Digital Sanskrit Buddhist Canon

Hayagrīvavidyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हयग्रीवविद्या
hayagrīvavidyā

namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| namaḥ sarvasattvavyasanaghātine| namaḥ sarvasattvabhayapraśamanakarāya| namaḥ sarvasattvabhayottāraṇakarāya| namaḥ sarvavidyādhigatāya| namaḥ sarvavidyāvidhigatamūrtaye mahākāruṇikāya| namo mahāvidyārājaprāptaye mahāyogine|

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇaṃ vajradharamahīyaṃ hayagrīvaṃ nāma paramahṛdayamāvartayiṣyāmi [sa]rvakarmārthasādhakam| asahyaṃ sarvabhūtānāṃ yakṣāṇāṃ ca [vinā]śakam| amoghaṃ sarvakarmaṇāṃ viṣāṇāṃ ca nāśakam| tadyathā


om tarula tarula vi[ta]rula vi[ta]rula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭahāsa kesarāṭopapravṛddhavega vajrakhuranirghātaka calitavasudhātala niḥsvasitahasitamārutotkṣiptadharaṇīdhara parabhṛtagaṇasamūhavikṣobhaṇakara paravidyāsaṃbhakṣaṇakara sarvagrāhotsādanakara paramaśāntikarasarvagrahapraśamanakara budhya budhya dhāva dhāva ca bhagavā hayagrīva khāda khāda pa[ramaṃ]trām| rakṣa rakṣa kṣamasva kṣamasva sa mayābhihitāṃ mantrām| siddhiṃ me diśa[diśa] āviśa āviśa| ghorapiśāca sarvagraheṣvapratihato mama varavajradaṃṣṭra kiṃ cirāpayasi| idaṃ duṣṭagrahaṃ duṣṭasattvaṃ duṣṭapiśācaṃ vā dhuna [dhuna vidhuna] vidhuna kampa kampa matha matha pramatha pramatha| tathāgatājñāṃ pālaya buddhadharmasaṃghānujñātaṃ me karma śīghraṃ kuru kuru mā vilamba| hayagrī[vā]ya phaṭ vajrakhurāya phaṭ vajradaṃṣṭrāya phaṭ vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ| paravidyāsaṃbhakṣaṇāya phaṭ| paramantravināśakāya phaṭ| sarvagrahotsādakāya phaṭ| sarvaviṣaghātakāya phaṭ| sarvagraheṣvapratihatāya phaṭ| vaḍavāmukhāya phaṭ| sarvagrahapiśācān me vaśamānaya| yāvanto mama [ye kecit] ahitaiṣiṇastān sarvān vaḍavāmukhena nikṛntaya phaṭ| namo nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya| sidhyantu mama maṃtrapadā hayagrīvo bhagavān ājñā[pa]yati svāhā|


ayaṃ hayagrīvavidyā rājā paṭhitasiddhaḥ upacāraḥ ātmarakṣājāpena pararakṣā paṃcaraṃgīsūtram ekaviṃśatigranthayaḥ kṛtvā bandhitavyam| yāvajīvaṃ rakṣā kṛtā bhavati| ḍāinīgrahagṛhītasya pratikṛtiṃ kṛtvā piṇḍaśastreṇa chettavyā| sarvaparakṛtā maṃtrāśchinnā bhavanti sarvaśatravastambhanaṃ manasā vyavahāre sva[-]kham mukhe kṛtvā vidyā japtayā uttarāyati| spṛṣṭāveśane[ṣu]snātaṃ śucivastraprāvṛtaṃ śucau pradeśe sumanasā[saṃ]baddhā āveśaye śuklavaliryathālaṃbhena| candragrahe sūryagrahe ghṛtaṃ tāmrabhājane kṛtvā tāvajjepadyāvaccandro mukto bhavati taṃ ghṛtaṃ pive medhāvī bhavati ekenoddeśena ślokaśatamudgṛṇhāti| padmāṃ juhe ghṛtamakṣayaṃ bhavati| atha sādhitumicchet| candanamayaṃ lokeśvarapratimā kartavyā| dakṣiṇenāryavajradharaḥ| vā[me]nāryāvalokiteśvaraḥ trimūrtiḥ kāryaḥ| sarvopari vaḍavāmukhaḥ paravidyāsaṃbhakṣaṇaḥ| tasyāgrataḥ ayaṃ hayagrīva-vidyārājam aṣṭasahasraṃ japet| tataḥ sarvakarmāṇi kuryā[t]| spṛṣṭāveśanaṃ gugguladhūpena| satatajāpena sarvakāryasiddhirbhavati| sarvaḍāinī dṛṣṭamātrā vaśībhavati| bhasmanā sarṣapeṇa udakena sapta japtena rakṣā kartavyā| sīmābandhaḥ kṛto bhavati| sarvamudrāmokṣaṇam udakena vaśīkaraṇaṃ phalapuṣpādyaiḥ| ayaṃ paṭhitasiddhaḥ| asādhita eva sarvakarmā[ṇi ku]rute||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project