Digital Sanskrit Buddhist Canon

Pañcarakṣādevīstotrāṇi

Technical Details
pañcarakṣādevīstotrāṇi

1 mahāpratisarāstotram

om namaḥ śrīmahāpratisarāyai


tathāgatādyāstathatāṃ tattvamāpurmahattaram |

dhāraṇīdhāraṇādyasyāḥ pratisarāṃ namāmi tām || 1 ||



raṇe śakro'jayaddaityān dhāraṇīdhvajadhṛg bahūn |

saṃgrāmajayadāṃ bhīmāṃ pratisarāṃ namāmi tām || 2 ||



yatprabhāvād brahmadatto'labhad rājyamakaṇṭakam |

sārvabhaumapradāṃ devīṃ pratisarāṃ namāmi tām || 3 ||



bahvaparādho'pi yadbhakto rājyādhikāramāptavān |

śastrādibhītisaṃhatrīṃ pratisarāṃ namāmi tām || 4 ||



ratnānyavāpurvaṇijo yāṃ smṛtvodadhinirgatāḥ |

sarvabādhāpraśamanīṃ pratisarāṃ namāmi tām || 5 ||



śrīmahāpratisarārakṣādevīstotraṃ samāptam |



2 mahāmantrānusāriṇīstotram



om namaḥ śrīmahāmantrānusāriṇyai



buddhādhiṣṭhānato buddhābhayadāṃ bhayanāśinīm |

bhavāmbudhinimagnānāṃ namo mantrānusāriṇīm || 1 ||



yanmantroccāraṇādeva ṣaḍītayaḥ sudāruṇāḥ |

nāśaṃ prayānti varadāṃ namo mantrāmusāriṇīm || 2 ||



mantrānusāriṇo lokān nānye mantrādayo grahāḥ |

pīḍayanti priyāṃścāpi namo mantrānusāriṇīm || 3 ||



buddho'bhyabhāṣad gāthāstā yanmantrakathanāntaram |

yābhiḥ sarvatra svasti syānnamo mantrānusāriṇīm || 4 ||



kalau buddhavihīne'smin lokānāṃ hitamācaret |

pāpotpātapraśamanīṃ namo mantrānusāriṇīm || 5 ||



śrīmahāmantrānusāriṇīstotraṃ samāptam |



3 mahāmāyūrīstotram



om namaḥ śrīmahāmāyūrīryai



duṣṭaṃ kṛṣṇabhujaṅgaṃ ca naraḥ svāntikaṃ pālayet |

yasyā mantrānubhāvena māyūrīṃ praṇamāmi tām || 1 ||



brahmādayo lokapālā yaddhāraṇyā samāpnuvan |

svāni svānyadhikārāṇi māyūrīṃ praṇamāmi tām || 2 ||



svarṇāvabhāsaṃ śikhinaṃ nālabhajjapinaṃ kudhīḥ |

amoghenāpi pāśena māyūrīṃ praṇamāmi tām || 3 ||



yanmantrajapato jīvāḥ prājīvañchuṣkapādapāḥ |

mṛtasaṃjīvinīṃ devīṃ māyūrīṃ praṇamāmi tām || 4 ||



yanmantrisaṅgāt pavano mahopadravaśāntikṛt |

buddhānāṃ bodhidāṃ nityaṃ māyūrīṃ praṇamāmi tām || 5 ||



śrīmahāmāyūrīrakṣādevīstotraṃ samāptam |



4 mahāśītavatīrakṣādevīstotram



om namo mahāśītavatyai



yaddhāraṇīmanujapan rāhulo bhadramāptavān |

viheṭhito grahaiḥ sarvaiḥ śītavatīṃ namāmyaham || 1 ||



pāpatāpe śītakarīṃ śītalādyupasargataḥ |

śītoṣṇaduḥkhaśamanīṃ śītavatīṃ namāmyaham || 2 ||



mantragranthitasūtrāṇāṃ dhāraṇāllakṣayojanam |

pathikānāṃ pālayitrīṃ śītavatīṃ namāmyaham || 3 ||



śmaśānasthena muninā yā samuccāritā purā |

grahopadravaśāntyarthaṃ śītavatīṃ namāmyaham || 4 ||



grahābhibhūtavātānāṃ granthipadavidhāriṇām |

grahabhītipraśamanīṃ śītavatīṃ namāmyaham || 5 ||



śrī mahāśītavatīrakṣādevīstotraṃ samāptam |



5 mahāsāhasrapramardinīstotram



om namaḥ śrīmahāsāhasrapramardinye



mahāsāhasrike loke sāhasrahitakāriṇām |

sahasrasattvajananīṃ naumi sāhasramardinīm || 1 ||



sopadravāyāṃ vaiśālyāṃ mahotsavo yataḥ sadā |

mahopasargaśamanīṃ naumi sāhasramardinīm || 2 ||



yakṣarākṣasabhūtānāṃ damanīṃ duṣṭacetasām |

duritopadravahatāṃ naumi sāhasramardinīm || 3 ||



yaddhāraṇīpaṭhanato rakṣitaḥ śākyakeśarī |

viṣato viṣadigdhāṃ tāṃ naumi sāhasramardinīm || 4 ||



madhumiśritabhaiṣajyaṃ sarvaroganivāraṇam |

mṛtasañjīvanaṃ loke naumi sāhasramardinīm || 5 ||



śrīmahāsāhasramardinīrakṣādevīstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project