Digital Sanskrit Buddhist Canon

Prathamaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः परिवर्तः
mahāsannipātaratnaketudhāraṇī sūtraṃ

prathamaḥ parivartaḥ

namastathāgatāya gandhaprabhaśriye| namo mahābrahmaghoṣāya|

eteṣāṃ namaskartāsaṃprāptaḥ māravyūhena|

eṣā dhāraṇī udgrahaṇīyā| mayā asyāṃ vidyāyāṃ siddhiḥ prāptā| avāme avāme avāme| om vare om vare| parikuñja naṭa naṭa puskara vahaja lukha| khama khama| ili mili| kili mili| kīrtivara| mudre mudre mukhe svāhā|

evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe mahānagare viharati vyākalantakanivāpe sārdhaṃ mahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasraiḥ sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairekānte niṣaṇṇaiḥ sārdhaṃ bodhisattvaniyutaiḥ mahatā bodhisattvasaṃghena tadyathā meruśikharadharakumārabhūtena varūṇamatikumārabhūtena sumatikumārabhūtena jinamatikumārabhūtena raśmimatikumārabhūtena ākāśamatikumārabhūtena vidyunmatikumārabhūtena mañjuśriyā kumārabhūtena śākyakumārabhūtena varūṇakumārabhūtena vimalakumārabhūtena maitreyeṇa bodhisattvena mahāsattvena| te sarve bodhisattvaniyutāḥ kṣāntidhāraṇa-samādhi-pratilabdhāḥ sarvadharmānāvaraṇajñāḥ sarvasattvasamacittāḥ sarvamāraviṣayasamatikrāntāḥ sarvatathāgataviṣayāvatārajñānakuśalā mahāmaitrī mahākaruṇāsamanvāgatā upāyajñānakuśalāḥ|

tasmin samaye rājagṛhe mahānagare dvau prājñau parivrājakau prativasataḥ medhāvinau aṣṭādaśavidyāsthānapāraṃgatau pañcaśataparivārau| tatra eka upatiṣya aparaśca kolitaḥ| etau dvau gaṇamukhayau parivrājakau parasparaṃ saṃsthāpanaṃ kṛtavantau| yadāvayoścaikaḥ prathamamamṛtamadhigacchet tadaparasyārocayitavyam|

atha khalu āyuṣmānaśvajit pūrvāṇhakālasame nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāviśat| adrākṣīdupatiṣyaḥ parivrājako gocarāya prasthitamāyuṣmantamaśvajitaṃ rājagṛhe mahānagare piṇḍāya carantaram| dṛṣṭvāsyaitadabhavat| na me kasyacit pūrvaṃ śramaṇasya vā brāhmaṇasya vānyeṣāṃ vā keṣāṃcin manuṣyabhūtānāmayamevaṃrūpaḥ prāsādikaḥ īryāpa[thaḥ]yathāsya bhikṣoryattvahametamupasaṃkramya paripṛccheyam| kaste āyuṣman śāstā kaṃ boddiśya pravrajitaḥ kasya vā dharmo rocate|

athopatiṣyaḥ yenāyuṣmānaśvajit tenopasaṃkrāmadupasaṃkramyābhyupetyāyuṣmatāśvajitā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃsṛtya [kānte nyaṣīdat| ekānte niṣaṇṇa upatiṣyaḥ] parivrājaka āyuṣmantaśvajitametadavocat| kaste āyuṣman śāstā kaṃ boddiśya pravrajitaḥ kasya vā dharmo rocate| athāyuṣmānaśvaji[dupatiṣyaṃ parivrāja] kametadavocat|

śākya[syā]sti suto mahāvratatapāḥ sarvottamo'smin vaśī
saṃsārārṇavapārago'pi jagato muktastathā mocakaḥ|
buddho nāma [vibuddho'nuttara iha duḥ]khārṇavocchoṣakaḥ
taṃ yātaḥ śaraṇaṃ sadāhamamalo dharmastato rocate||1||

upatiṣya āha| kiṃvādī tava śāstā kimākhyāyī| āyuṣmānaśva[jidāha| tasmāt āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye|

karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ|
yasmin janma-jarā-vipattiniyataṃ duḥkhaṃ na santiṣṭhate
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate||2||

athopatiṣyasya parivrājakasyemaṃ dharmaparyāyaṃ śrutvā virajovigatamalaṃ vigatopakleśaṃ dharmeṣu dharmacakṣurviśuddham| sa srotaāpattiphalaṃ prāptastasyāṃ velāyāmimā gāthā abhāṣata|

..... ..... ..... janmasaritāṃ saṃśoṣaṇī sarvadā
yad buddhen sudurlabhaṃ śruta mayā dharmāmṛtaṃ deśitam|
yadduḥkhavyupaśāntaye ca jagataḥ prajñāvibhāvātulo
..... ..... ..... mārgo hyayaṃ niṣṭhitaḥ||3||

athopatiṣyaḥ parivrājakaḥ āyuṣmantamaśvajitametadavocat| kutrāyuṣmā[na viha]ratyarhan samyak saṃbuddhaḥ| āyuṣmānaśvajidāha| ihaivāyuṣman bhagavān rājagṛhe viharati sma veṇuvane kalandakani [vāpe mahābhikṣusaṃghe]na sārdhaṃ yaduta jaṭilasahasreṇa pravrajitena| upatiṣya āha| eṣo'haṃ sakhāyaṃ saśiṣyavargamavalokya pravrajiṣyāmi|

athopatiṣyaḥ parivrājakaḥ āyuṣmato'śvajitaḥ pādau śirasābhivandya triḥ pradakṣiṇaṃ kṛtvā prākrāmat| ya[tra kolitaḥ] tenopajagāma| adrākṣīt kolitaḥ parivrājakaḥ upatiṣyaṃ parivrājakaṃ dūrata evāgacchantam| dṛṣṭvā ca punaḥ upatiṣyaṃ pari[vrājakamāha]| viprasannāni te āyuṣmannindriyāṇi pariśuddho mukhavarṇaḥ paryavadātaśchavivarṇaḥ| āha| amṛtaṃ te āyuṣmannadhigatam| upatiṣya [āha | āyuṣma]nnadhigatamamṛtamiti| āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṃ te yanmayādhigatam|

atha kolitaḥ pari[vrājaka e]kāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenopatiṣyaḥ parivrājakastenāñjaliṃ praṇamyai [tadavocat]|

yenāttareyaṃ tribhavāt jalaughot skandhānmahārīṃśca [vināśayeyam| vada mārgamekaṃ śiva śokahīnaṃ yamatra jāneyaṃ hyapunarbhavāya]||4||

athopati[ṣyaḥ ā]ha|
karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ|
yasmin janma[jarāvipattiniyataṃ duḥkhaṃ na santiṣṭhate
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate||5||

kolito'pyāha|
duḥkhasya praśamāya śānta ..............
[sarvakleśakaṣāya]dṛṣṭidoṣaśamanaṃ cājñānasaṃcchedakam|
tucchaṃ saṃskṛtamātraṃ riktakamataḥ śūnyaṃ visaṃvādakaṃ
bhūyo brūhi padaṃ hi yena vimalaṃ śrutvā [śamaṃ lapsyate] ||6||

upatiṣya āha|
karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ|
yasmin janmajarāvipattiniyataṃ duḥkhaṃ na santiṣṭhate|
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate||7||

atha tatraiva kolitena parivrājakena virajovigatamalaṃ vigatopakleśaṃ dharmeṣu dharmacakṣurviśuddhaṃ sa śrotaāpattiphalaṃ saṃprāptaḥ| evamāha|

oghottāraṇa eṣa bhūtacaraṇaḥ śāntaḥ plavo vegavān
naitajjñānavaraṃ triduḥkhaśamanaṃ saṃsārapāragamam|
skandhakleśavighāta-māradamano hyeṣā parijñā satī
mokṣo hyeṣa vidhautavairakalaho duḥkhārṇavocchoṣakaḥ||8||

kolita āha| kutra sa bhagavānetarhi buddho viharati| upatiṣya āha| śrutaṃ me āyuṣmannihaiva ca sa bhagavān rājagṛhe viharati veṇuvane kalandakani[vāpe] bhikṣusaṃghena sārdhaṃ bodhisattvasaṃghena sārdham| evaṃ śrutvā upasaṃkramya ekānte nyaṣīdat| āvāṃ bhagavato'ntike pravrajyāṃ grahīṣyāvaḥ|

kolita āha| evam āyuṣman pravrajyaivāstu sahāvayoḥ parivāreṇa| upatiṣya-kolitau parivrājakau parivārasaṃghena sārdhaṃ yena bhagavān tenopajagmatuḥ|

atha tena kṣaṇalavamuhūrtena māraḥ pāpīyānaśrauṣit| yāvaṅgamagadheṣu janapadeṣu vikhyātayaśaskīrttisamanvāgatau satpuruṣā vupatiṣyakolitau saparivārāvicchataḥ śramaṇasya gautamasya śāsane pravrajyāṃ [grahītum]| evaṃ śrutvā so'cintayat| sa cettau śramaṇasya gautamasya śiṣyau bhaviṣyataḥ śūnyaṃ me māraviṣayaṃ kariṣyataḥ| sāṅkathyataḥ satpuruṣau pravrajyāyā vicchedayeyam| atha pāpī[yān acintayat| veṣāntaraṃ parigṛhya upasaṃkrameyam]|

atha tena kṣaṇena māraḥ pāpīyān śīghrameva svabhavanādantardhāyāyuṣmato'śvajito veṣaliṅgena ca pathena tayoḥ satpuruṣayoḥ [purataḥ upasaṃkrāntaḥ| upasaṃkramya etadavocat|

uktaṃ] sarvamidaṃ mayā hi vitathaṃ hetūpamaṃ kāraṇaṃ
yuvayoreva manaḥ pracāraniyamaṃ vijñātumevaṃ mayā|
sarvaṃ caitadapārthakaṃ hi kathitaṃ nāstyatra hetuḥ punaḥ
kṛṣṇasyāsya śubhasya [karmaṇa iha prā]ptiḥ phalaṃ vā kutaḥ||9||

kṣipraṃ kāmaguṇeṣvatīva carataṃ kriḍāṃ yuvāṃ vindataṃ
mṛtyurnāsti na janma nārtijarase lokaḥ paro nāsti vaḥ|
puṇyāpuṇyaphalaṃ ca karmajanitaṃ nāstyatra hetuḥ kriyā
lābhāya vadatīha śākyatanayo mā śraddhayā gacchatam||10||

athopatiṣya-kolitayoretadabhūt| māro vatāyaṃ pāpīyānupa[saṃkrānta āvayoḥ pravrajyābhicchedanārtham| athopatiṣyaḥ parāṅmukhaḥ [svapa]riṣadamāhūyaivamāha| śṛṇuta yūyaṃ māṇavakāḥ| smarata saṃsāradoṣān|

jarayā pīḍito loko mṛtyunā parivāritaḥ|
ubhayostatprahāṇāya pravrajyāṃ sādhu gṛṇhata||11||

[atha] kolito māraṃ provāca|
te jñātaḥ pravaraḥ satāṃ matidharo dharmastriduḥkhāntakṛt
kaścinnāsti yadāvayormatimimāṃ vyu[ccā]layet sarvathā|
tṛṣṇāyāḥ praśamāya dhīramanasā vācāṃ [sadā] vyutthitau
mā siṃhākṛtinā śṛgālavacanairāvāṃ materbhrāmaya||12||

yāśca devatā dṛṣṭasatyāstā gaganasthitāstābhyāṃ satpuruṣābhyaṃ sādhukāraṃ pradaduḥ| sādhu sādhu satpuruṣāḥ sarvalokaviśru[ta] eṣa mārgo yaduta pravrajyāniṣkramaḥ| sarvaduḥkhopaśānta eṣa mārgaḥ| sarvatathāgatagocarāvatāra eṣa mārgaḥ sarvabuddhairbhagavadbhirvarṇitaḥ| praśasta eṣa mārgaḥ|

atha khalu māraḥ pāpīyān duḥkhito durmanā vipratisārī tatraivāntarjagāma| atha khalu upatiṣyakolitau parivrājakau svapariṣadamavalokyaitad vacanam ūcatuḥ| yat khalu māṇavakā yūyaṃ jānīdhvamāvāṃ jarāmaraṇasāgarapāraṃgamāya tathāgatamuddiśya pravrajyāṃ saṃprasthitau| yaḥ punaryuṣmākaṃ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatām| sarvāṇi ca tāni pañca māṇavakaśatānyevamāhuḥ| yat kiñcid vayaṃ jānīmastat sarva yuvayoranubhāvena| nūnaṃ yuvāmudāre sthāne pra[vrajitau| yam uddiśya pravrajitau yuvāṃ tamuddiśya] vayamapi pravrajiṣyāmaḥ|

athopatiṣyakolitau parivrājakau pañcaśataparivārau bhagavantamuddiśya pravrajyāyāṃ saṃprasthitau viditvā māraḥ pāpīyān bahirdeśe rājagṛhasya mahānagarasya mahāprapātamabhinirmitavān yojanaśatānāmadhastāt yathā tau na śakṣyataḥ śramaṇasya gautamasyāntikamupasaṃkramitumiti| bhagavāṃśca punastādṛśī[mṛddhimabhinirmimīte yena]tāvupatiṣyakolitau parivrājakau taṃ mahāprapātaṃ na dadarśatuḥ ṛjunā mārgeṇa gacchantau| punarapi māraḥ pāpīyāṃstayoḥ purataḥ parvatamabhinirmimīte [kaṭhinamekaghanamabhedyaṃ] suṣiraṃ yojanasahasramuccaistvena sahasraṃ ca siṃhānāmabhinirmimīte caṇḍānāṃ duṣṭānāṃ ghorāṇām| tau ca satpuruṣau bhagavatastejasāpyanubhāvena na ca dadarśatuḥ siṃham| na ca siṃhanādaṃ śuśruvatuḥ| ṛjunā ca mārgeṇa yena bhagavāṃstenopacakramatuḥ| bhagavāṃścānekaśatasahasrayā pariṣadā parivṛtaḥ [puraskṛto dharmaṃ] deśayati sma|

atha khalu bhagavān bhikṣūnāmantrayate sma| paśyata yūyaṃ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau| anupaśyāmo vayaṃ bhagavan| bhagavānāha| abhyanujñātau etau dvau satpuruṣau saparivārau mamāntike [pravrajiṣyataḥ|] pravrajitvā eko mama sarvaśrāvakāṇāṃ prajñāvatāmagre bhaviṣyati dvitīya ṛddhimatām| athānyataro bhikṣustasyāṃ velāyāmimā gāthā abhāṣata|

etau ca vijñapuruṣau paricāra[ya]ntau
yau vyākṛto hitakareṇa narottamena|
samanvitaṛddhiyau dhī-viśāradau
upentīha gauravādatra etau||13||

atha khalu sa bhikṣurutthāyāsanād bahubhirbhikṣubhiḥ sādhaṃ bahubhiśca gṛhasthapravrajitairabhyudgamya tau satpuruṣau paryupāste sma| atha [tau satpuruṣau] yena bhagavāṃstenopajagmatuḥ| upetya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya bhagavataḥ purataḥ sthitvā bhagavantametadūcatuḥ| labhevahi āvāṃ vo bhagavato'ntike pravrajyāmupasampadāṃ bhikṣubhāvena| careva āvāṃ bhagavato'ntike brahmacaryam| bhagavānāha| kiṃnāmā[nau] yuvāṃ kulaputrau| upatiṣya āha| tiṣyasya brāhmaṇasyāhaṃ putraḥ| [mā]tā me śārikā nāma| tato me janma| tena me śāriputra iti nāmadheyaṃ kṛtam| abhyanujñāto'haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai| kolita āha| pitā me kolito nāma| mātā me mudgalā nāma| tena me maudgalyāyana iti sāmānyaṃ nāmadheyaṃ kṛtam| kaści[t]me janaḥ kolita iti saṃjānāti| kaścinmaudgalyāyana iti| [abhyanujñāto']haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai| bhagavānāha| carataṃ śāriputra-maudgalyāyanau saparivārau mamāntike brahmacaryamiti| saivānayoḥ pravrajyopasampadā ca| acirapravrajitau ca śāriputra-maudgalyāyanau saparivārau|

atha māraḥ pāpīyān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivamāha|
ye śāstrārtha-paricariyāsu nipuṇā vidyāsu pāraṃgatāḥ
te sarve praṇamanti matsucaraṇau teṣāmahaṃ nāyakaḥ|
kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gacchāhi bho gautama
īpsitanirvṛti[prāpaṇāya] viśadaṃ vakṣyāmi mārgaṃ tava||14||

bhagavānāha|
tvanmārgo jagato'sya durgativaho duḥkhārṇavaprāpako
mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ|
kiṃ bhūyo [lapasi] pragalbhamukharo duṣṭaśṛgālasvaraḥ
vyābhagno'si na mārakarma iha me śakto'si kartuṃ punaḥ||15||

atha māraḥ pāpīyān maheśvararūpamantardhāya brahmaveṣena punarbhagavantaṃ purataḥ sthitvaivamāha|

karmakleśabhavāṅkurapraśamanaṃ yatte kṛtaṃ prajñayā
duḥkhānyutsahase iha punaryataḥ sattvārthamevaṃ mune|
nāstyasmin jagati prabho kvacidapi tvatpātrabhūto janaḥ
kasmāttvaṃ vigatāmayo na tvaritaṃ nirvāsya kālo hi saḥ||16||

bhagavānāha|
gaṅgāvālukasannibhānusadṛśān sattvān prapaśyāmyahaṃ
ye vainayikāḥ sthitāḥ karuṇayā te saṃpramocyā mayā|
madhyotkṛṣṭajaghanyatāmupagatā nirmokṣaniṣṭhā jagat
nirvāsyāmi tato nimantrayasi māṃ śāṭhyena kiṃ durmate||17||

atha punarapi māraḥ pāpīyān duḥkhito durmanā vipratisārī tataścāntardhāya svabhuvanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ| tatkṣaṇameva ca sarvamārabhuvananivāsinaśca sattvāḥ parasparaṃ pṛcchanti sma| ko heturyadasmākaṃ ma[hārājaḥ śokā]gāraṃ praviśya niṣaṇṇo na ca kaścijjānīte|

atha pañca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñairvastrābharaṇai[ra]laṃkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayantyaḥ paramamanojñasvareṇa nṛtyantyo gāyantyo vādayantyo mahatā divyena pañcāṅgikena tūryeṇa [ratikriḍāyu]ktena mārasya pāpīmataḥ purataḥ sthitāḥ| sa ca māraḥ pāpīyān bāhūn pragṛhya prakośitumārabdhaḥ| mā śabdaṃ kuruta mā śabdaṃ kuruteti| evamuktāstāḥ punarapi pragāyantyastūryāṇi parājaghnuḥ| māraśca pāpīyān punarapi bāhudvayamutkṣipya prakrośitumārabdho yāvat saptakṛtvaḥ| apsarasastā rati[krīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāsta]thaiva bahudvayam unnāmyotkrośaṃ [ca]kāra| mā śabdaṃ kurudhvaṃ mā śabdaṃ kurudhvamiti| evamuktāśca tāḥ apsarasastūṣṇīṃ tasthuḥ|

atha khalu vidyudvalgusvarā nāmāpsarā yena [māraḥ pāpīyāṃ]stenāñjaliṃ praṇamyaivamāha|

kiṃ te vibho cyutinimittamihādya dṛṣṭaṃ
kiṃ vā jagaddhutavahākulamadya jātam|
śatrustavādhikabalaḥ kimihāsti kaścit
[kiṃ vā na nandasi sa]māśrayase ca śokam||18||

māraḥ prāha|
śatrurmamāsti balavān nigṛhītacetā
māyāsuśikṣita bhuvi nara śākyaputraḥ|
tallakṣaṇaṃ yadi na hasti ca kaścidevaṃ
śūnyaṃ kariṣya [ti] mamaiṣa sa kāmadhātum||19||

sā apsarāḥ provāca|
svāminnupāyabalavīryaparākramaiḥ kaḥ
kartuṃ kṣayaṃ para[ma]mīśa ihādya tasya|
kaḥ śaknuyāt tribhava[bandha]na-dīrghatīraṃ
tṛṣṇārṇavaṃ kṣapayituṃ balaśaktiyuktaḥ||20||

māraḥ prāha|
dānavratāśayadayā-praṇidhāna-pāśaḥ
śūnyānimitta-paramāsra-gṛhītacāpaḥ|
niḥśeṣato bhavanivṛttyupadeśakartā
saṃsāra-niḥsṛta-patha-praśamānukūlaḥ||21||

śūnyeṣu grāmanagareṣu vanāntareṣu
girikandareṣvapi ca santi tasya śiṣyāḥ|
dhyānābhiyuktamanasaḥ praviviktacārāḥ
doṣakṣayāya satataṃ vidhivat prayuktāḥ||22||

ṛddhyāḥ balaiḥ karuṇayā ca sahāyavantau
upatiṣya-kaulita ubhau muninā vinītau|
trailokyasarvavidhinā suvinītadharmā
śūnyaṃ kariṣyati ca me kila kāmadhātum||23||

atha taiḥ pañcabhirmārakanyāśatairmārasya pāpīmato'ntikād bhagavato guṇavarṇaṃ śrutvā sarvairākāravigatavidyunnāma bodhisattvasamādhiḥ pratilabdhā|

atha tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni ca divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena bhagavāṃstenākṣi[pan] bhagavataḥ [samīpe]| tāni ca divyāni [puṣpāṇi tāni ca divyāni] tūryāṇi te ca yāvadalaṃkārā bhagavato'nubhāvena veṇuvane vavarṣuḥ| tāśca mārakanyāḥ svayamadrākṣuḥ saparivāram| dṛṣṭvā ca punaḥ svayameva prasādajātā babhūvuḥ| yena veṇuvane evaṃrūpaṃ puṣpavarṣaṃ pravṛṣṭamiti te ca bhikṣavaḥ saṃśayajātā bhagavantaṃ papracchuḥ| yadbhagavannūnaṃ [śāriputramaudga]lyāyanayoḥ saparivārayoridam evaṃrūpaṃ mahāścaryādbhutādṛṣṭāśrutapūrvaṃ varṣaṃ pravṛṣṭām| ko nvatra bhagavan hetuḥ kaḥ pratyayaḥ| bhagavānāha| nāyaṃ [kulaputrayoranubhāvaḥ] hanta pāpīmataḥ pañcamātraiḥ paricārikāśataistato mārabhavanādidamevaṃrūpaṃ mahāpuṣpavarṣaṃ yāvadalaṅkāravarṣamutsṛṣṭaṃ mama pūjākarmaṇe| cira [metā me anukūlāḥ| tā ma]māntikād vyākaraṇaṃ pratilapsyante'nuttarāyāṃ samyaksaṃbodhau|

atha tāni pañcamātrāṇi mārakanyāśatāni svayameva bhagavataḥ śrutaghoṣavyāhāramabhi[śṛṇvanti]| etāśca bhagavanto'ntike prasādajātāstena prasādaprāmodyena bodhicittam asaṃpramoṣaṃ nāma samādhiṃ pratilebhire|

atha khalu tā mārakanyāḥ [tatraiva] [veṇu]vane ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāñjaliṃ kṛtvā yasyāṃ diśi bhagavān viharati tāṃ diśaṃ nirīkṣamāṇā evamūcuḥ|

tṛṣṇā nadī nikhilaśoṣakasarvalokam
ālokya netravikalaṃ jagadekacakṣuḥ|
tvaṃ tārako'sya jagataḥ sanarāmarasya
buddhā vayaṃ kathamihāśu mune bhavema||24||

naradevapūjya bhagavan paramārthavādin
strītvaṃ jugupsitamapāsya vayaṃ samagram|
ṛddhyā tavottamagatiṃ [tvaritaṃ labhema]
gatvā munīndravacanaṃ śṛṇuyāma evam||25||

[nairātmyavādi] bhagavan paramārthadarśina
bodhyaṅgaratna daranirmala-vāk-pradīpa|
ākṛṣya mārabalamapratima tvamasyo-
dbodhāya śīghramadhunā mama vyākuruṣva||26||

atha khalu mārakanyā utthāyāsanādekakaṇṭhena māraṃ pāpī mantametadūcuḥ|

tvaṃ nāma duṣkṛtamatibhagavatsakāśe
duṣṭaḥ kathaṃ śriyamavāpya calāmasārām|
jātyādiduḥkha[sa]mupadruta-sarvamūrtiṃ
ghorāṃ daśāmupagato'si madāvaliptaḥ||27||

śraddhāṃ jine kuru tathā vyapanīya roṣaṃ
saṃsāra-doṣa-madapaṅka-samuddhṛtātmā|
eṣo['stu te vidita] sarvajagasvabhāvaḥ
āgaccha kāruṇikamāśugatiṃ prayāmaḥ||28||

atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etadabhūt| yattvahaṃ tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yadetāni pañca paricārikāśatāni pañcapāśabandhanavaddhamātmānaṃ saṃpaśyeyuryathehaiva nivṛtya vane na punargantuṃ śaknuyuḥ| [mārastāśca bandhuṃ na śaktaḥ|] tat kutaḥ| tathāhi tāni pañca paricārikāśatāni tathāgatādhiṣṭhānāni|

atha khalu tāni pañca paricārikā [śatāni] mārasya pāpīmato'ntikāt pracakramuḥ| [atha mārasya pāpīmataḥ] duṣṭasyaitadabhavat| yattvahaṃ punarapi tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yat sarvamidam ākaśavairambhyasaṃghātairmahākālameghairmahākālavāyu [bhiḥ āvṛtaṃ] yathā tā eva paricārikāḥ sarvā digvidikṣu saṃbhrāntāḥ śramaṇagautamaṃ na paśyeyuḥ| punareva me bhavanamāgaccheyuḥ| tathāpi buddhādhiṣṭhānabalena kiya[ntamapi vāyuṃ] na śaknotyutpādayituṃ yo'ntato bālāgramapi kampayet prāgeva bahutaram|

atha māraḥ pāpīmān bhūyasyā mātrayā duṣṭo duḥkhito durmanā vipratisārī [uccaiḥ]svareṇa svaputragaṇapāriṣadyān vyākrośat| sarvaṃ mārabhavanaṃ śabdena pūrayāmāsa|

āgacchata priyasutā gaṇapāriṣadyā
bhraṣṭā vayaṃ svaviṣayāt svabālācca ṛddheḥ|
[jāto'tra] eṣa viṣavṛkṣa ivāntarāt sa
māyāśaṭho madhuravādī sa śākyaputraḥ||29||

atha tena śabdena sarvāstā mārakanyā māraduhitaraśca sarve ca māraputrā gaṇapārṣadyā [dūrataḥ] ṛtamānarūpāḥ śīghramupagamya pāpīmataḥ puratastasthuḥ| tasyāṃ ca pariṣadi jayamatirnāma māra putraḥ sa prāñjalirbhūtvaivamāha|

kiṃ durmanāḥ paramakopaviduṣṭacetā
no kalpadāha iha na cyutirasti te'smāt |
śatrurna cāsti tava kaścidiha pravṛddho
mohaṃ gato'si kimutānyamati[ra]kasmāt||30||

māraḥ prāha|
na tvaṃ paśyasi śākyaputra vṛṣalaṃ yat sanniṣaṇṇaṃ drume
yadvākyaṃ vadasīha nāsti balavān śatrustavetyagrataḥ|
sarve tena śaṭhena caikabalinā saṃbhrāmitā naikaśo
......vayam sasutapārṣada va[....................] ||31||

ye'pyasmin jagati pradhānapuruṣā vikhyātakīrtiśriyo
vidvāṃso bahuśāsrakāvyaracanāvyagrāḥ samagrā drutam|
ye taṃ śākyasutaṃ gatādhi[śa]raṇaṃ gha[rmāṅkuśaistāḍitāḥ]
sa tveṣa priyavigrahaḥ śaṭhamatiḥ śatrurmayā yudyate||32||

etā vai paricārikāḥ priyatamāḥ protsṛjya māṃ niṣkṛpāḥ
[tūrṇa] taṃ śramaṇaṃ gatādya śaraṇaṃ hitvā [hi me rājyakam]|
[kartā] kṛtsnamidaṃ bhavatrayamataḥ śūnyaṃ śaṭho māyayā
bhasmīkurma ihādya yadyatibalenāśu prayatnādvayam||33||

atha te sarve māraputrāḥ sapārṣadyāḥ [prāñjalayaḥ etadūcuḥ]| evamastu yadasmākam ṛddhibalaviṣānubhāvavikurvitaṃ sarvaṃ darśayisyāmaḥ| yadi śaknumaḥ etaṃ śākyaputraṃ bhasmīkartumityevaṃ ku[śalam| yadi na śaknumaḥ tasya śaraṇaṃ gamiṣyāmaḥ|] svayameva pitastvaṃ pratyakṣo'si| yad vayaṃ mahāsainyaparivṛtāḥ prāgeva ekākinā advitīyena anena śākyaputreṇādhikabalena parājitāḥ kiṃ punaretarhyanekaparicārikā dṛṣṭivivhalāḥ| māraḥ pāpīyānevamāha| gacchata tāvad bhadramukhāḥ| yadi śaknuta evanaṃ śramaṇagautamaṃ ghātayituṃ punarāgacchata| atha na śaktāstathāpyāgacchata| sva[bhavanaṃ vayaṃ pālayiṣyāmaḥ|

atha māraparṣaddvādaśabimbarāṇi tato'tikramya ita ūrdhvaṃyāvaccaturaśītiṃ yojanasahasrāṇi sphuritvā tādṛśaṃ mārabalaṛddhivegaṃ darśayāmāsuḥ| [sa]rvaṃ caturdvīpikāyāmākāśaṃ mahākālameghairāpūrayāmāsuḥ| mahākālavāyubhiśca ulkāpātaiśca sumeruṃ parvatarājānaṃ pāṇibhiḥ parājaghnuḥ| sarvaṃ cāturdvīpaṃ prakampayāmāsuḥ| paramabhairavāṃśca śabdān samutsasarjuḥ| yato nāgā mahānāgā yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyā sagiriśailaparvatāyāḥ sumeruśca parvatarājaḥ kampaṃ viditvā sarasāṃ mahāsarasāṃ nadīkunadīmahānadīnāṃ mahāsamudrāṇāñca saṃkṣobhaṃ jñātvā gaganatale tasthuḥ| sā ca māraparṣat sumerumavanīṃ sthitvā yojanapramāṇāṃ vṛṣṭim abhinirmīya aṅgamagadheṣu samutsasarjuḥ| mahāntaṃ cāsya musala-pāśa-tomara-bhiṇḍipāla-nārāca-kṣurapra-kṣuramukha-kṣura-nārāca-kṣuraprakṣuramukha-kṣuravāsi-kṣuradantamukha-kṣuradanta-karālavajravāsikṣuradanta-mukha-kṣuradanta-karālavaktra-vikarālavaktra-dṛḍha-kharaparuṣarūkṣavarṣaṃ nirmāya utsasarjuḥ|

atha bhagavān tasmin samaye māramaṇḍalavidhvaṃsanaṃ nāma samādhiṃ samāpede| [yena sarvāṃ] śilāpraharaṇavṛṣṭiṃ divyotpalapadmakumudapuṇḍarīka-māndāravamahāmāndārava-puṣpavṛṣṭimadhitiṣṭhat| tāṃśca śabdān nānāvādyānadhyatiṣṭhat| yaduta [dharmaśabdaṃ buddhaśa]bdaṃ saṃghaśabdaṃ pāramitāśabdam abhijñāśabdaṃ bodhimaṇḍopasaṃkramaṇaśabdaṃ yāvatsopā[dānanirupādānaśabdā] nadhyatiṣṭhat| sarvā rajo'ndhakāravāyavaḥ praśemuḥ| ye kecidiha cāturdīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatāstān sarvān sapta [mahāratnānadhyatiṣṭhat| anava loka]nataḥ mūrdhnā bhagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayāmāsa| ekaikasmācca lakṣaṇādbhagavatastādṛśī prabhā niścacāra yayā prabhayā tri[sāhasramahāsāhasralokadhātū]dāreṇābhāsena sphuṭo'bhūt| ye cāsyāṃ trisāhasramahāsāhasrayāṃ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnara-mahoragapretapiśāca-kumābhāṇḍa [manuṣyāmanuṣyā] nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavantamadrākṣuḥ bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpairavākiran [pra]dakṣiṇaṃ cakruḥ stuvanto namaścakruḥ| bahūni nairayikā tairyagyonikā yāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṃ pratilebhire| pūrvāvaropitakuśalamūlamanusmṛtya namo buddhāya iti kṛtvā tebhyo'pāyebhyaścyavitvā deveṣūpapannaḥ| tataśca mārasainyā dvāviṃśatimāraputraśatasahasrāṇi sapārṣadyāni bhagavata evaṃrūpaṃ prātihāryaṃ dṛṣṭvā bhagavato'ntike atīva prasādaṃ pratilabdhvā yena bhagavāṃstenopajagmatuḥ| upetya taiḥ sārdhaṃ pañcabhirmārakanyāśatairbhagavataḥ pādau śirasābhivandya añjalīn pragṛhya ābhirgāthabhiradhibhāṣante sma|

viśuddhamūrte paramābhirūpajñānodadhe kāñcanamerutulyam|
vitatya lokaṃ yaśasā vibhāsi tvāmeva nāthaṃ śaraṇaṃ brajāmaḥ||34||

pranaṣṭamārge vinimīlitākṣe
ulkāyase [tvaṃ] jagatīva sūryaḥ|
aparājita prāṇinastvekabandhuṃ
tvāṃ sārthavāhaṃ śaraṇaṃ vrajāmaḥ||35||

asaṃbhṛtajñānasamṛddhakośa
nabhaḥsvabhāvādivimuktacitta|
karuṇāśayasnigdhamanojñavākya
sarvārthasiddhaṃ śaraṇaṃ vrajāmaḥ||36||

saṃsārakāntāravimokṣakastvaṃ
sāmagrito hetu[phala]pradarśakaḥ|
maitravihārī paramavidhijñaḥ
karuṇāvihārī śaraṇaṃ vrajāmaḥ||37||

māyāmarīcidakacandrasnnibhe
bhave prasakto viṣayāśrayeṇa|
ajñānarugnāśaka [lokanātha]
taṃ baidyarājaṃ śaraṇaṃ vrajāmaḥ||38||

tvaṃ setubhūtaścaturaughamadhyā-
duttārakaḥ saptadhanārthavṛttaiḥ|
sanmārgasandarśaka lokabandhuḥ
kṛpānvitaṃ tvāmiha pūjayāmaḥ||39||

[kṣamāpayāsmāṃśca tva]samagrabuddhi-
āsaṃ praduṣṭāstvayi yadvayaṃ tu|
tamatyayaṃ vīra gṛhāṇa nātha
tvamekabandhurjagati pradhānaḥ||40||

vayaṃ samutsṛjya hi mārapakṣaṃ
[janayāma śreṣṭhamiha bodhicittam]|
nimantrayāmaḥ kila sarvasattvān
bodhiṃ labhemo vayamuttamāttu||41||

nidarśayāsmākamudāracaryāṃ
yathā vayaṃ parāmitāścarema|
ananyavādaiḥ katibhistu [dharmaiḥ
sattvā yutā bodhimavāpnuvanti]||42||

puṣpāṇi yatte'bhimukhaṃ kṣipāmaḥ
chatrāṇi tāni bhavantu sarvadikṣu|
tiṣṭhantu murdhni dvipadottāmānāṃ
kṣetreṣu sarvartusukhākareṣu||43||

atha khalu māra[putra māra]kanyāśca sagaṇapārṣadyā bhagavantaṃ muktakusumairabhyavākiran| tāni ca bhuktakusumāni bhagavataḥ ṛddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni] puṣpacchatrāṇi santiṣṭhante sma| tāni nānāpuṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṃ tiṣṭhatāṃ yāpayatāṃ mūrdhasandhīnāmuparyantarikṣe tasthuḥ svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyā adrākṣuḥ| daśasu dikṣu sarvabuddhakṣetreṣvasaṃkhyeyeṣvaprameyeṣu buddhānāṃ bhagavatāṃ tiṣṭhatāṃ yāpayatāṃ dharmaṃ deśayatāṃ pariṣadā parivṛtānāṃ bhāṣatāṃ tapatāṃ virocatāṃ sanniṣaṇṇānāṃ tāni puṣpacchatrāṇi uparyantarikṣe mūrdhasandhau saṃsthitāni| te ca buddhā bhagavantaḥ samavarṇāḥ samaliṅgāḥ samarūpāḥ samadarśanāḥ| kevalaṃ teṣāṃ buddhānāṃ bhagavatāṃ siṃhāsana-nānātvaṃ pariṣado-[nānātvaṃ] buddhakṣetraguṇavyūha-nānātvaṃ dadṛśuḥ| na ca teṣāṃ buddhānāṃ bhagavatāṃ svaramaṇḍalaṃ [śuśruvuḥ| sā] ca māraparṣat bhagavato'nubhāvenaivaṃrūpaṃ prātihārya dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhirvanditvā purato niṣaṇṇā dharmaśravaṇāya|

atha khalu tāni māraputrāṇāṃ sagaṇapārṣadyānāṃ daśabimbarāṇāṃ pratinivartya mārabhavane evaṃ vṛttāntaṃ mārāya pāpīmate vistareṇārocayanti| ekaromakūpamapi cāyaṃ tasya śramaṇasya gautamasya na śakto vidhvaṃsayitumiti| bhūyaśca viṃśatisahasrāṇi tameva śaraṇaṃ jagmuḥ tasyaiva cāgrato niṣaṇṇā dharmaśravaṇāya|

atha khalu māraḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanāḥ vipratisārya evamāha|
lakṣmīrgatā mama punarna paraiti tāvad
yāva[nna mama rājya śākyasuta]sya nāśaḥ|
tūṣṇīṃ sthitā vayamananyamanaḥpratarkāḥ
śākyātmajaṃ kathamimamadya tu ghātayema||44||

atha māraḥ pāpīmān durmanaskaḥ eva śokā [gāraṃ prāviśat|]
mahāyānasūtrādratnaketu-mārajihmīkaraṇaḥ
parivarto nāma prathamaḥ||1||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project