Digital Sanskrit Buddhist Canon

Hāratīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हारतीस्तोत्रम्
hāratīstotram


śrī hāratīdevyaiḥ namaḥ


kundaprasūnasadṛśīṃ rucirāṅgarāgāṃ

nānāvibhūṣaṇavibhūṣitavajradehām |

savyena hastakamalena bhayārtihantrīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 1 ||



āliṅgitāṃ nijamasavyabhujena putrān

netraistribhiśca pariśobhitacārudehām |

nānāvidhairmaṇigaṇai racitaṃ kirīṭaṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 2 ||



tāṃ vahnimaṇḍalagatāṃ vasupatrapadme

śrīratnapīṭha uparisthitapādapadmām |

yakṣādibhiḥ parivṛtāṃ lalitāsanasthāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 3 ||



lokatrayārtiśamanīṃ śiśujīvadātrīṃ

śrīhāratīṃ karuṇayā nijabhaktadakṣām |

duḥkhāpahāṃ janamanoharabhogabhājāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 4 ||



saṃtrāsinīṃ piśunavṛttivatāṃ janānāṃ

visphoṭakādirujarāśivināśakartrīm |

bhakteṣu dhātṛsadṛśīṃ ca suśītalāṅgīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 5 ||



buddhānuśāsanaratāmatisūkṣmarūpāṃ

lokatrayārcitapadāṃ karuṇārcibhūtām |

gandharvakinnaragaṇaiḥ parisevyamānāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 6 ||



keyūrakuṇḍalasukaṅkaṇanūpurāḍhyāṃ

nānāvicitravasanapradadhānaśīlām |

saṃrakṣaṇīṃ śiśugaṇān paripālayantīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 7 ||



svarbhūrasātalamavasthitabhuktidāna-

saṃsaktapūrṇahṛdayāṃ triguṇātmarūpām |

tāṃ saṃsmarāmyaharahaḥ śaraṇaṃ prapadye

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 8 ||



rakṣākarīṃ stutimimāṃ prapaṭhenmanuṣyaḥ

śrīhāratīṃ nijagṛhe śiśurakṣaṇāya |

vācaṃ śriyaṃ suvipulaṃ ca sukhādi sarvaṃ

dātrī trikaṃ paṭhati yaḥ prayataḥ prabhāte || 9 ||



śrībhavaratnavinirgataṃ bālarakṣākaraṃ hāratīstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project