Digital Sanskrit Buddhist Canon

Vajramahākālastotram

Technical Details
vajramahākālastotram


ācāryanāgārjunakṛtam


hāṃ hāṃ hāṃkāranādaiḥ kilikilitaravaiḥ bhūtavetālavṛndai-

rhu huṃkāraiḥ samantānnarapiśitamukhai raktamālākulāṅgaiḥ |

khaṭvāṅgaskannapāṇirnarakarakadharaḥ kāmarūpī virūpī

piṅgākṣaḥ piṅgakeśaḥ śavagaṇanalakaḥ kṣetrapālo'vatādvaḥ || 1 ||



pheṃ pheṃ pheṃkāranādaiḥ pratijanitabṛhadvahnigarbhāṅgavaktre

mālāṃ kaṇṭhe nidhāya prakaṭabhayavapurbhūṣitāṅgopaśobhaḥ |

īṣadraktādharoṣṭho'sṛkasakalavṛtāmālinā muktapāṇiḥ

klīṃ ḍāṃ klīṃ ḍāṃ ninādairvaradahanabhuvi kṣetrapaḥ pātu yuṣmān || 2 ||



kṣaṃ kṣaṃ kṣaṃ kṣāntimūrtiḥ kalakalakalakṛt kṣāntivṛddhiṃ prakurvan |

krāntākrāntaikaviśvaḥ kahakahakathano nīlajīmūtavarṇaḥ |

hrīṃ śrīṃ klīṃ mantradehaḥ paca paca dahanairjātamantraḥ samantād

vighnānutsāryamāṇaḥ śamayatu niyataṃ śātravān kṣetrapālaḥ || 3 ||



hā hā hā hāṭṭahāsairatiśayabhayakṛt sarvadā'satpaśūnāṃ

pāpānām, vighnahantā pratidivasamasau prāptasaṃbodhilābhaḥ |

huṃ phaṭ huṃphaṭaninādaistribhuvanakuharaṃ pūrayan pūrṇaśaktiḥ

pāyācchrīkṣetrapālaḥ kapilatarajaṭājūṭakleśāṅgabhāraḥ || 4 ||



khaṃ khaṃ khaṃ khaṅgapāṇirlalalalalalito rūpato raktapāṇiḥ

raṃ raṃ raṃ raktanetro ru ru rudhirakaraścarcitaścaṇḍavegaḥ |

kruṃ kruṃ kruṃ krodhadṛṣṭiḥ kuha kuha kuṭilaḥ kuñcitāśeṣaduṣṭaḥ

ḍaṃ ḍaṃ ḍaṃ ḍāmarāṅgo ḍamarukasahito rakṣatāt kṣetrapālaḥ || 5 ||



yaṃ yaṃ yaṃ yāti viśvaṃ yamaniyamayuto yāmino'yāmino vā

vaṃ vaṃ vaṃ vātavego jhaṭiti karakadhṛt prāptalokopacāraḥ |

bhrūṃ bhrūṃ bhrūṃ bhīṣaṇāṅgo bhṛkuṭikṛtabhayo muktivān sādhakānāṃ

kṣaṃ kṣaṃ kṣaṃ kṣemakārī kṣapayatu duritaṃ rakṣatāt kṣetrapālaḥ || 6 ||



klāṃ klāṃ klāṃ krāntimūrtistribhuvanamaniśaṃ kledayan sarvadā yaḥ

paṃ paṃ paṃ pāśahastaḥ paraśudhṛtakaraḥ pālayan pālanīyān |

mudrāṇāṃ mantramūrtistvamabhimataphalado mantriṇāṃ mantratulyaḥ

kṣetrāṇāṃ pālako'sau sakalajitatanuḥ pātu yuṣmāṃścirāyuḥ || 7 ||



klīṃ klīṃ klīṃ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṃ sadeśaḥ

kaṃ kaṃ kaṃ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ |

caṃ caṃ caṃ caṇḍavegaḥ pracaritasamayāḥ kālabhūtaikalokaḥ

saṃ saṃ saṃ saṃyatātmā samayaśubhaphalaṃ lakṣyatāṃ pātu yuṣmān || 8 ||



mantrāṇāṃ manrakāyo niyatayamadyutiḥ satpathe śūddhatīre

ācāryaḥ sādhako vā japati ca niyataṃ puṇyavān jāyate'sau |

āyuḥ śrīḥ kīrtilakṣmīrdhṛtibalamatulaṃ śāntipuṣṭī prabhā ca

sarvajñatvaṃ ca nityaṃ dinaniśamatulaṃ naśyate vighnajātam || 9 ||



śrīvajramahākālastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project