Digital Sanskrit Buddhist Canon

Mahācakravartināmāṣṭottaraśatastotram

Technical Details
mahācakravartināmāṣṭottaraśatastotram


vajrasattva mahāvajra vajranātha susādhaka |

vajrābhiṣeka vajrābha vajraketu (to) namo'stu te || 1 ||


hāsavajra mahādharma vajrakośa mahāvara |

sarvamaṇḍalarājāgrya niṣprapañca namo'stu te || 2 ||


vajrakarma mahārakṣa caṇḍayakṣa mahāgraha |

vajramuṣṭi mahāmudra sarvamudra namo'stu te || 3 ||



bodhicitta mahābodhe buddha sarvatathāgata |

vajrayāna mahājñāna mahāyāna namo'stu te || 4 ||



sarvārtha sarvatattvārtha mahāsattvārtha sarvavit |

sarvajña sarvakṛt sarva sarvadarśi namo'stu te || 5 ||



vajrātmaka suvajrāgrya vajravīrya suvajradhṛk |

mahāsamaya tattvārtha mahāsatya namo'stu te || 6 ||



vajrāṅkuśa mahākāma surate sumahāprabha |

vajraprabha prabhodyota buddhaprabha namo'stu te || 7 ||



vajrarājāgrya vajrāgrya vidyāgryāgrya narottama |

vajrottama mahāgryāgrya vidyottama namo'stu te || 8 ||



vajradhāto mahāguhya vajraguhya suguhyadhṛk |

vajrasūkṣma mahādhyāna vajrakārya namo'stu te || 9 ||



buddhāgrya buddhavajrāgrya buddhabodhe mahābudha |

buddhajñāna mahābuddha buddhabuddha namo'stu te || 10 ||



buddhapūjā-mahāpūjā-sattvapūjāsupūjaka |

mahopāya mahāsiddhe vajrasiddhi namo'stu te || 11 ||



tathāgata mahākāya tathāgatasarasvate |

tathāgatamahācitta vajracitta namo'stu te || 12 ||



buddhādhipa jinājñākṛd buddhamitra jināgraja |

mahāvairocana vibho śāntaraudra namo'stu te || 13 ||



tathāgatamahātattva bhūtakoṭe mahānaya |

sarvapāramitājñāna paramārtha namo'stu te || 14 ||



samantabhadra caryāgrya māra mārapramadarka |

sarvāgrya samatājñāna sarvatraga namo'stu te || 15 ||



buddhahuṃkara huṃkāra vajrahuṃkara dāmaka |

viśvavajrāḍga vajrogra vajrapāṇe namo'stu te || 16 ||



vandayaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ |

yasmād vajradṛḍhaṃ cittaṃ vajrasattvastvamucyase || 17 ||



tvadadhīnā hi saṃbodhiḥ pitā tvaṃ sarvadarśinām |

saṃbhūtāḥ saṃbhaviṣyanti tvāmāsādya tathāgatāḥ || 18 ||



anena stotrarājena yaḥ stuyādbai subhaktitaḥ |

yo gāyaṃstu stuyāt so'pi bhavedvajradharopamaḥ || 19 ||



adhyeṣayāmastvāṃ nātha sarvabuddhavaśaṃkaram |

sarvasattvārthakāryārthamutpādaya svakaṃ kulam || 20 ||



mahācakravartināmāṣṭottaraśatādhyeṣaṇāstotraṃ sampūrṇam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project