Digital Sanskrit Buddhist Canon

Pañcatathāgatastotram

Technical Details
pañcatathāgatastotram


śrībuddha buddhādhipa buddharūpa buddhānvitān bodhayase vibuddhaḥ |

buddhyā samastān khalu buddhaputra santoṣya yogena tu buddhameghām || 1 ||


śrīvajra vajrāmala jātavajra vajreṇa dīptena pradīpya lokam |

dadan yogena tu vajrasaṃvarṣaṃ vajrātmabhāvaṃ kuruṣe suvajra || 2 ||


śrīratna ratnākara ratnamegha ratnena ratnaṃ ramase suratna |

vidārya dāridrayaghanaṃ janānāṃ sutejasā ratnamahādhvajena ||3 ||


śrīpadma padmottama padmasattva padmānsamastān khalupadmajālaiḥ |

vibodhya padmodbhava padmatoyaiḥ padme kule sthāpayase supadma || 4 ||


śrīviśva viśvāviśa viśvajñānaṃ viśvena viśvaviṣayena lipta |

viśvena sattvān vinayeṣu viśvaṃ vidyāṃ suvidyāṃ sukhapācitāmiti || 5 ||


śrīpañcatathāgatastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project