Digital Sanskrit Buddhist Canon

Paramārthastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version परमार्थस्तवः
paramārthastavaḥ


kathaṃ stoṣyāmi te (taṃ) nāthamanutpannamanālayam |

lokopamāmatikrāntaṃ vākpathātītagocaram || 1 ||


tathāpi yādṛśo vā'si tathatārtheṣu gocaraḥ |

lokaprajñaptimāgamya stoṣye'haṃ bhaktito gurum || 2 ||


anutpannasvabhāvena utpādaste na vidyate |

na gatirnāgatirnātha abhāvāya namo'stu te || 3 ||


na bhāvo nāpyabhāvo'si nocchedo nāpi śāśvataḥ |

na nityo nāpyanityastvamadvayāya namo'stu te || 4 ||


na hyeko haritamāñjiṣṭho varṇaste nopalabhyate |

na pītaḥ śuklaḥ kṛṣṇo vā avarṇāya namo'stu te || 5 ||


na mahān nāpi hrasvo'si na dīrghaḥ parimaṇḍalaḥ |

apramāṇagatiṃ prāpto'pramāṇāya namo'stu te || 6 ||


na dūre nāpi vāsanne nākāśe nāpi vā kṣitau |

na saṃsāre na nirvāṇe asthitāya namo'stu te || 7 ||


asthitaḥ sarvadharmeṣu dharmadhātugatiṃ gataḥ |

parāṃ gambhīratāṃ prāpto gambhīrāya namo'stu te || 8 ||


evaṃ stute stuto bhūyādathavā kiṃ vata stutaḥ |

śūnyeṣu sarvadharmeṣu kaḥ stutaḥ kena vā stutaḥ || 9 ||


kastvāṃ śaknoti saṃstotumutpādavyayavarjitam |

yasya nānto na madhyaṃ vā grāhyagrāho na vidyate || 10 ||


na gataṃ nāgataṃ stutvā sugataṃ gativarjitam |

tena puṇyena loko'yaṃ vrajatāṃ saugatīṃ gatim || 11 ||



śrī paramārthastavaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project