Digital Sanskrit Buddhist Canon

Nairātmāṣṭakastotram

Technical Details
nairātmāṣṭakastotram


nirālamba-nirākāra-nirvikalpasvarūpiṇī |

nairātmā varadā devī nityameva namo'stu te || 1 ||


ekavaktrāṃ trinetrāṃ ca ūrdhvapiṅgalamūrdhajām |

kare kartikapālāṃ ca namāmi viśvamātarīm || 2 ||


navanṛtyabhūṣitāṃ ca sahasramukharūpiṇīm |

yogeśvarīṃ yogagamyāṃ namāmi jñānarūpiṇīm || 3 ||


śavārūḍhāṃ mahātejāṃ sarvaduṣṭanikṛntanīm |

sarvapāpaharāṃ devīṃ namāmi jagadīśvarīm || 4 ||


gaurīṃ caurīṃ ca vetālīṃ ghasmarīṃ pukkasīṃ tathā |

śabarīṃ cāṇḍālīṃ ḍombīṃ namāmi cāṣṭayoginīm || 5 ||


brahmāviṣṇuśivaśakracaturmāravināśinīm |

trailokyamohinīṃ devīṃ namāmi surasundarīm || 6 ||


akṣamālavibhūṣāṅgīm akārabījasambhavām |

nityaṃ dhyānaratāṃ devīṃ namāmi viśvamātarīm || 7 ||


sarvabhūtapriyāṃ devīṃ sarvamantraprabodhinīm |

sarvamantramayīṃ mātarnairātmāṃ tvāṃ namāmyaham || 8 ||


nairātmāṣṭakastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project