāramiprāptaḥ pañcaśataparivārastasya maheśvararūpeṇa purataḥ sthitvaivamāha|

niyataṃ gautamagotrajo ṛṣivaro vijñātto'bhijñāśrito
magadhe saṃvasatīha so'dya caratī piṇḍāya rājñorgṛham|
tena tvaṃ saha saṃlapasva viśadaṃ nānākathābhiḥ sthiraḥ
tatraiva tvamapyeva pañca niyataṃ prāpsyasyabhijñāvaśim||17||

atha māraḥ pāpīmānimāṃ gāthāṃ bhāṣitvā tatraivāntarhitaḥ| svabhavanañca gatvā svapārṣadyānāṃ mārāṇāmārocayati sma|
matto bhoḥ śṛṇutādya yādṛgatulā buddhirmayā cintitā
svairaṃ śākyasutaṃ samālapayata ṛddhiprabhāvānvitam|
tāṃ māyāṃ na vidarśayet svaviṣayāṃ mārorudarpo mahān
nityaṃ snigdhavacaḥ sa śiṣyaniyato māteva putreṣu ca||18||

śiṣyāstasya hi ye prahīṇa[pra]madāścaryāṃ caranti dhruvaṃ
pūrvāṇhe nagaraṃ krameṇa nibhṛtaṃ svaireṇa tāvadvayam|
gṛṇhīmo druta nṛtyagītamadhuraprādhānyabhāvairyathā
śrutvaitāṃ prakṛtiṃ manovirasatāṃ yāyāt sa śākyarṣabhaḥ||19||

aparo māra evamāha|
siṃhavyāghragajoṣṭracaṇḍamahiṣāḥ kṣipraṃ purasyāsya hi
prāvṛṇmeghaninādinaḥ khararavānnirmīya naikān bahiḥ|
tiṣṭhemo vayamāyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān
bhrānto ṛddhimapāsya yāsyati tato nānādiśo vismṛtaḥ||20||

aparo māraḥ prāha|
vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpairmukhai-
rnānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ|
ākāśād ghanarāvasupraharaṇairmeghāśaniṃ muñcataḥ
kṣipraṃ sa sabhayaṃ prayāsyati tato bhūkampahetorvaśam||21||

vistareṇa yathāsau mārāṇāṃ mārabalaviṣayavikurvatāṃ sarve tathaivācakṣuḥ|

bhagavāṃśca punaḥ sarvāvatīmimāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ vajramayīmadhyatiṣṭhat| na ca punarbhūyo mārā rāvāṃścakrurna cāturdiśamagniparvatāstasthuḥ| na kṛ[ṣṇā]bhrā nākālavāyavo na ca kaścinnāgo'bhipravarṣati sma antaśaḥ ekabindurapi buddhabalādhiṣṭhānena|

tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāṇhe nivāsya pātracīvaramādāya rājagṛhaṃ mahānagaraṃ piṇḍāya praviviśuḥ| āyuṣmān śāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya praviveśa| tatra ca nagare pañcāśanmārakumārakāḥ paramayauvanasurūpā mahatmaveṣasadṛśā nṛtyanto gāyantaḥ saṃceruḥ| te āyuṣmantaṃ śāriputramubhābhyāṃ pāṇibhyāṃ gṛhītvā vīthyāṃ dhāvanti sma nṛtyanto gāyantaḥ śāriputramevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| śāriputra āha| śṛṇuta yūyaṃ mārṣāḥ svayam| aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi| te ca sava mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivamāhuḥ|

alameva hi āyatanehi vañcitā vayamāyatanehi|
āghatanāni hi āyatanāni antu karomyahu āyatanānām||22||

alameva hi skandhakṛtehi vañcitā vayaṃ skandhakṛtehi|
āghatanāni hi skandhakṛtāni antu karomyahu skandhakṛtānām||23||

tadyathā| vahara vahara| bhāravaha marīcivaha| sadyavaha amavaha| svāhā||

sthaviraḥ śāriputro dhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evamāhuḥ|

kṣamāpayāmo vayamadya nāthaṃ
tvāmeva bandhuṃ jagataḥ sudeśikam|
skandhā yathā te sabhayāḥ pradiṣṭāḥ
tava vayaṃ sākṣiṇa eṣu nityam||24||

sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato niṣedurdharmaśravaṇāya|

atha khalvāyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat| tathāpi pañcāśanmārakumārakā yāvad gītasvareṇaivāhuḥ|

alameva hi dhātumayehi vāñcitā vayaṃ dhātumayehi|
āghatanāni hi dhātumayāni antu karomyahu dhātumayānām||25||

alameva hi vedayitehi vañcitā vayaṃ vedayitehi|
āghatanāni hi vedayitāni antu karomyahu vedayitānām||26||

alameva hi cetayitehi vañcitā vayaṃ cetayitehi|
āghatanāni hi cetayitānām antu karomyahu cetayitānām||27||

alameva hi saṃjñākṛtehi vañcitā vayaṃ saṃjñākṛtehi|
āghatanāni hi saṃjñākṛtāni antu karomyahu saṃjñākṛtānām||28||

alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi|
āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām||29||

tad yathā| āmava āmava āmava| āraja raṇajaha| śamyatha śamyatha śamyatha| gaganapama svāhā||

dhāvan gītasvareṇa āyuṣmān mahāmaudgalyāyano māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|

ṛddhyānviteryāpathaguptamunīndrasūnuḥ
saṃsāradoṣasamadarśaka-dharmadīpaḥ|
pāpaṃ prahāya vayamādarabhaktijātā
buddhaṃ gatādya śaraṇaṃ varadharmasaṃgham||30||

sarve te pañcāśānmārakumārakā vīthīmadhye āyuṣmato mahāmaudgalyāyanasya pādau śirasābhivandya tasyaiva purato niṣedurdharmaśravaṇāya|

athāyuṣmān pūrṇo maitrāyaṇīputraḥ uttareṇa nagaradvāreṇa piṇḍāya prāviśat| yāvad vīthyāṃ dhāvamāno gītasvareṇaivamāha|

alameva hi sparśakṛtehi vañcitā vayaṃ sparśakṛtehi
āghatanāni hi sparśakṛtāni antu karomyahu sparśakṛtānām||31||

alameva hi āghipatehi vañcitā vayam ādhipatehi
āghatanāni hi ādhipatīni antu karomyahu ādhipatonām||32||

alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi|
āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām||33||

alameva hi sarvabhavehi vañcitā vayaṃ sarvabhavehi|
āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām||34||

laghu gacchati āyu mārṣā
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudho rūpamadena mattakaḥ||35|| peyālām
abudhaḥ śabdamadena mattakaḥ||36||
abudho gandhamadena mattakaḥ||37||
abudho rasamadena mattakaḥ||38||
abudhaḥ sparśamadena mattakaḥ||39||

laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca paśyati bāliśo jano
abudho dharmamadena mattakaḥ||40||
abudhaḥ skandhamadena mattakaḥ||41||
abudho dhātumadena mattakaḥ||42||
abudho bhogamadena mattakaḥ||43||
abudhaḥ saukhyamadena mattakaḥ||44||
abudho jātimadena mattakaḥ||45||
abudhaḥ kāmamadena mattakaḥ||46||

laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudhaḥ sarvamadena mattakaḥ||47||

tadyathā| khargava khargava khargava| muna vijñāni| āvarta vivarta khabarta| brahmārtha jyotivarta svāhā||

athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|

tvayopadiṣṭaḥ khalu śāntimārgo
māyāmarīcipratimāśca dhātavaḥ|
saṃkalpamātra-janito vata jivaloko
ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāmaḥ||48||

sarve te pañcāśanmārakumārakā āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya|

tena ca samayena āyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāviśat| tatra ca nagaradvāre pañcāśanmārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyanto gāyanto viceruḥ| te āyuṣmantaṃ subhūtimubhābhyāṃ pāṇibhyāṃ gṛhya vīthyāṃ dhāvantaḥ āyuṣmantaṃ subhūtimevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| subhūtirāha| śṛṇuta mārṣā yūyam| aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi| sarve cālpaśabdā abhūvan| dhāvan gītasvareṇa āyuṣmān subhūtirevamāha|

anitya sarvabhāva māya-budbudopamā
na nityamasti saṃskṛte kvaciccalātmake yathā|
marīci dṛṣṭameva yathā nāsti tatra śāśvataṃ
laghu vyayo hi sarva dharma buddhimān prajānate||49||

sarve sparśaduḥkhabhāravedanā nirātmikā
yatra prasakta sarve bāla duḥkhadharmapiḍitāḥ|
mitraṃ na kaścidasti sarvaduḥkhamocakā
yathā hi śraddhā bodhimārga bhāvanā ca sevitā||50||

ekapakṣa sarvadharma saṃjñā varjitā śubhā
nirātmayoga sarvacarya dravyalakṣaṇātmikā|
na jīvapoṣapudgalo'pi kārako na vidyate
vijñātva māyāśāṭhya bodhicitta nāmaya||51||

vijñāna vartatendriyeṣu vidyutā yathā nabhe
anātmakāśca sarve sparśavedanāpi cetanā|
yoniśo nirīkṣya kiṃcidasti naiva dravyatā
saṃmohito hi bālavargo yantravat pravartate||52||

skandha sarve yoniśo vibhāvya kārako na labhyate
bhūtakoṭi śānta śūnya sarva antavarjitā|
amohadharmataiṣa ukta bodhimārgacārikā-
nayehi nāyakena bodhiprāptatāyinā||53||

tadyathā| sumunde vimunde sundajahi| sili sili| sili sili| avahasili [avaha]sili| tathātvasili bhūtakoṭisili svāhā||

athāyuṣmān subhūtirdhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannasanasaḥ evamāhuḥ|

aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ|
yat kṛtaṃ pāpakaṃ karma [mohenājñānatastathā]||54||

pratideśaya taccaiva vayaṃ sākṣāj jinātmajāḥ
praṇidhānaṃ śubhaṃ kurmo buddhatvāya jagaddhite||55||

sarva te pañcāśanmārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā vanditvā tasyaiva purato vīthīmadhye niṣedurdharmaśravaṇāya|

tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṃ saṃdṛśyate sma| tatra ca vīthīmadhye sthavira śāriputraḥ uttarāmukho niṣaṇṇaḥ| mahāmaudgalyāyanaḥ pañcimāmukho niṣaṇṇaḥ| pūrṇo dakṣiṇāmukhaḥ| subhūtiḥ pūrvāmukhaḥ| parasparamardhayojanapramāṇena tasthuḥ| teṣāṃ ca caturṇāṃ mahāśrāvakāṇāṃ madhye pṛthivīpradeśe padmaṃ prādurabhūt pañcāśaddhastavistāraṃ jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbhamayena kesareṇa mukhāmayayā karṇīkayā| tataśca padmānmahānavabhāso'bhavat| tasyāṃ ca vīthyāṃ tatpadmaṃ tripauruṣam uccatvena saṃdṛśyate sma yāvaccāturmahārājakāyikeṣu deveṣu tatpadmaṃ divyāni pañcāśad yojanāni uccatvena saṃdṛśyate sma| trāyastriṃśatsu tatpadmaṃ yojanaśatamuccatvena saṃdṛśyate sma yāvadakaniṣṭheṣu deveṣu tatpadmam ardhayojanamuccatvena saṃdṛśyate sma| tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ| ye sattvā iha bhūmisthitāste imān ślokān śuśruvaḥ|

ekaḥ pudgala utpanno buddhakṣetre ihānaghaḥ|
nihato māra ekena sasainyabalavāhanaḥ||56||

ekena buddhavīryeṇa dharmacakraṃ pravartitam|
ekākīha jagaddhetorāyā[to hi] na saṃśayaḥ||57||

vidvāṃsau bahunītiśastrakuśalau dharmārthamokṣārthikau
nītijñau upatiṣyakaulitavarau śāstre vinītāviha|
vidvān sarvajagaddhitārthakuśalaḥ saddharmavādī mahān
neṣyatyadya sa sarvalokamahito vādipradhāno muniḥ||58||

trayadhvajñānasudeśakaḥ śramaṇarāṭ śikṣātrayodbhāvaka-
strātā vai sanarāmarasya jagato dharmāprameyārthavit|
lokasyātha hitapracārakuśalo jñānapradīpo mahān
sadvādī trimalaprahīṇa iha so adyaiva saṃgāsyati||59||

lokārthamabhrāntamatiścacāra
duḥkhārditaṃ sarva jagad vimocayan|
avidyayā nīvṛtalocanānāṃ
saddharmacakṣuḥ pradadau yathāvat||60||

sarvāvatīyaṃ pariṣat samāgatā
na cirādihāyāsyati vādisiṃhaḥ|
paramārthadarśī paramaṃ surūpo
balairupeto hi parāparajñaḥ||61||

dṛṣṭvā jagadduḥkhamahārṇavastham
āhantumāyāsyati dharma[bherīm]|
ṣaḍiṇdriyairuttamasaṃvarasthaḥ
[ṣaḍāśrayaśca ṣaḍa]bhijñakovidaḥ||62||

ṣaṭpāradharmottamadeśanāyai
ṣaḍbīja āyāsyati vādisiṃhaḥ|
ṣaḍindriyagrā[maviheṭhanāya]
ṣaḍuttamārtha smṛti sārathendraḥ||63||

yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmādimā gāthā niśceruḥ|

yūyaṃ samagrā ratimadya bhuṃjatha
pramattacittā madatṛṣṇa[saṃ]ratāḥ|
sadā vimūḍhā ratipānamattā
na pūjayadhvaṃ sugataṃ pramādāt||63||

kāmānanityo dakacandrasannibhaḥ
saṃsārapāśo'tidṛḍhaḥ prajāyāḥ|
aniḥsṛtānāṃ ratiṣu pramādināṃ
na nirvṛto vā tu punarbhaviṣyati||64||

sadā pramattā na śamāya yuktā
na paśyata prāksukṛtaṃ śubhāśubham|
jarā-rujā-mṛtyubhayaiḥ parītā
apāyabhūmiprasṛtāśca yūyama||65||

dānaṃ damaṃ saṃyamamapramādaṃ
niṣevata prāksukṛtaṃ ca rakṣata|
utsṛjya kāmānaśūcinanantā-
nupasaṃkramadhvaṃ sugataṃ śaraṇyam||66||

gatvā ca tasmād vacanaṃ śṛṇudhvaṃ
subhāṣitaṃ taddhi mahārthikaṃ vacaḥ|
prajñā-vimuktiḥ praśamāya hetuḥ
saddharmayuktaṃ śravaṇaṃ mahārtham||67||

yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṃrūpā gāthā niśceruḥ|

dharmaṃ prayatnena vibhāvayadhvaṃ
samāhita-dhyānaratā anaṅganāḥ|
abhrāntacittāśca vimokṣakāṅkṣiṇo
dveṣaprahāṇāya matiṃ kurudhvam||68||

trayodaśākāra-nimitta-dīpikāṃ
vibhāvayadhvaṃ paramāṃ hi kṣāntim|
athaiva cāpyatra vimokṣamāśu
saṃprāpsyatha vyādhijarāviyuktam||69||

śāśvata ye rūpavikalpasaṃjñake
nityaṃ dhruvātmasthirabhāvadṛṣṭayaḥ|
teṣāṃ ca janma[jarayora]hāni-
rapāyabhūmipravaṇā hi te vai||70||

traidhātukaṃ vīkṣya sadā nirātma-
madravyamasvaṃvaśakaṃ nirīham|
kṣāntiṃ vibhāventi ya ānulomikīṃ
bhavanti te sarvi gatipramuktāḥ||71||

teṣāṃ na mṛtyurna jarā na rogo
na durgatirnāpriyasaṃprayogaḥ|
ākāśatulyāniha sarvadharmān
ye bhāvayante vyayabhāvayuktān||72||

atyantaśuddho hi varaḥ sa mārgo
yeṣāmasaṅgaṃ mana-indriyeṣu|
mārān vidhunvanti catuṣprakārān
yathāhyayaṃ saṃprati śākyasiṃhaḥ||73||

ekaṃ nayaṃ ye tu vibhāvayanti
niṣkiñcanaṃ sarvanimittavarjitam|
dvayaprahāṇāya vinītaceṣṭā
teṣāmayaṃ mārgavaraḥ praṇītaḥ||74||

vibhāvya śūnyāniha sarvadharmān
asvāmikānakārakajātivṛttān|
spṛśanti bodhiṃ gaganasvabhāvāṃ
niruttamāṃ prārthanayā vivarjitām||75||

ebhirevaṃrūpairarthapadadharmaśabdairniścaradbhirya iha lokadhātau manuṣyāmanuṣyāste samāgamya vīthīmadhye samantāstasya padmasya niṣeduḥ| yāvadaprameyāsaṃkhyeyā akaniṣṭhā devā akaniṣṭhābhavanādavatīrya te padmasya samantato nyaṣīdan dharmaśravaṇāya| aśrauṣīnmāraḥ pāpīmānetān ślokān| samantataśca vyavalokya adrākṣīt rājagṛhe mahānagare vīthimadhye padmam| tataśceme ślokāḥ niśceruḥ| tadā padmaṃ paricārya aprameyāsaṃkhyeyāni manuṣyakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya|

atha khalu māraḥ pāpīmān ūrddhvaṃ vyavalokitavān| adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tatpadmam| tadeva cānuparivārya aprameyāsaṃkhyeyāni devakoṭīnayutaśatasahasrāṇi [sanniṣaṇṇāni] dharmaśravaṇāya|

atha bhūyasyā mātrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṃhṛṣṭaromakūpaḥ prakhinnagātraḥ saṃprakampitaśarīro gagane pradhāvan mahatā svareṇa parān mārān prakrośannevamāha|

śṛṇu giri mama imā samavahitamanā
na me vaśo svaviṣaye na ca balamiha me|
idamiha munibalamatiguṇaviśadaṃ
prasarati jagati sthirajanakaraṇam||76||

kamalamihodayati naramaru lhādayitu-
mupagata nikhiulato sujananiyatā|
paritṛṣita sugatasuvacananiratā
vrajati hi śamathapathamatiguṇaparamā||77||

māyeyaṃ śramaṇa pravartata iha trailokyasaṃmohane
sarve'nanyamanā narāmaragaṇāḥ padmaṃ vitatya sthitāḥ|
kṣipraṃ muñcata śailavṛṣṭimadhunā bhīṣmasvaraṃ rāviṇo
gacchennāśamayaṃ yathādya nihato māro'grasinyāyudhaiḥ||78||

athāparo māraḥ pāpīmantamevamāha|
śṛṇvasmākamidaṃ vaco hitakaraṃ vijñātadharmo'si kiṃ
yat paśyanniha marasainyavilayaṃ nāyāsi śānti tataḥ|
bhrāntāḥ sma asamīkṣya saugatamidaṃ tejovapuḥ śrīghanaṃ
rūpaṃ nānyadihottamaṃ suśaraṇaṃ buddhādṛte nāyakam||79||

athāparo māraḥ prarudan paramakrodhāviṣṭavacano māraṃ pāpīmantamevamāha|

kumārgasaṃprasthita mārgahīna
prajānase na svabalaṃ na śaktim|
na lajjase'patrapase na caiva
yastvaṃ saha spardhasi nāyakena||80||

asmabdalairyadvilayaṃ prayātaṃ
buddhasya śaktyā tu jagat samagram|
upāgamat padmasamīpamāśu
dharmaśravāpyāyitaśuddhadehaḥ||81||

vayaṃ tu vībhatsatarāḥ prayātā
durgandhakāyā balavīryanaṣṭāḥ|
yāvanna yātā vilayaṃ kṣaṇena
tāvad vrajāmaḥ śaraṇaṃ munīndram||82||

athāpare mārāḥ kṛtāñjalaya evamāhuḥ|
pāpīmaṃstvamapetadharmacaraṇaḥ pāpakriyāyāṃ rato
nātho hyeṣa jagaddhitārthakuśalo buddhaḥ satāmagraṇīḥ|
āyāmo nagaraṃ drutaṃ vayamiha prītiprasannekṣaṇāḥ
gacchāmaḥ śaraṇaṃ trilokamahitaṃ sarvauṣadhaṃ prāṇinām||83||

atha tatraiva gaganaghoṣavatirnāma māraḥ sa uccasvareṇaivamāha|
sava yūyaṃ samagrāḥ śṛṇuta mama vaco bhaktitaḥ prītiyuktāḥ
pāpād dṛṣṭiṃ nivārya praṇatatanumanovāksamācāraceṣṭāḥ|
tyaktakrodhāḥ prahṛṣṭamunivaravacanāḥ sphītabhaktiprasādā
gatvā buddhaṃ samakṣaṃ śaraṇamasulabhaṃ pūjayāmo'dya bhaktayā||84||

atha tatkṣaṇameva sarve mārā gaganatalādavatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ| kecinmāracakravartirājaveṣamātmānamabhinirmīya bhagavataḥ pūjāparāstasthuḥ| kecid brahmaveṣaṃ kecidvaśavartiveṣaṃ kecinmaheśvaraveṣaṃ kecinnārāyaṇaveṣaṃ kecittuṣitaveṣaṃ kecid yamaveṣaṃ kecicchakraveṣaṃ kecittrayastriṃśadveṣaṃ kecit kumāraveṣaṃ kecid vaiśravaṇaveṣaṃ kecid virūḍhakaveṣaṃ kecid virūpākṣaveṣaṃ kecid dhṛtarāṣṭraveṣaṃ kecit prākṛtacaturmahārājaveṣaṃ kecit sūryaveṣaṃ keciccandraveṣaṃ kecittārakaveṣaṃ kecidasuraveṣaṃ kecid garuḍaveṣaṃ kecit kinnaraveṣaṃ kecinmahoragaveṣaṃ kecid ratnaparvataveṣaṃ kecit niṣkaveṣaṃ kecinnānāratnaveṣaṃ kecid ratnavṛkṣaveṣaṃ kecit kṣatriyaveṣaṃ kecidanyatīrthikaveṣaṃ keciccakraratnaveṣaṃ kecinmaṇiratnaveṣaṃ kecidairāvaṇaveṣaṃ kecidvalāhakarājaveṣaṃ kecit strīratnaveṣaṃ kecit śreṣṭhimahāratnaveṣam ātmānamabhinirmīya tasthurbhagavataḥ pūjākarmaṇe| kecinnīlā nīlavarṇāḥ śvetavarṇālaṅkārālaṃkṛtamātmānamabhinirmīya bhagavataḥ pūjākarmaṇe lohitān chatradhvajapatākāmuktāhārān dhārayantastālapramāṇāmātramuccatvena gaganatale tasthuḥ| kecidavadātā avadātavarṇā mañjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītān chatradhvajapatākāna dhārayantastasthuḥ| kecinmañjiṣṭhā mañjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlān chatradhvajapatākān dhārayantastasthuḥ| kecillohitā lohitavarṇāḥ śvetamuktavarṣaṃ vavarṣuḥ| kecit śvetāḥ śvetavarṇāḥ lohitamuktavarṣaṃ vavarṣuḥ| keciddevarṣivarṇamātmānamabhinirmīya gaganāt puṣpavarṣam abhipravarṣuḥ| kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṃ gaganādvavarṣuḥ| kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ| kecit amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṃ dhārayantaḥ pṛthivīṃ siṣiñcuḥ| kecit kālakṛṣṇavarṇāḥ gandhān pradhūpayāmāsuḥ| keciddevaputrarūpeṇa nṛtyagītasvarān mumucuḥ| kecinnānāvarṇā yena bhagavāṃstena prāñjalayo bhagavantaṃ tuṣṭuvuḥ| kecinmārāḥ mārapārṣadyā api yasyāṃ diśi bhagavāṃstadabhimukhā nānāvidhāni maṇiratnāni dadhire bhagavataḥ pūjākarmaṇe| kecid vīthīgṛhaśaraṇagavākṣoraṇaharmya-catvaraśṛṅgāṭakakūṭāgāra-dvāra-vṛkṣavimāneṣu sthitvā prāñjalayo niṣeduḥ bhagavata pūjākarmaṇe|

atha sa māro yadā adrākṣīt sarvāṃstān mārān saparivārān śramaṇagautamaṃ śaraṇaṃ gatān tadā bhūyasyā mātrayā kṣūbdhastrasto bhrāntaḥ prarudannevamāha|

na bhūyo me sahāyo'sti naṣṭā śrīrme'dya sarvataḥ|
bhraṣṭo'smi māraviṣayāt kuryāṃ vīryaṃ hi paścimam||85||

mūlaṃ chindyāmahaṃ padmaṃ sattvā yena diśo'vrajan|
chedāt padmasya saṃbhrāntā etat syāt paścimaṃ balam||86||

iti saṃcintya māraḥ pāpīmān vāyuvadavatīrya gaganād yena tatpadmaṃ vīthīgataṃ tena prasṛtya tatpadmamādaṇḍādicchati ūddhartuṃ spraṣṭumapi na śaśāka| patrāṇi chettumicchati na ca tāni dadarśuḥ| padmakarṇikāmapi pāṇinā parāhantumicchati tāmapi naiva lebhe| tad yathā vidyud dṛśyate na copalabhyate| tad yathā vā chāyā dṛśyate na copalabhyate| evameva tat padmaṃ dṛśyate na copalabhyate|

yadā ca māraḥ pāpīmān tat padmaṃ dadarśa na copalebhe na pasparśa atha punaḥ sarvaparṣat saṃtrāsanārtham uccaiḥ mahābhairavaṃ svaraṃ moktumicchati tadapi na śaśāka| na punarmahābalavegena ubhābhyāṃ pāṇibhyāmicchati mahāpṛthivīṃ parāhantuṃ kampayituṃ tadapi spraṣṭuṃ na śaśāka naivopalebhe| tad yathāpi nāma kaścit ākāśamicchet parāmarṣṭuṃ na ca upalabhate| evameva māraḥ pāpīmān dadarśa pṛthivīṃ na ca pasparśa nopalebhe| tasyaitadabhavat| yattvahaṃ yathā saṃnipatitānāṃ sattvānāṃ prahāraṃ dadyāṃ cittavikṣepaṃ vā kuryām iti| dadarśa tān sattvān na caikasattvamapi upalebhe na ca pasparśa|

atha bhūyasyā mātrayā māraḥ pāpīmān ruroda| buddhanubhāvena cāsya sarvaṃ śarīraṃ vṛkṣavat cakampe| sāśrumukhaścaturdiśaṃ ca vyavalokayannevamāha|

māyaiṣā śramaṇena sarvajagato'dyāvarjanārthaṃ kṛtā
yenāhaṃ purato vimohita ida bhrāntiṃ gato'smi kṣaṇāt|
bhraṣṭo'haṃ viṣayāt svapuṇyabalataḥ kṣīṇaṃ ca me jīvitaṃ
śīghraṃ yāmi nirākṛtaḥ svabhavanaṃ yāvanna yāmi kṣayam||87||

svabhavanamapi gantumicchati na tatrāpi śaśāka gantum| sa bhūyasyā mātrayā trasto ruroda| evaṃ cāsyodapādi| parikṣīṇo'ham ṛddhibalāt māhyaivāhaṃ śramaṇasya vaśamāgaccheyam| mā vā me'sya śatrorvā agrato jīvitakṣayaḥ syāt yat tvahamato'ntardhāyeyaṃ sahābuddhakṣetrasya bahirdhā kālaṃ kruyāṃ yathaikasattvo'pi me sahābuddhakṣetre vā kālaṃ kurvantaṃ na paśyet| tathāpi na śaknoti antardhātuṃ na digvidikṣu palāyituṃ vā tatraiva kaṇṭhe paṃcabandhanabaddhamātmānaṃ dadarśa| bhūyasyā mātrayā kupitastrastaḥ uccai rudannevamāha| hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti|

atha ghoṣavatirnāma māraścakravartiveṣeṇa niṣaṇṇabhūto māraṃ pāpīmantamevamāha|

kiṃ bhoḥ śokamanāstvamadya rudiṣi vyākoṣavaktrasvaraḥ
kṣipraṃ sarvajagadvaraṃ munivaraṃ nirbhīḥ śaraṇyaṃ vraja|
trāṇaṃ lokagatiśca dīpaśaraṇaṃ nāthastriduḥkhāpaho
na tvetaṃ samupāsyasi sukhaśamaṃ saukhyaṃ na saṃprāpsyasi||88||

atha mārasya pāpīmata etadabhavat| yattvahaṃ santoṣavacanena śramaṇagautamaṃ śaraṇaṃ vrajeyaṃ yadahamebhyo bandhanebhyaḥ parimucyeyam|

ath māraḥ pāpīmān yasyāṃ diśi bhagavān vijahāra tenāñjaliṃ praṇamyaivamāha| namastasmai varapudgalāya jarāvyādhiparimocakāya| evamahaṃ tsaṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi| evaṃ cāha|

asmānnātha mahābhayāt suviṣamāt kṣipraṃ munerbandhanāt
mucyeyaṃ śaraṇāgato'smi sugatasyādyaprabhṛtyagraṇīḥ|
mohāndhena mayā tvayi prakupitenoccaiḥ pradoṣaḥ kṛtaḥ
tat sarvaṃ pratideśayāmi puratastvāṃ sākṣiṇaṃ sthāpya tu||89||

yadā ca māraḥ pāpīmān santoṣavacanena buddhaṃ bhagavantaṃ śaraṇaṃ gatastadā muktamātmānaṃ saṃjānīte| yadā punarasyaivaṃ bhavati prakrameyamiti parṣada iti punareva kaṇṭhe pañcabandhanabaddhamātmānaṃ saṃjānīte| yadā punarna kvacid gantuṃ śaśāka tadā bhagavato'ntike trāṇaśaraṇacittamutpādayāmāsa| punarmuktamatmānaṃ saṃjānīte yavat saptakṛtvo baddhamuktamātmānaṃ saṃjānīte sma tatraiva niṣaṇṇaḥ|

iti mahāsannipātaratnaketusūtre tṛtīyo māradamana-parivartaḥ samāptaḥ||3||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project