Digital Sanskrit Buddhist Canon

Pratisarāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रतिसरास्तोत्रम्
pratisarāstotram



om namaḥ śrīpratisarāyai



pratisarai ! amaraughaiḥ pūjitāṃ tvāṃ nato'smi

pratipadajanarakṣākāriṇīṃ sarvakālam |

bhṛgudahanasamudrāpātaduḥkhe surakṣāṃ

ripuviṣabhayahatrīṃ rājyabhogādikartrīm || 1 ||



parivṛtanijavargān bhaktadattāpavargān

kalitaduritavargān mokṣalābhaikamārgān |

kṛtanarasurasargān kāritānaṅgabhaṅgān

stutikṛtamunigargān sarvarakṣaikasaṅgān || 2 ||



prahṛtasakalavighne sarvalokaikamānye

daśabalakṛtadhanye pañcadevīvareṇye |

viṣamapadaśaraṇye sarvadā tvāṃ namasye

vasita iva araṇye dāvadagdhe virasye || 3 ||



sakalajanasuvāñchāpūraṇe kāmadhenu-

mabhilaṣitaphalāptyai kalpavṛkṣāgravallīm |

asurasuranarādyairvanditāṅghryabjayugmā-

murasi lalitānānāratnamālādiyuktām || 4 ||



uḍupatiśatadīptāṃ śaṅkhakundāvadātāṃ

grahabhayapariśāntāṃ vajrasattvātmikāṃ tām |

śravaṇalalitalole kuṇḍale saṃvahantīṃ

mukuṭamaṇiśikhābhiḥ kāśitāṃ tāṃ namāmi || 5 ||



janani sakaladuḥkhāttāraṇī tvaṃ prasīda

sapadi vigatarakṣāṃ rakṣa me mātaraṃ ca |

sakaruṇaruditaṃ māṃ tvaddayāsvasthabhūtaṃ

kṛtasarasinipātāṃ tvaṃ gatistvaṃ gatirnau || 6 ||



paṭhati pratisarāyāḥ stotrametatsadā yo

jvalanajalaviṣāṇāṃ coraśārdūlakānām |

sagadanidhanakānāṃ bhītayā nāśayantī

pratipadamalabhagnaṃ kāmunā dhairyalābham || 7 ||



nijajanapariyuktā dharmakāmārthavṛddhā

ripugaṇaparimuktā saukhyameva prabhuktā |

dadati vipulabhogyaṃ kāmadā sarvadā'sau

nihatasakalapāpaṃ mokṣamāyānti cānte || 8 ||



vigalitanayanāmbuḥ sāñjaliḥ saṃvilāpī

stutimiti pracakāra traibhavānāṃ jananyāḥ |

bhavatu mama tu saṃpat sarvabhāvā kṛśāno

tanu kuśalasurakṣā itthamevaṃ sucittaḥ || 9 ||



vipacatu mayi sarvaṃ mādṛśaṃ karma bhogyaṃ

sasuranaracayānāṃ bhrātṛmātṛdruhāṇām |

kuruta kuruta dhairyaṃ yena mokṣaṃ sulabhyaṃ

jaṭharanilayavāsaṃ māstu pāpaṃ kadācit || 10 ||



udaranarakavāsaṃ ye tadā sāvatāraṃ

satataśubhasucetāḥ sādhayiṣyāmi bodhim |

kṛtajagati surakṣāṃ yena kaivalyaprāptiḥ

iti muditasucetāḥ karmaṇā digdhacittaḥ || 11 ||



pratisara avatāryāṃ sāmbikāṃ mā vilamba

aniśamitivadan so nindayan vai svakarma |

pratibhayaviṣadigdhastasthivānarbhakaḥ san

muhuriha hi śaraṇyāṃ tāṃ smaran sarvarakṣām || 12 ||



aho sudhanyā jagadekamātā prakrāntadaivā ripuvargabhītā |

yasyāḥ prabhāvādvihitātyapāpāt prayāti vahnirjalaśītalatvam || 13 ||



prabhāvatāho punareva tasyāḥ

vahniṃ jalaṃ cāpi giriṃ sthalaṃ vai |

yasyāḥ smṛtenaiva savismatīyān

vaiśvānaraḥ prāpa dvidhākṛtiṃ tām || 14 ||



gopāśarīraṃ hradapātaśītaṃ śaitaṃ tvanāśārthamivādhikoṣṇām |

daivādidattābhijane samantānnitāntadūrādatipāpadattām || 15 ||



śrībhadrakalpāvadānoddhṛtaṃ yaśodharāgarbhasthabālakṛtaṃ

pratisarāstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project