Digital Sanskrit Buddhist Canon

(ārya)mañjuśrīnāmāṣṭottaraśatakastotram

Technical Details
(ārya)mañjuśrīnāmāṣṭottaraśatakastotram



praṇipatya muniṃ mūrdhnā suprasannena cetasā |

vakṣyāmyadya ca nāmāni saṃbuddhairanuvarṇitam || 1 ||

surupo rūpadhārī ca sarvarūpo hyanuttaraḥ |

sarvalakṣaṇasampūrṇo mañjuśrīruttamaḥ śriyā || 2 ||

acintyaścintyavigato'cintyo'dbhutavikramaḥ |

acintyaḥ sarvadharmāṇāmacintyo manasastathā || 3 ||

śūnyatābhāvitātmākaḥ śūnyadharmasamanvitaḥ |

śūnyastvamadhimuktiśca śūnyatribhavadeśakaḥ || 4 ||

sarvajñaḥ sarvadarśī ca sarvabhūmipatirvibhuḥ |

mañjuśrīvaśavartī ca padmākṣaḥ padmasaṃbhavaḥ || 5 ||

padmakiñjalkavarṇaśca padmaparyaṅkavāsanaḥ |

nīlotpaladharaḥ pūtaḥ pavitraḥ śāntamānasaḥ || 6 ||

pratyekabuddho buddhastvamādibuddho nirucyase |

ṛddhimān vaśitāprāptaścatuḥsatyopadeśakaḥ || 7 ||

lokapālaḥ sahasrākṣa īśvarastvaṃ prajāpatiḥ |

śivastvaṃ sarvabhūtānāṃ tvaṃ vibhurguṇasāgaraḥ || 8 ||

ṛṣistvaṃ puṇyaḥ śreṣṭhaśca jyeṣṭho jātismarastathā |

vināyako vinetā ca jinaputro jinātmajaḥ || 9 ||

bhānuḥ sahasraraśmimastvaṃ somastvaṃ ca bṛhaspatiḥ |

dhanado varuṇaścaiva tvaṃ viṣṇustvaṃ maheśvaraḥ || 10 ||

ananto nāgarājastvaṃ skandaḥ senāpatistathā |

vemacitrāsurendrastvaṃ bhaumaḥ śukro budhastathā || 11 ||

sarvadevamayo vīraḥ sarvadevairnamaskṛtaḥ |

lokadharmamalātītastvaṃ loke cāgrapudgalaḥ || 12 ||

lokajño lokavijñāto jñānināṃ pravaro varaḥ |

varado layanaṃ trāṇamadhṛṣyo mārakarmiṇām || 13 ||

gambhīraścānavadyaśca kalyāṇamitrasaṃpadaḥ |

vaidyastvaṃ śalyahartā na naradamyaḥ susārathiḥ || 14 ||

matimān gatimāṃścaiva buddhimāṃśca vicakṣaṇaḥ |

puṇyavān kalpavṛkṣaśca bodhyaṅgapuṣpamaṇḍitaḥ || 15 ||

vimuktiphalasaṃpanna āśrayaḥ sarvadehinām |

manoharo manojñaśca anagho brahmacāriṇām || 16 ||

ketustvaṃ grahaśreṣṭhaśca ṛṣibhirmunipuṅgavaḥ |

yuvarājñābhiṣiktasttvaṃ daśabhūmīśvaraḥ prabhuḥ || 17 ||

sārthavāho gaṇaśreṣṭho nirvāṇottamadeśakaḥ |

khasamo madhyakalpastvaṃ tvaṃ tejo vāyureva ca || 18 ||

cintāmaṇistvaṃ sattvānāṃ sarvāśāparipūrakaḥ |

namo'stu te mahāvidya sarvabhūtanamaskṛta || 19 ||



śrīāryamañjuśrīnāmāṣṭottaraśatakastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project