Digital Sanskrit Buddhist Canon

Sragdharāpañcakastotram

Technical Details
sragdharāpañcakastotram


vande'haṃ tattvarūpaṃ tatavitatabhavaṃ bhavyahavyasvabhāvaṃ

buddhānāmādibuddhaṃ kṛtavividhahitaṃ tejasāṃ sannidhānam |

samyaksaṃbodhimūrti triguṇavilasitaṃ pañcajñānaikahetuṃ

nairākāraṃ nirañjaṃ gaganavadaniśaṃ nirmalaṃ cittacaityam || 1 ||



jyotīrūpe tvadīye vinilayatapasā dānaśīlakṣamāsu

vīryadhyānākhyaprajñodadhikṛtataraṇo māṇivṛnde sujātau |

bodhiṃ prāpto'smi cāsmin sakalapūravare cākaniṣṭhe mahimni

vande tvāṃ viśvarūpaṃ sphaṭikamaṇirivopāttanānāprabhedam || 2 ||



nānā vaidhyaṃ supūjyopakaraṇamaniśaṃ ḍhaukitaṃ sarvalokaiḥ

kiṃ cāhaṃ ḍhaukayiṣye tvadanunayamanāstyaktarājyādidravyaḥ |

jātau jātau ca jātau kṛtasukṛtacayaṃ kāyavāṅmānasaistai-

statsarvaṃ ḍhaukayiṣye nijatanusahitaṃ saṃgṛhāṇa subuddhe || 3 ||



ekaṃ yugmaṃ tṛtīyaṃ yugalayugamatho pañcamaṃ ṣaṣṭhasaṃjñaṃ

saptāṣṭau vai navākhyaṃ daśamamatha tathaikādaśaṃ dvādaśākhyam |

trāyodaśyaṃ caturdaśyamatha śarakamaṭhaṃ caikataḥ saṃprasūtam

ānantyaṃ svaṃ tadaivaṃ jagadakhilamabhūt tvāṃ name caikarūpam || 4 ||



eko vairocanākhyastadaparajino buddha akṣobhyasaṃjñaḥ

ratnādyaḥ saṃbhavo'sau tritaya amṛtaruksaṃjñakasturyasaṃkhyaḥ |

pañcākhyo'moghasiddhistadanu ca jagati khyātasaṃkhyādyasaṃkhyā

devā daityāśca martyā bhavadavayavajāḥ sarvadā'haṃ nato'smi || 5 ||



śrīśākyasiṃhabuddhakṛtaṃ sragdharāpañcakaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project