Digital Sanskrit Buddhist Canon

Mahākālastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version महाकालस्तोत्रम्
mahākālastotram


namasyāmi mahākālaṃ sarvasampattidāyakam |

kharvaṃ lambodaraṃ nīlamaṣṭanāgavibhūṣitam || 1 ||

dvibhujaikamukhaṃ vīraṃ kapālakṛtaśekharam |

vyāghracarmakaṭīveṣṭaṃ śatārdhamuṇḍamālinam || 2 ||

bhāvābhāvaparicchinnaṃ jagatsaṃbodhakārakam |

sarvabhāvātmakaṃ nāthaṃ jagannātha namo'stu te || 3 ||

kṛṣṇavarṇaṃ mahātejaṃ siddhasādhakarakṣakam |

kartikapālinaṃ nāthaṃ mahākāla namo'stu te || 4 ||

vyāghracarmāmbaradharaṃ mahākrodhasvarūpiṇam |

dvādaśādityasaṃkāśaṃ mahākāla namo'stu te || 5 ||

mahādaṃṣṭrākarālāsyaṃ lalajjihvaṃ sabhairavam |

mahāraktābhanayanaṃ mahākāla namo'stu te || 6 ||

vibhrannaraśiromālāṃ nāgarājavibhūṣitam |

śmaśrutundilakaṃ vandyaṃ mahākāla namo'stu te || 7 ||

sabhrūbhaṅgaṃ trinetraṃ caivordhvapiṅgordhvakesaram |

yugāntānalapuñjābhaṃ mahākāla namo'stu te || 8 ||

trāsakaṃ sarvadaityānā(masthya)sṛṅmāṃsabhakṣakam |

rakṣitāraṃ bhaktimatāṃ mahākāla namo'stu te || 9 ||

siddhisādhanamantrasya viheṭhījyanarāśanam |

yugmasyāśvāsadātāraṃ mahākāla namo'stu te || 10 ||

saṃsārajaladheḥ pāraṃ naukā yānaikagāminī |

naukāyāne svatejāstvaṃ mahākāla namo'stu te || 11 ||

mahākālastavaṃ caitad yaḥ paṭhed bhaktimān naraḥ |

bhayārto mucyate bhīteraricintā nivartate || 12 ||

mahākālaṃ namaskṛtya yathoktakulajanmataḥ |

tena sujanmā bhavati sarvasiddhiparāyaṇaḥ || 13 ||



śrīmahākālastotraṃ sampūrṇam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project