Digital Sanskrit Buddhist Canon

Niraupamyastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version निरौपम्यस्तवः
niraupamyastavaḥ



niraupamya namastubhyaṃ niḥsvabhāvārthavādine |

yastvaṃ dṛṣṭivipannasya lokasyaiva hitodyataḥ || 1 ||



na ca nāma tvayā kiñcid dṛṣṭaṃ bauddhena cakṣuṣā |

anuttarā ca te nātha dṛṣṭistattvārthadarśinī || 2 ||



na boddhā na ca boddhavyamastīha paramārthataḥ |

aho paramadurbodhāṃ dharmatāṃ buddhavānasi || 3 ||



na tvayotpāditaḥ kaścid dharmo nāpi nirodhitaḥ |

samatādarśanenaiva prāptaṃ padamanuttamam || 4 ||



na saṃsārātprakarṣeṇa tvayā nirvāṇamīpsitam |

śāntiste'dhigatā nātha saṃsārānaparādhitaḥ || 5 ||



tvaṃ vivedaikarasatāṃ saṃkleśavyavadānayoḥ |

dharmadhātvavinirbhedād viśuddhaścāsi sarvataḥ || 6 ||



nodāhṛtaṃ tvayā kiñcidekamapyakṣaraṃ vibho |

kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ || 7 ||



na te'sti saktiḥ skandheṣu na dhātvāyataneṣu ca |

ākāśasamacittastvaṃ sarvadharmeṣu niśritaḥ || 8 ||



sattvasaṃjñā ca te nātha sarvathā na pravartate |

duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ || 9 ||



sukhaduḥkhātmanairātmyanityānityādiṣu prabho |

iti nānāvikalpeṣu buddhistava na sajjate || 10 ||



na gatirnāgatiḥ kāciddharmāṇāmiti te mati |

na kvacidrāśitaḥ prokto dharmārthaparamārthavit || 11 ||



sarvatrānugataścāsi na ca yāto'si kutracit |

janmadharmaśarīrābhyāmacintyastvaṃ mahāmune || 12 ||



ekatvānyatvarahitaṃ pratiśrutkopamaṃ jagat |

saṃkrāntināśāya gataṃ buddhavān tvamanindita || 13 ||



śāśvatocchedarahitaṃ lakṣyalakṣaṇavarjitam |

saṃsāramavabuddhastvaṃ svapnamāyādivat prabho || 14 ||



vāsanāmūlaparyantakleśanadyo vinirjitāḥ |

kleśaprakṛtitaścaiva tvayāmṛtamupārjitam || 15 ||



alakṣaṇaṃ tvayā dhīraṃ dṛṣṭaṃ rūpamarūpavat |

lakṣaṇojjvalagātraśca dṛśyase rūpagocare || 16 ||



na ca rūpeṇa dṛṣṭena dṛṣṭa ityabhidhīyase |

dharmadṛṣṭyā sudṛṣṭo'si dharmatā na ca dṛśyate || 17 ||



śauṣīryo nāsti te kāyo māṃsāsthirudhiro na ca |

indrāyudhamiva kāyaṃ vinā darśitavānasi || 18 ||



nāmayo nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca |

tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā || 19 ||



karmāvaraṇadoṣaśca sarvathā'nagha nāsti te |

tvayā lokānukampāyai karmaplotiḥ pradarśitā || 20 ||



dharmadhātorasaṃbhedād yānabhedo'sti na prabho |

yānatritayamākhyātaṃ tvayā sattvāvatārataḥ || 21 ||



nityo dhruvaḥ śivaḥ kāyastava dharmamayo jina |

vineyajanahetośca darśitā nirvṛtistvayā || 22 ||



lokadhātuṣvasaṃkhyeṣu tvadbhaktaiḥ punarīkṣase |

cyutijanmābhisaṃbodhicakranirvṛtilālasaiḥ || 23 ||



na te'sti manyanā nātha na vikalpo na ceñjanā |

anābhogena te loke buddhakṛtyaṃ pravartate || 24 ||



iti sugatamacintyamaprameyaṃ

guṇakusumairavakīrya mayā prāptam |

kuśalamiha bhavantu tena sattvāḥ

paramagabhīramunīndradharmabhājanāḥ || 25 ||



niraupamyastavaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project