Digital Sanskrit Buddhist Canon

Lokātītastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version लोकातीतस्तवः
lokātītastavaḥ


lokātīta namastubhyaṃ viviktajñānavedine |

yastvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || 1 ||


skandhamātravinirmukto na sattvo'stīti tena tam |

sattvārthaṃ ca parikhedamagamastvaṃ mahāmune || 2 ||


te'pi skandhāstvayā dhīman dhīmadbhayaḥ saṃprakāśitāḥ |

māyāmarīcigandharvanagarasvapnasannibhāḥ || 3||


hetutaḥ saṃbhavo yeṣāṃ tadabhāvānna santi ye |

kathaṃ nāma na tatspaṣṭaṃ pratibimbasamāgatāḥ || 4 ||


bhūtānyacakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham |

rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || 5 ||



vedanīyaṃ vinā nāsti vedanā'to nirātmikā |

tacca vedyaṃ svabhāvena nāstītyabhimataṃ tava || 6 ||



saṃjñārthayorananyatve mukhaṃ dahyeta vahninā |

anyatve'dhigamābhāvastvayokto bhūtavādinā || 7 ||



kartā svatantraḥ karmā'pi tvayoktaṃ vyavahārataḥ |

parasparāpekṣikī tu siddhiste'bhimatā'nayoḥ || 8 ||



na kartā'sti na bhoktā'sti puṇyāpuṇyaṃ pratītyajam |

yatpratītya na tajjātaṃ proktaṃ vācaspate tvayā || 9 ||



ajñāpyamānaṃ na jñeyaṃ vijñānaṃ tadvinā na ca |

tasmāt svabhāvato na sto jñānajñeye tvamūcivān || 10 ||



lakṣyāllakṣaṇamanyaccet syāttallakṣyamalakṣaṇam |

tayorabhāvo'nanyatve vispaṣṭaṃ kathitaṃ tvayā || 11 ||



lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |

śāntaṃ jagadidaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || 12 ||



na sannutpadyate bhāvo nāpyasan sadasanna ca |

na svato nāpi parato na dvābhyāṃ jāyate katham || 13 ||



na sataḥ sthitiyuktasya vināśa upapadyate |

nāsato'śvaviṣāṇena samasya samatā katham || 14 ||



bhāvānnārthāntaraṃ nāśo nāpyanarthāntaraṃ matam |

arthāntare bhavennityo nāpyanarthāntare bhavet || 15 ||



ekatve nahi bhāvasya vināśa upapadyate |

pṛthaktvena hi bhāvasya vināśa upapadyate || 16 ||



vinaṣṭāt kāraṇāttāvat kāryotpattirna yujyate |

na vā'vinaṣṭāt svapnena tulyotpattirmatā tava || 17 ||



niruddhādvā'niruddhādvā bījādaṅkurasaṃbhavaḥ |

māyotpādavadutpādaḥ sarva eva tvayocyate || 18 ||



atastvayā jagadidaṃ parikalpasamudbhavam |

parijñātamasadbhūtamanutpannaṃ na naśyati || 19 ||



nityasya saṃsṛtirnāsti naivānityasya saṃsṛtiḥ |

svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃvara || 20 ||



svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam |

tārkikairiṣyate duḥkhaṃ tvayātūktaṃ pratītyajam || 21 ||



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |

bhāvaḥ svatantro nāstīti siṃhanādastavātulaḥ || 22 ||



sarvasaṅkalpahānāya śūnyatāmṛtadeśanā |

yasya tasyāmapi grāhastvayā'sāvavasāditaḥ || 23 ||



nirīhāvaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |

sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ || 24 ||



na tvayotpāditaṃ kiñcinna kiñcicca nirodhitam |

yathā pūrvaṃ tathā paścāt tathatāṃ buddhavānasi || 25 ||



āryairniṣevitāmetāmanāgamya hi bhāvanām |

animittasya vijñānaṃ bhavatīha kathaṃcana || 26 ||



animittamanāgamya mokṣo nāsti tvamuktavān |

atastvayā mahāyāne tat sākalyena darśitam || 27 ||



yadavāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam |

nimittabandhanāpetaṃ bhūyāt tenākhilaṃ jagat || 28 ||



śrīlokātītastavaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project