Digital Sanskrit Buddhist Canon

Mañjuśrīstotram

Technical Details
mañjuśrīstotram


śrīmañjunāthakamalāsanaratnamauli-

rvidyādhipo bhuvanamaṇḍalacakravartī |

dhyānādhipocitavirājitasaumyarūpo

vandāmahe suranarāsuravanditāryam || 1 ||

bālākṛtiḥ kuvalayojjvalalolahastaḥ

keyūrahāramaṇikuṇḍalaghṛṣṭagaṇḍaḥ |

khādaṃśca ṣoḍaśaradaṃ sukumārarūpaṃ

vandāmahe suravarārcitamañjughoṣam || 2 ||

romāgrakūpavivare parivartamānaṃ

viśvaprapañcakaraṇaṃ sugatātmajasya |

traividyamantra tava nātha guṇārṇaveṇa

sūkṣmāya buddhatanayāya namo'stu tasmai || 3 ||

gambhīradharmanayamārgasukhapratiṣṭhaṃ

jñānodadhiṃ nikhilasattvakṛtārthakāram |

prajñānidhānaguṇasāgaramaprameyaṃ

mañjuśriyaṃ jinasutaṃ satataṃ namāmi || 4 ||

viditasakalatattvaḥ kṣiptasantāpasattva-

stribhuvana upakārī sarvaduḥkhāpahārī |

madanamathanavīraścārurūpaḥ sucīra-

stribhuvanajanatoṣaḥ pātu māṃ mañjughoṣaḥ || 5 ||

bālendurucirābhāsaṃ varābharaṇabhūṣitam |

prajñābjāmalapatrākṣaṃ vande mañjuśriyaṃ sadā || 6 ||

pātraṃ vāmakare yasya bhramannañjalisaṃnibham |

nāmnā te sarvato lakṣmīrmañjughoṣaṃ namāmyaham || 7 ||

khaḍgapustakahastāya candramaṇḍalavartine |

ajñānadhvāntasūryāya mañjughoṣāya te namaḥ || 8 ||

jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā |

śāntendriyaṃ mañjughoṣaṃ bhaktitaḥ praṇamāmyaham || 9 ||



śrī mañjuśrīstavastotraṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project