Digital Sanskrit Buddhist Canon

Dvitīyaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः परिवर्तः
dvitīyaḥ parivartaḥ

atha tā mārakanyā māraputrāśca saganapāriṣadyā bhagavantaṃ [tatkṣaṇaṃ prārthayāmāsuḥ| a]rthikā vayaṃ bhagavannanenaivaṃrūpeṇa yānena ca jñānena ca ṛddhayā kṛpayopāyena pratibhānena ca| āścaryaṃ bhagavan yāvadupāya[jñāna]samanvāgatastathāgataḥ| [katamairbha]gavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate| bhagavānāha| caturbhirdharmaiḥ samanvāgataḥ [kulaputra]ihaikatyapuruṣapudgalo na pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate| katamaiścaturbhiḥ| iha bhadramukhāḥ kulaputraḥ sarvadharmānna parāmārṣṭi na ca kvacid dharmamudgṛṇhāti nopaiti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yaduta dānapāramitāyāṃ caran na dānaphalaṃ paricarati nodgṛṇhāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyāmapi caran yāvanna kalpayati na vikalpayati|

punaraparaṃ bhadramukhāḥ sa kulaputro na sattvavādī bhavati na jīvavādī na poṣavādī na puruṣavādī na pudgalavādī na sattvadhātuṃ manasā parāmārṣṭi yāvanna kalpayati na vikalpayati|

punaraparaṃ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvanna kalpayati na vikalpayati|

punaraparaṃ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṃ hetupratyayālambanaphalavipākasamutthānāśrayotpādānna parāmārṣṭi yāvanna kalpayati na vikalpayati|

tat kutaḥ| sarva[jñatājñāna]caryādhiṣṭhānaṃ [sarvaviṣayakalpanāvikalpanāviraheṇa anālambanayogacaryayā] ca kartavyam| abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvadaghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṃgā anālambanādarśanā viviktā nirātmā alakṣaṇīyā kṣaṇavyūpaśāntā atamānālokāsthānāviṣayā[vaśā]pakṣyāpratipakṣyā acintyāheyāmatsarāprapañcā[rajovirajo]niravayavā akiṃcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ [sa]rvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmarśayogena akalpavikalpayogena kartavyam|

ebhirbhadramukhāścaturbhirdharmaiḥ samanvāgataḥ [puruṣapu]gdalo na pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate| yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṃgasamucchraya[la]kṣaṇādhiṣṭhāna[paricaryayā sarvajñatāṃ prārthayate] sa dvayasakto bhavati| dvaya [sakta]manaḥsaṃkalpo visaṃvādayati sarvajñatām| tatra katamad dvayam| yat skandhadhātvāyatanāni lakṣaṇavyavacāreṇādhitiṣṭhati [udgṛṇhāti| dvaya]metad visaṃvādayati sarvajñatām| caryādhiṣṭhānaphalakalpanā dvayametat| jāṭibhavopādānasattvādhiṣṭhānakalpanā dvayametat| deśanāprakāśanaprajñāpana-vākpatharutavyā[hārā]dhiṣṭhānakalpanā dvayametat| uccheda-śāśvatavyavalokana-jñāna-jñeyādhiṣṭhānakalpanā dvayametat| sattvajīvapoṣapuruṣapudgala-kārakakārāpakasaṃjñādhiṣṭhānakalpanā dvayametat| yaḥ pārāpārohāpohānadhitiṣṭhati kalpayati dvayametat| yaḥ kaścid bhadramukhāḥ sarvajñajñānaṃ paryeṣate puruṣapudgalaḥ sa tryadhvāhaṃkāramamakārasamudayanirodhavyavacārānadhitiṣṭhati saṃkalpayati [udgṛṇhāti] tasya dvayametat sarvajñajñāne| tad yathā kaścit puruṣaḥ agnayarthiko bhūtalaṃ parāmṛśet pānārthiko'gniṃ bhojanārthikaḥ [pāṣāṇaṃ] puṣpārthikaḥ cīvaraṃ gandhārthiko manuṣyakuṇapaṃ cīvarārthikaḥ śmaśānaṃ vastrārthiko'śmānaṃ vilepanārthikaḥ ākāśaṃ parāmṛśet evameva bhadramukhāḥ yaścaryādhiṣṭhānasaṃgavyavacārasamucchraya-dvayādhiṣṭhānena sarvajñajñānaṃ paryeṣate niṣphalastasya vyāyāmaḥ|

atha khalu tasyāmeva pariṣadi dhāraṇamatirnāma bodhisattvaḥ sannipatito'bhūt sanniṣaṇṇaḥ| sa yena bhagavāṃstenāñjaliṃ praṇamaiyavamāha| yad bhagavan anabhilāpyadharmaḥ śakyamabhisamboddhum| bhagavānāha| eṣa evābhisaṃbodho yadanabhilāpyaṃ jānīte| tena hi kulaputra tvāmeva pravakṣyāmi| yadi te kṣamaṃ tathā vyākuru|

asti dvayalakṣaṇabhāvo yaḥ sarvajñatā nāma labhate| āha| yadyastīti vakṣyāmi śāśvato bhaviṣyati| atha nāsti ceda vakṣyāmyucchedo bhaviṣyati| madhyamā ca pratipannopalabhyate| nāsāvasti nāpi nāstīti| yadeṣvasaṃgānutpādāvyayāpramāṇāsaṃkhyo'tamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ|

vidyunmatirbodhisattva āha| yatra bhagavan nāgatirna gatirityeva jñānāvatārakauśalam eṣa evābhisaṃbodhaḥ|

vairocano bodhisattva āha| yatra bhagavan na prāptilakṣaṇaṃ nābhisamayo na sākṣātkriyā na śamo na praśamo na trayadhvaṃ na triyānaṃ na praṇidhisāmīcīmanyanā eṣa evābhisaṃbodhaḥ|

dhāraṇamatirbodhisattva āha| yo bhagavan na tradhātukaṃ na trīṇī saṃyojanāni na traividyatāṃ na triyānatāṃ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṃ na vṛddhiṃ na sāmīcīṃ karoti eṣa evābhisaṃbodhaḥ|

vajramatirbodhisattva āha| yaḥ pṛthagjanadharmaḥ vāryadharmo vā śaikṣadharmaḥ vāśaikṣadharmaḥ vā śrāvakadharmaḥ vā pratyekabuddhadharmaḥ na kalpayati na vikalpayati na sāmīcīṃ karoti eṣa evābhisaṃbodhaḥ|

dṛḍhamatirbodhisattva āha| [yo vivekanayena] tathatāṃ vyavacārayati eṣa evābhisaṃbodhaḥ|

ratnapāṇirbodhisattva āha| yo'nutpādalakṣaṇaṃ sarvadharmāṇāṃ na prāptaye nābhisamayāya na [kalpayati eṣa evābhisaṃbodhaḥ]|

acintyamatirbodhisattva āha| yastraidhātukavyavacāracittameva citte praveśayati ubhe citte na vyavacāryeṇopalabhate eṣa evābhisaṃbodhaḥ|

arivijayo bodhisattva āha| [yaḥ] sarvadharmeṣu na sajyate nānunīyate nopekṣate na pratimanyate na spṛhayate na muhyate na gṛṇhāti na mucyate eṣa evābhisaṃbodhaḥ|

padmagarbho bodhisattva āha| yaḥ puṇyapāpayoḥ na sajjate gambhīrakṣāntinayāvatārāhaṅkāramamakārānna kalpayati eṣa evābhisaṃbodhaḥ|

candraprabhaḥ kumārabhūta āha| yo bhagavān praśamāt sarvadharmānna prajānīte na ca dharmāṇāṃ svabhāvamācayaṃ vopacayaṃ vā paśyati eṣa evābhisaṃbodhaḥ|

khagamatiḥ kumārabhūta āha| yasya sarva tama-ālokotpādavyayaḥ [vṛddhihāniḥ] cittacaitasikeṣu na pravartante eṣa evābhisaṃbodhaḥ|

akṣayamatirbodhisattva āha| yastripariśuddhaḥ pāramitāsu abhyāsaṃ karoti anupalambhayogena na rajyate na virajyate eṣa evābhisaṃbodhaḥ|

mañjuśrīḥ kumārabhūta āha| yo bhagavan [sarva]dharmeṣu na rajyate na virajyate gambhiradharmanayaṃ ca prajānāti| yaśca prajānāti tannāyūhati[na]niryūhati nākarṣati na vyākarṣati na ca kasyaciddharmasyāpacayaṃ vāvidyāṃ [vā]vimuktiṃ cotpādayati vyayaṃ vā hānīṃ vā vṛddhiṃ vā vastuṣu na saṃkalpanato [na] vikalpanataḥ eṣa evābhisaṃbodhaḥ| anenaiva nayena sarvābhisaṃbodhaḥ|

atha kautūhaliko bodhisattva āha| kiṃ mañjuśrīrāyogaprayogena prayojanam| yadanenaikanayatathatāpraveśenaiva gambhīrabhāvanānayena sarvajñajñānaparijñānam|

mañjuśrīrāha| viṣamadṛṣṭirahitaḥ samyagdṛṣṭi[ra]samāropaḥ| aśāṭhya-ṛjukatāsamāropaḥ| pāparahito gurugauravāsamāropaḥ| suvacanāsa 0 samyagājīvāsa 0 sarvasaṃyojanarahitāsa 0 samākrośa-sarvasattvakṛpāsa 0 trisaṃvarāsa 0 avisaṃvādanakuśaladharmāsa 0 avyupaśāntāsa 0 saddharmārakṣāsa 0 sarvasattvāparityāgāsa 0 sarvavastuparityāgāsa 0 durbalasattva-balapratiṣṭhāpanāsa 0 bhītaśaraṇābhayāsa 0 | kumārgasaṃprasthitānāṃ pratipattiniyojanāsa 0 kṣāntisauratyāsa 0 sarvagrāhasaṃ[ga]lakṣaṇāsa 0 sarvarajastamaskandhavarjanāsa 0 sarvapariṇāmanā-phalavipākavarjanāsamāropaḥ 0 | ime kulaputra viṃśatiḥ prayogāḥ sarvajñajñānasya| sarvākṣararutagho[ṣavacanavyāhāravākya-] prabheda tathatājñānapraveśena sarvajñajñānasya prayogaḥ| sarvatathāgatavacanāni anyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyo[peta]prajñāpāramitāprayogatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatrivimokṣāśrayahetukarmadharma[tathatā]praveśena va jñātvā sarvajñajñānasya prayogāvabodho bhavati|

kautūhaliko bodhisattva āha| yāvadetat mañjuśrīryadā imaṃ gambhīraṃ dharmanayamavabudhyate tadā na kaściddharma samanupaśyati yo dharmo deśyeta yasmai deśyeta yairvārthapadavyañjanairdeśyeta prakāśyeta| yaṃ vā punaḥ prajahyād yaṃ vā bhāvayed yaṃ vā parijānīyāt sarvadharmānabhilāpyayogena tathatāṃ praviśati saḥ sarvajñajñānamavabudhyate|

bhagavānāha| sādhu sādhu kulaputra subhāṣitaste'yamekanayena sarvajñajñānapratilābhaḥ| tat kutaḥ sarvadharmā hyasamāropaḥ| anutpādāvināśakoṭīkaḥ avidyānirvāṇānutpādabhūtakoṭīkaḥ ākāśanirvāṇā[nutpādabhūta] koṭīkaḥ anabhilāpyakoṭīkaḥ sarvadharmāḥ| evaṃ sarvasattvāḥ| sarvadharmā na dravyakoṭīkaḥ sarvāsaṃgavastutaḥ parikīrtitaḥ| sarvatryadhvatraidhātukaskandhaniṣkiñcanakoṭīkaḥ trisaṃskāraśūnyatākoṭīkaḥ dharmaskandhavipākaskandhādayaḥ apacayaskandhā na dravyakoṭīkaḥ [parikīrtitaḥ]| śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisattvo mahāsattvaḥ sarvajñajñānamavatarati|

tasmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṃśatibhirmārakanyāmāraputragaṇapārṣadyasahasrairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| audārikaṃ ca kāyaṃ vijahya manomayaṃ kāyaṃ pratilebhire| apareṣāmapyeṣāṃ viṃśatīnāmanutpattikadharmakṣāntipratilābho'bhūt| dvinavatīnāṃ ca devamanuṣyabimbarāṇāṃ vicitravicitrāṇāṃ ca bodhisattvakṣāntidhyānadhāraṇīnāṃ pratilābho'bhūt|

atha tāni viṃśatisahasrāṇi anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānāṃ mahāsattvānāṃ bhagavantaṃ divyaiḥ puṣpairabhikiranti abhiprakiranti sma| bhagavataśca pādau śirobhirabhivandyaivamāhuḥ| paśya bhagavan kalyāṇamitrasaṃsargavaśena sattvānāṃ sarvapuṇyopāyakuśalamūlāni manasikārāṇi bhavanti| bhagavānāha| karmapratyaya eṣa draṣṭavyaḥ kautūhalaprāptānāṃ ca sattvānāṃ bhagavān saṃśayachittyarthamimaṃ pūrvayogamudājahāra|

bhūtapūrvaṃ kulaputrā atīte'dhvani aparimāṇeṣu mahākalpeṣu atikrāntesu asyāmeva cāturdvīpikāyāṃ yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭaṣaṣṭivarṣasahasrāyuṣkāyāṃ prajāyāṃ tena ca kālena tena samayena jyotisomyagandhāvabhāsaśrīrnāma tathāgato'bhūt vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| kliṣṭe pañcakaṣāye loke vartamāne ca caturṇāṃ parṣadāṃ triyānapratisaṃyuktāṃ sandeśayati sma| tena khalu punaḥ samayena rājābhūt utpalavaktro nāma caturdvīpeśvaraścakravartī| atha rājā utpalavaktro'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena jyotisomyagandhāvabhāsaśrīstathāgatastenopasaṃkrāmat| upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ nānapuṣpairabhyavākirat nānāgandhairnānādhūpaiśca pūjāṃ kṛtvā bhagavato bhikṣusaṃghasya pādau śirasābhivandyābhyāṃ gāthābhyām abhyaṣṭāvīt|

bhujaṃgāmarādibhiratīva guṇaiḥ
samabhiṣṭutaḥ pracuradoṣaharaḥ|
dhanasaptakena ca hito jagato
vada kena sūkṣmamatimān bhavati||1||

jagatastamoghnaḥ śamadīpakara
cyutijanmajarobhdavanaśokadamaḥ|
jagatastvapāyapathavārayatā
vada kena mucyati ha mārapathā||2||

atha khalu māraputrāḥ sa jyotisomyagandhavabhāsaśrīstathāgato rājānamutpalavaktrametadavocat| tribhiḥ satpuruṣadharmaiḥ samanvāgato bodhisattvaḥ sūkṣmamatirbhavati| katamaistribhiḥ| adhyāśayena sarvasattveṣu karuṇāyate| sarvasattvānāṃ duḥkhapraśamāya udyato bhavati mātṛvat| sarvadharmādīn nirjīvaniṣpoṣaniṣpudgalānānākaraṇa-samān vyupaparīkṣate| ebhistribhirdharmaiḥ samanvāgataḥ satpuruṣo bodhisattvaḥ sūkṣmamatirbhavati| aparaistribhiḥ mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajjate| katamaistribhiḥ| yaduta sarvasattveṣvakrodhano bhavati anavatāraprekṣī sarvasattvasamadakṣiṇīyaḥ samasaṃjñāmayo bhavati| sarvadharmānekanayena vyupaparīkṣate yaduta ākāśasamān niḥsaṃskārānanānātvānajātānanutpannānaniruddhān| sarvānākāśavad dravyalakṣaṇavigatānanupalambhayogena pratyavekṣate| ebhirmahārāja tribhirdharmaiḥ samanvāgataḥ puruṣo mārapāśeṣu na sajjate mārapathācca nirmucyate|

atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturaśītibhiḥ strīsahasraiḥ parivṛtā puraskṛtā yena jyotisomyagandhāvabhāsaśrīstathāgatastenopajagāma| upetya taṃ bhagavantaṃ jyotisomyagandhāvabhāsaśriyaṃ tathāgataṃ nānāpuṣpairabhyavakīrya ābhirgāthābhiradhyabhāṣata|

asadṛguṇadhara vitimirakaraṇa
cyutihara vada kathamihā yuvati|
bhavatiha puruṣo vyapagatakugati
śriyu vinayamana drutahitakara||3||

paramagatigata sugata praśamaratikara
bhagavan tyajati yuvati tāṃ kathamiha puruṣaḥ|
vada mama laghu suvinaya parahitakara
śamayātitimirā mama nayagaganāt||4||

asamasama jagati śramaṇa parama
prathita guṇagaṇa smṛtivinayadhara|
mama yadi puriṣeha bhavati hi dharatā
laghu vada vitimira sugatapathāmṛtam||5||

evamukte kulaputra sa jyotisomyagandhāvabhāsaśrīstathāgatastāṃ surasundarīmagramahiṣīmetadavocat| asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṃ laghveva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghvaśeṣaṃ kṣīyate na ca bhūyo mātṛgrāmeṣu upapattiṃ pratigṛṇhāti yāvadanuttaraparinirvāṇe hānyā [hyanatra sva]praṇidhānāt| tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṃ ca mātṛgrāmabhāvaṃ laghvaśeṣaṃ kṣepayati| iha bhagini iyaṃ ratnaketurnāma dhāraṇī mahārthikī mahānuśaṃsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavāṅmanoduḥkhavipākadauṣṭhulyaṃ niravaśeṣaṃ kṣepayati| asyāśca ratnaketudhāraṇyāḥ samāśrayaṇena mātṛgrāmasya mātṛgrāmabhāvo niravaśeṣo gacchati| strīndriyamantardhāya puruṣendriyaṃ prādurbhavati| puruṣaścāpi rūpa[vān sarvāṅga]paripūrṇo bhavati ṛjuḥ sūkṣmajñānakuśalo bhavati kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśaturnirjetā bhavati| yaścāsya dṛṣṭadharmasāṃparāyikaḥ kāya[vāṅma]noduḥkhapratisaṃvedanīyo duṣkṛtānāṃ vāṅmanaḥkarmaṇāṃ phalavipākaḥ sa parikṣayaṃ gacchati| sthāpyānantaryakāriṇaṃ saddharmapratikṣepakamāryāpavādakaṃ ca teṣāṃ punastenaiva bhāvena parikṣayaṃ gacchati [a]pariśeṣaḥ strībhāvaḥ| kāyavāṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvenāpi nivartako duḥkhavipākapratisaṃvedanīyaḥ karmāvaraṇa-pāpaniṣyandaniravaśeṣaḥ parikṣayaṃ gacchati|

tat kutaḥ| [tad] yathā nāma iyaṃ ratnaketudhāraṇī sarvairatītaistathāġatairarhadbhiḥ samyaksambuddhairbhāṣitāścādhiṣṭhitā anyonyamanumoditāḥ stutā abhiṣṭutā varṇitāḥ sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlabivṛddhitāyai| ebhiḥ kecidetarhi daśasu dikṣu pratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu| sarve te buddha bhagavanta imāṃ ratnaketudhāraṇīṃ bhāṣante yāvat praśaṃsanti sattvānāṃ karmaparikṣayāya kuśalamūlavivṛddhaye| ye'pi te bhaviṣyanti anāgate'dhvani daśasu dikṣu anyonyeṣu tathāgatā arhantaḥ samyaksaṃbuddhāste'pīmāṃ ratnaketuṃ dhāraṇīṃ bhāṣiṣyanti yāvat praśaṃsiṣyanti sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye| te'hamapyetarhi ratnaketuṃ dhāraṇīṃ bhāṣiṣyāmi| anumodiṣyanti ca daśasu dikṣu pratyutpannānaṃ tathāgatānāṃ bhāṣamāṇānāmahamimāṃ ratnaketudhāraṇīṃ varṇayiṣyāmi praśaṃsiṣyāmi| yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāptaḥ imāṃ ratnaketuṃ dhāraṇīṃ pustake likhitvā dhārayiṣyanti tasya rājñaḥ kṣatriyasya daśasu dikṣū udāraḥ kīrtiśabdaśloko'bhyudgamiṣyati| yāvat paraṃ rūpadhātumudāraiḥ kirtiśabdairāpūrayiṣyati| anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya kṣatriyasya pṛṣṭhataḥ samanubaddhā rakṣānuguptaye sthāsyanti| sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ praśamaṃ yāsyanti| sarve ca duṣṭayakṣarākṣasasiṃhamahiṣagajavṛkā anapabādhino bhaviṣyanti| sarve viṣatiktakaṭukarūkṣavirasaparuṣa duḥkhasaṃsparśavedanīyā doṣāḥ praśamaṃ yāsyanti| sarvāṇi cāsya dhanadhānyauṣadhivanaspatayaḥ phalapuṣpāṇi prarohiṣyanti vivardhiṣyanti strigdhāni surasāni ca bhaviṣyanti| sa ced rājā kṣatriyo mūrdhābhiṣiktaḥ saṃgrāme pratyupasthite imaṃ ratnaketuṃ dhāraṇīpustakaṃ dhvajāgrāvaropitaṃ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṃ parājeṣyati| sa cedubhayo rājñoḥ kṣatriyayormūrdhābhiṣiktayoḥ saṃgrāmābhirūḍhayoryayo ratnaketudhāraṇīpustakaṃ dhvajāgrāvaropitaṃ bhaviṣyati tau parasparaṃ prītisāmagrīṃ kariṣya[taḥ]| ityevaṃ bahuguṇānvayā ratnaketudhāraṇī yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṃ vāmanuṣyāṇāṃ vā catuṣpadānāṃ vyādhitānāmakālamaraṇaṃ viheṭhaṃ vā syāt tatrāyaṃ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ| praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṃhāsane'bhiruhya tatrāyaṃ ratnaketudhāraṇīpustako vācayitavyaḥ| sarve tatra vyādhayo'kālamaraṇāni ca praśamaṃ yāsyati| sarvāṇi ca tatra bhayaromaharṣadurnimittāni antardhāsyanti| yaḥ kaścinmātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvaraṃ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanairimaṃ pustakamarcayitvā svayaṃ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane'bhiruhyeyaṃ ratnaketudhāraṇī vācayitavyā| putrapratilābhī bhaviṣyati| eṣaḥ [asya bhavati antimo] mātṛgrāmabhāvo yāvadanuttaraparinirvāṇādanyatra svapraṇidhānāt sattvaparipācanaheto|

[tasmin kāle tathāgato jyotiprabhaśrīrimāṃ ratnaketudhāraṇīm udāharat| jaloke jaloke| moke jali| jala jalimi| jalavrate jahile| vara-puruṣa-lakṣaṇasamāruhya| amame vamame vamame| navame mahāse| jahame jahame jahame jahame| varame varame| vavave| vavave| vahave| vaṃgave| vajave| vāra vāraśe| jamalekha| parakha| ala jahili| jana tule| jana tubhukhe| vahara vahara| siṃha vrate| nana tilā| nana tina dālā| sūryavihaga| candravihaga| cakṣu rajyati śavihaga| sarvakṣayastritvasuravihaga| jakhaga jakhaga| surakhagha vahama| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha amrikha| mrikha mrikha mrikha| vyavadeta karma| dune dune| upata vyavacched jñānakṛta| anuda padākhaga| neruka| aṅgule bhaṅgule vibhaṅgule| kulaha| indraparivibhaha| vyavaccheda karabha| vavrati| vavrati| ca prati| ca prati| amoha daraśane| parivarta bhaṣyu| khasama| krimajyotikhaga| jahi jahi jyoti| niṣka bhirasa| bhirasa| bhirasa| bhiraja| matikrama| bhivakriva| mahākriva| hile hihile| aruṇavate| samaniṣke| damadānadhyāna aparāmṛśe| phalakuṇḍalalekha| nivarta istribhāva| karmakṣaya [prādurbhava puruṣatvam| asamasama| samayavibhidadhi]jña tathāgata svāhā|

samanantarabhāṣitāyāṃ śākyamuninā tathāgatenāsyāṃ ratnaketudhāraṇyāṃ punarapi mahāpṛthivī kampi[tā| pañcaśatamārakanyānāṃ sahaśravane]na asyā ratnaketudharaṇyāḥ strīvyañjanamantardhāya puruṣavyañjanaṃ prādurabhavat| aprameyāsaṃkhyeyānāṃ devanāgayakṣaga[ndharvāsuragaruḍakinnaramahoragarākṣasa]kumbhāṇḍa-kanyānāṃ sahasravaṇenāsyā ratnaketudhāraṇyāḥ strīvyañjanānyantardhāya puruṣavyañjanāni prādurbhūtāni| [tāsāṃ sarvāsāmanuttarāyāṃ samyaksambodhau anivartanacittamabhūt]| sarvāsāṃ cānāgata-strībhāva-pratilābhasaṃvartanīyaṃ karmāvaramaśesamanirudvaṃ ca| tāḥ striyaḥ prāñjalaya[stathāgataṃ śākyamuniṃ mahāsvareṇa prārthayantya] āhuḥ| namo nama āścaryakārakāya śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya| brūhi mahākṛpayā [vistareṇa kathamasmākaṃ] strībhāvamantarhitaṃ sarvākāraparipūrṇaṃ puruṣabhāvaṃ sambhūtam| tenāścaryaprātihāryasaṃvegena [vayamanuttarāyaṃ samyaksaṃbodhau cittaṃ janayema| bhagavan brūhi] imaṃ pūrvayogaprameyāsaṃkhyeyadevamanuṣyāṇāmabhibhavāya|

atha khalu bhagavān śākyamunistathāgataḥ [pūrvayogamavocat| bhadramukhāmuṣmin kāle yasmin samaye] jyotisaumyagandhāvabhāsaśriyastathagatasyāntikād rājña utpalavaktrasyāgramahiṣyā surasundaryā devyā sārdhaṃ ca[turaśītistrīsāhasreṇa sā ratnaketudhāraṇī śrutā śravaṇamātreṇaiva] tasyāḥ surasundaryāḥ agramahiṣyāsteṣāṃ caturaśītināṃ strīsahasrāṇāṃ strīvyañjanānyantardhāya puruṣavyañjanāni [prādurbhūtāni| tathaivāsaṃkhyeyāprameyāṇāṃ] devakanyānāṃ yāvanmanuṣyāmanuṣyakanyānāṃ[śravaṇamātreṇaiva] asyā ratnaketudhāraṇyāḥ strīndriyamantarhitaṃ pu[ruṣendriyaṃ prādurbhūtam| sarvāsāṃ tāsāṃ strī] sahasrāṇāmanāgata-strībhāva-pratilābha-saṃvartanīyaṃ karmāvaraṇamaśeṣaṃ saṃniruddham| yadā ca rājñaḥ utpalavaktrasyāgramahiṣyāḥ [surasundaryāḥ sapāriṣadyāyaḥ puruṣatvaṃ saṃjātaṃ] tadā sa rājā utpalavaktraścāturdvīpeśvaraścakravartī jyeṣṭhakumāraṃ rājyābhiṣekeṇābhiṣicya sārdhamekonena putrasahasreṇa [sārdhaṃ surasundareṇa] sārdhaṃ caturaśītibhiḥ surasundaramahāpuruṣasahasraiḥ sārdhamaparirdvinavatibhiḥ prāṇasahasrairabhiniṣkramya tasya jyotisomyagandhāvabhāsaśriyastathāgatasyāntike keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyagevāgārādanāgārikāṃ pravrajitaḥ| pravrajitvā svādhyāyabhirato yoniśaṃ manasikārābhiyukto'bhūt|

atha tatra bahūnāṃ prāṇakoṭīnāmetadabhavat| kasmād rājā cakravartī pravrajitaḥ| te parasparamevamāhuḥ| mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktama imaṃ dharmaṃ deśayati| keṣāṃcit strīvyañjanamupanāmayati| keṣāṃcit puruṣavyañjanam| keṣāñcit keśaśmaśrūṇyavatārayati| keṣāñcid raktāni vāsāṃsi prayacchati keṣāñcit pāṇḍurāṇi| keṣāṃcid devopapattaye dharmaṃ deśayati| keṣāñcinmanuṣyopapattaye keṣāñcittiryagyonyupapattaye keṣāñcid cyutyupapattaye dharmaṃ deśayati| mārakarmapathābhiyuktaḥ strīkaraṇamāyayā samanvāgataḥ sa śramaṇo jyotisomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṃvādakaḥ yannūnaṃ vayamitaḥ prakramena na cāsya rūpaliṅgagrahaṇaṃ paśyema na cāsya kiñcid vacanaṃ śṛṇuyāma|

atha tatraiva kumārabhṛto nāma bhaṭaḥ| sa evamāha| yā mama bhāryā antaḥpurikā duhitaraścābhūvan sarvāsāmanena śramaṇakoraṇḍakena strīvyañjanānyapanīya puruṣendriyāṇyabhinirmitāni| sarvāsāṃ śirāṃsi nirmuṇḍāni kṛtvā raktāni vāsāṃsi anupradattāni| ahaṃ caikākī śokārto bhūtaḥ| ete sarve vayaṃ samagrā bhūtvā viṣamaṃ mahāgahanaparvataṃ praviśāmaḥ| yatra vayamasya mārapāśābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣamapi na śṛṇuyāma prāgeva paśyāma iti| te sarve tuṣṭā evamāhuḥ| evamastviti|

atha kumārabhṛto bhaṭastairvicikitsāprāptairbahubhiḥ prāṇakoṭībhiḥ sārdhaṃ prākrāmat pratyantime janapade viṣamaparvatagahane sva-ṛṣiveṣeṇa caryāṃ cacāra| tebhyaśca sattvebhyaḥ evaṃ dharmaṃ deśayāmāsa| nāsti saṃsārānmīkṣo nāsti sukṛtaduṣkṛtānāṃ karmaṇāṃ phalavipākaḥ| ucchedavādī [ayaṃ] śramaṇaḥ utpanno mārakarmābhiyukto visaṃvādakaḥ| ye ca taṃ darśanāyopasaṃkramanti ye ca tamabhivādayanti ye cāsya dharmaṃ śṛṇvanti te vikṣiptacittā bhavanti| śirāṃsi caiṣāṃ muṇḍayati| gṛhānnirvāsayati| raktāni vāsāṃsi prayacchati| śmaśānacaryāṃ cārayati| bhaikṣyacaryāsu niveśayati| ekāhāriṇaḥ karoti| viṣamadṛṣṭimanaso'nityodvignān vivekavāsābhiratānlayanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇa-maithunadharma-surāmadyapāna-rahitānalpa-bhāṣiṇaḥ karoti| evaṃrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sattvānāṃ śatrubhūta utpannaḥ adṛṣṭaśrutapūrvametasya śramaṇagautamasya kriyopalakṣita iti| tena bahūni prāṇakoṭīnayutaśatasahasrāṇyevaṃrūpāmimāṃ pāpikāṃ dṛṣṭiṃ grāhitānyabhūvan|

yo vāpareṇa samayena utpalavaktro mahāśramaṇo'śrauṣīt kasmiṃścit parvatagahane kecit svayaṃ kumārgasaṃprasthitāḥ parānapyetāṃ viṣamāṃ dṛṣṭiṃ grāhayantaḥ trayāṇāṃ ratnānāmavarṇaṃ cārayantīti śrutvā cāsyaitadabhavat| yāvadahaṃ tāvat sattvāṃstataḥ pāpakāt dṛṣṭigatānna parimokṣayeyaṃ na ca samyagdṛṣṭau pratiṣṭhāpayeyaṃ nirarthakaṃ me śrāmaṇyaṃ bhavet| kathaṃ cāham anāgatādhvani andhabhūte loke anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam| kathaṃ ca vyasanagatāṃścaturmārapāśabandhanabaddhān sattvān śakṣyāmi parimocayitumiti|

athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikastaṃ jyotisomyagandhavabhāsaśriyaṃ tathāgatamavalokyānekaprāṇi-śata-sahasraparivṛtaḥ puraskṛtasteṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṃ caran tatra vā atra tebhyaḥ sattvebhyo dharmaṃ deśayāmāsa| tān sattvān pāpakān dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyaṃ samyaksaṃbodhau pratiṣṭhāpayāmāsa| kāṃścidaparān pratyekabuddhayānapraṇidhāne kāṃścit śrāvakayāne kāṃścit phale pratiṣṭhāpayāmāsa| kāṃścit pravrajayāmāsa| kāṃścidupāsakasaṃvare kāṃścidupavāse kāṃścit triśaraṇagamane pratiṣṭhāpayāmāsa| strībhyaśca imāṃ ratnaketudhāraṇīṃ deśayāmāsa| strībhāvānnivartayitvā pratiṣṭhāpayāmāsa puruṣatve| yāśca tāvat hyaśrāmaṇyastathāgatasyāntike vicikitsāprāptā abhūvaṃstāḥ sarvastataḥ pāpakadṛṣṭigatāt nivāryātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayāmāsa| tasyaiva ca jyotisomyagandhāvabhāsaśriyastathāgatasyāntikamupanīya pravrajayāmāsa sthāpya kumārabhṛtaṃ bhaṭam| tena caivaṃ praṇidhānaṃ kṛtamabhūt| yathā mamānenotpalavaktreṇa śramaṇena parṣadaṃ vilopya nītā tathā'hamapyasyānuttarāṃ samyaksaṃbodhimabhiprasthitasya tatra buddhakṣetre māratvaṃ kārayeya yaduta garbhasthānāt prabhṛti enaṃ viheṭhayeyam| tataḥ paścājjātamātraṃ kumārakrīḍāparaṃ śilpakarmapaṭhanasthaṃ ratikrīḍāntaḥpuragataṃ yāvad bodhimaṇḍasaṃniṣaṇṇaṃ saṃtrāsayeyam| vighnāni ca kuryām| bodhiprāptasya ca śāsanavipralopaṃ kuryām|

atha sa utpalavaktro mahāśramaṇastaṃ kumārabhṛtaṃ bhaṭamevaṃ praṇidhikṛtāvasāyaṃ mahatā kṛcchodyogaparākramaiḥ prasādayitvā tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayati sma|

atha kumārabhṛtabhaṭo vinītaprasādaḥ idaṃ praṇidhānaṃ cakāra| yadā tvaṃ mahākāruṇika anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavestadā bodhiprāpto māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau|

syāt khalu punarbhadramukhā yuṣmākaṃ kāṃkṣā vā vimatirvānyaḥ sa tena kālena tena samayenāsīdutpalavaktro nāma yena tasya jyotisomyagandhāvabhāsaśriyastathāgatasya saparivārasyānekavidhaṃ pūjopasthānaṃ kṛtamanekaiśca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśasahasrāṇi tataḥ [pāpakadṛṣṭi]gatānnivārayitvā triṣu yāneṣu niveśitāni| aprameyaḥ sattvaḥ phalaṣu pratiṣṭhāpitaḥ| apramāṇaśca strīkoṭīnayutaśatasahasrāṇāṃ puruṣapratilābhaḥ kṛta iti| na khalu yuṣmābhirevaṃ draṣṭavyam| ahaṃ sa tena kālena tena samayena rājābhūt cāturdvīpeśvaraścakravartī utpalavaktro nāma| mayā sa evaṃrūpaḥ manasikāraḥ kṛtaḥ| yat khalu punaryuṣmākaṃ bhadramukhāḥ kāṅkṣā [vā] vimatirvā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāmaṇyamavāptam| maitreyaḥ sa bodhisattvo mahāsattvastena kālena tena samayenābhūt| syāt khalu bhadramukhāḥ yuṣmākaṃ kāṅkṣā vā vimatirvānyaḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt sārdhaṃ prāṇakoṭībhiḥ| na khalu punaryuṣmābhirevaṃ draṣṭavyam| ayaṃ sa māraḥ pāpīmāṃstena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt| yanmayā tatkālaṃ [tasya pārṣadaḥ] pravrājitaḥ tena mayi pradoṣamutpādyaivaṃ praṇidhānaṃ kṛtam| yadā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ syāstadā tvaṃ māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau| tasyaiva yū[yaṃ kula]putrā jyotisomyagandhāvabhāsaśriyastathāgatasyāntike[']prasādaṃ kṛtvāsaṃvṛtavāgbhāṣitaṃ pāpakaṃ dṛṣṭigataṃ parigṛhya mayaiva yūyaṃ tataḥ pāpadṛṣṭigatāt parimocya pravrājitāḥ| tataḥ anu[pū]rveṇa yuṣmābhirbahūni buddhasahasrāṇi paryupāsitāni| teṣāṃ ca pūjopasthānaṃ kṛtam| tebhyaśca dharmaṃ śrutvā praṇidhānaṃ kṛtam| ṣaṭsu pāramitāsu [caryā kṛtā] iti| tena yūyaṃ kāyavāṅmanoduścarikarmaṇā pūrvaṃ triṣvapāyeṣu anekakalpaduḥkhānyanubhūtavantaḥ| tenaiva karmāvaraṇena etarhi mārasya pāpīmato bhavane upapanna iti| asmin khalu punā ratnaketudhāraṇī-pūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṃ pañcānāṃ mārakanyāśatānāṃ strībhāvamantardhāya puruṣabhāvaḥ saṃvṛtto'nupattikadharmakṣāntipratilambhaścābhūt| apramāṇānām asaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ sadevamānuṣāyāḥ prajāyāśca anuttarāyāṃ samyaksaṃbodhau cittānyutpannāni| [te] avaivartyāścābhūvan anuttarāyāṃ samyaksaṃbodhau| evamaprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne['] vaivartyāni abhūvan| aprameyāsaṃkhyeyānāṃ devamānuṣakanyānāṃ mātṛgrāmabhāvo'bhinivṛttaḥ puruṣabhāvāśrayapratilabhaścābhūt|

mahāyānasūtrādratnaketu-pūrvayogaparivarto
nāma dvitīyaḥ||2||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project