Digital Sanskrit Buddhist Canon

Mahāpratisarāstotram

Technical Details
mahāpratisarāstotram


om namaḥ śrīmahāpratisarāyai



yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṃ gatāḥ |

yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||

yāṃ smaran rākṣasaḥ krūro māṭharaṃ kukṣisaṃsthitam |

prākṣipad goviṣaṃ nadyāṃ namastasyai namo namaḥ || 2 ||

yā'rakṣat vaṇijaḥ putraṃ krūrasarpād vadhodyatāt |

viṣadāhamumūrṣuṃ ca namastasyai namo namaḥ || 3 ||

brahmadatto mahārājo yayā rakṣitamastakaḥ |

ripuṃ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||

bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |

prāṇānmuktvā yayau svargaṃ namastasyai namo namaḥ || 5 ||

samudre potasaṃkṣubdhe vaṇijāṃ prāṇarakṣakaḥ |

yāṃ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||

yasyāṃ ca pratibaddhāyāṃ bhāryāyāṃ sutamāptavān |

prasāritabhujo rājā namastasyai namo namaḥ || 7 ||

daridro yāṃ prati smṛtvā dīnārān pradadau jine |

rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||

yāṃ prabaddhvā'surairyuddhaṃ śakraścūḍāmaṇau prabhuḥ |

labdhavān vijayaṃ vajrī namastasyai namo namaḥ || 9 ||

yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |

mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||

apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |

yāṃ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||

yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |

nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||

yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |

mudritā bhāṣitā nityaṃ paṭhitā parideśitā || 13 ||

likhitā moditā sattvahitāya pūjitā sadā |

smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||

yasyāḥ smaraṇamātrānna durlabhaṃ bhuvanatraye |

pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||

yā vidyā durlabhā buddhairvyākṛtā suptaśaṃsitā |

mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||

mahābalā mahāvīryā mahātejā mahatprabhā |

mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||

pāpasandhisamudghātī mārabandhapramocanī |

jananī bodhisattvānāṃ sarvaduṣṭavināśinī || 18 ||

rakṣaṇī poṣaṇī dhātrī paramantravighātinī |

kārkhodaviṣayogānāṃ vidhvaṃsanakarī śivā || 19 ||

mahādhyānaratānāṃ ca gṛhṇatāṃ likhatāṃ sadā |

pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śṛṇvatāṃ tathā || 20 ||

parebhyo deśitā caiva nityaṃ manasi bhāvitā |

sā pustakagatāṃ kṛtvā pūjyamānā namaskṛtā || 21 ||

sarvapāpaharī bhadrā bodhisaṃbhārapūriṇī |

namastasyai namastasyai namastasyai namo namaḥ || 22 ||

yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |

duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||

grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |

ḍākinyaḥ śākinīsaṃghā nāgā kārkhodavyādhayaḥ || 24 ||

jvarāśca vividhā rogāḥ parakarmakṛtāstathā |

viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||

ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |

tathānye pāpasargā vā vinaśyanti na saṃśayaḥ || 26 ||

sarvakāryāṇi siddhyanti namastasyai namo namaḥ |

yaścaitāṃ dhārayedvidyāṃ kaṇṭhe bāhau ca mastake || 27 ||

nityaṃ rakṣanti devāstaṃ daityā nāgāśca mānuṣāḥ |

gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||

ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |

trisandhyaṃ yaḥ paṭhennityaṃ buddhā rakṣanti taṃ sadā || 29 ||

pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |

yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||

vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |

catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||

nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |

bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||

vidyādevyo mahāvīryā mahābalaparākramāḥ |

māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||

mahāśvetā mahākālī vajradūtī supāśikā |

vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||

vajrā'parājitā caṇḍī kālakarṇī mahābalā |

tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||

maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |

ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||

kapālinī ca laṅkeśī brahmakṣitikanāyikā |

hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||

śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |

tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||

sa bhavet sarvasattvānāṃ mokṣārthaṃ ca samudyataḥ |

namastasyai namastasyai namastasyai namo namaḥ || 39 ||



śrīmahāpratisarāstotraṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project