Digital Sanskrit Buddhist Canon

Madhyamakaśāstrastutiḥ

Technical Details
madhyamakaśāstrastutiḥ

ācārya-candrakīrtikṛtā


yadbuddhairiha śāsanaṃ navavidhaṃ sūtrādi saṃkīrtitaṃ

lokānāṃ caritānurodhanipuṇaṃ satyadvayāpāśrayam |

tasmin rāganirākṛtau nahi kathā dveṣakṣaye jāyate

dveṣasyāpi nirākṛtau nahi kathā rāgakṣaye jāyate || 1 ||



mānāderapi yat kṣayāya vacanaṃ nānyaṃ malaṃ hanti tat

tasmādvayāpitaraṃ na tatra ca punastāstā mahārthāḥ kathāḥ |

mā mohasya parikṣayāya tu kathā kleśānaśeṣānasau

hanyānmohasamāśritā hi sakalāḥ kleśā jinairbhāṣitāḥ || 2 ||



mohasyāsya parikṣayāya ca yato dṛṣṭāḥ pratītyādaya-

stattvaṃ tat pratipacca saiva sugataiḥ saṃkīrtitā madhyamā |

kāyo dharmamayo muneḥ sa ca yataḥ sā śūnyatetyucyate

buddhānāṃ hṛdayaṃ sa cāpi mahatī vidyeti saṃkīrtyate || 3 ||



yasmātsarvaguṇākaro'yamudito buddhairatastatkathā

śāstre madhyamake'tha vistaratarā mukhyātmanā varṇitā |

kāruṇyadrutacetasā pravacanaṃ buddhvā yathāvasthitaṃ

buddhānāṃ tanayena tena sudhiyā nāgārjunenādarāt || 4||



gambhīraṃ jinaśāsanaṃ na hi jano yo vetti tatsaṃvide

maunīndrād vacasaḥ pṛthaṅnigadituṃ vāñchanti tattvaṃ ca ye |

anye ye'pi kubuddhayaḥ pravacanaṃ vyācakṣate cānyathā

teṣāṃ cāpi nirākṛtau kṛtamidaṃ śāstraṃ hatāntardvayam || 5 ||



spaṣṭaṃ rāhulabhadrapādasahito nāgārjuno tanmataṃ

devenāpyanugamyamānavacanaḥ kālaṃ ciraṃ diṣṭavān |

tacchāstrapravivekaniścitadhiyastīrthyān vijityākhilāṃ-

stacchiṣyā api śāsanaṃ munivarasyādiṣṭavantaściram || 6 ||



āyātāya śiro'rthiṃne karuṇayā protkṛtya dattvā śiraḥ

saṃyāte tu sukhāvatīṃ jinasute nāgārjune tatkṛtāḥ |

granthāḥ śiṣyagaṇāśca te'pi bahunā kālena nāśaṃ gatāḥ

tattvārke'stamite'dhunā na hi mataṃ spaṣṭaṃ tadasti kvacit || 7 ||



utprekṣā racitārthamātranipuṇe duraṃgate satpathād

unmatte'tha nipīya tarkamadirāṃ loke'dhunā bhūyasā |

sarvajñoditatattvabodharahite bauddhe mate vyākule

dhanyo'sau kṣaṇamapyapāsya vimatiṃ yaḥ śūnyatāṃ gāhate || 8 ||



bhītyā vastunibandhanoparacitairyaḥ śāstrapāśairvṛta-

ścittvotplutya ca yāti vastuparikhāṃ caiko mṛgo'sau mahān |

taṃ pratyadya na cintayā mama guṇaścaikastu yo nādhunā

taṃ pratyeva tadanyaśāstramathanī vṛttiḥ kṛteyaṃ mayā || 9 ||



dṛṣṭvā sūtrasamuccayaṃ parikathāṃ ratnāvalīṃ saṃstutī-

rabhyasyāticiraṃ ca śāstragaditāstāḥ kārikā yatnataḥ |

yuktyākhyāmatha ṣaṣṭikāṃ saviḍalāṃ tāṃ śūnyatāsaptatiṃ

yā cāsāvatha vigrahasya racitā vyāvartinī tāmapi || 10 ||



dṛṣṭvā tacchatakādikaṃ bahuvidhaṃ sūtraṃ gabhīraṃ tathā

vṛttiṃ cāpyatha buddhapālitakṛtāṃ sūkṣmāṃ ca yadbhāvinā |

pāramparyasamāgataṃ pravicayāccāsāditaṃ yanmayā

piṇḍīkṛtya tadetadunnatadhiyāṃ tuṣṭau samāveditam || 11 ||



cintāmaṇḍala eṣa tarkamathanaḥ sākṣādihāvasthitān

arthān samyaganākulān paṭudhiyāṃ vāgāṃśubhirbhāsayan |

vṛttiṃ spaṣṭatarāmimāṃ ca vidadhaccandro'dhunā kīrtimān

lokānāmudito nihanti vimatīḥ sāndrāndhakāraiḥ saha || 12 ||



kṛtvā vṛttimimāmanākulapadāṃ satprakriyāmādarāt

śrāddhānāṃ sudhiyāṃ na niścayavidhau yuktyāgamāpāśrayām |

yatpuṇyaṃ mama śūnyateva vipulaṃ tenaiva loko'khila-

styaktvā dṛṣṭigaṇaṃ prayātu padavīṃ sarvaprapañcacchidām || 13 ||



śāstāraṃ praṇipatya gautamamahaṃ taddharmatāvasthitān

sambuddhān sakalaṃ jinātmajagaṇaṃ dharmaṃ ca tairbhāṣitam |

cakṣurbhūtamanantabuddhavacanasyālocane dehinām

yo'muṃ madhyamakaṃ cakāra kṛpayā nāgārjunastaṃ name || 14 ||



śrī candrakīrtikṛtā madhyamakaśāstrastutiḥ samāptā ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project