Digital Sanskrit Buddhist Canon

Gaṇeśastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गणेशस्तोत्रम्
gaṇeśastotram


kharvaṃ sthūlataraṃ gajendravadanaṃ lambodaraṃ sundaraṃ

vidhneśaṃ madhugandhalubdhamadhupavyālolagaṇḍasthalam|

dantodghāṭavidāritāhitajanaṃ sindūraśobhākaraṃ

vande śailasutāsutaṃ gaṇapatiṃ siddhipradaṃ kāmadam|| 1||


herambaḥ paramo devaḥ kāryasiddhividhāyakaḥ|

saibhāgyarupasampannāṃ dehi me sukhasampadam|| 2||



ekadantaṃ mahākāyaṃ lambodaraṃ gajānanam|

sarvasiddhipradātāraṃ gaṅgāputraṃ namāmyaham|| 3||



vande taṃ gaṇanāthamāryamanaghaṃ dāridrayadāvānalaṃ

śuṇḍādaṇḍavidhūyamānaśamalaṃ saṃsārasindhostarim|

yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhante parāṃ

sindūrārūṇavigrahaṃ paripataddānāmbudhārāhṛtam|| 4||



uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ

preṣannāgāripakṣapratibhaṭavikaṭaśrotratālābhirāmaḥ |

devaḥ śambhorapatyaṃ bhujagapatitanusparddhivardhiṣṇuhasta-

strailokyāścaryamūrtirjayati trijagatāmīśvaraḥ kuñjarāsyaḥ|| 5||



gaṇapatiśca herambo vidhnarājo vināyakaḥ|

devīputro mahātejā mahābalaparākramaḥ|| 6||



mahodaro mahākāyaścaikadanto gajānanaḥ|

śvetavastro mahādīptastrinetro gaṇanāyakaḥ|| 7||



akṣamālāṃ ca dantaṃ ca gṛhṇan vai dakṣiṇe kare|

paraśuṃ modakapātraṃ ca vāmahaste vidhārayan|| 8||



nānāpuṣparato devo nānāgandhānulepanaḥ|

nāgayajñopavītāṅgo nānāvidhnavināśanaḥ|| 9||



devāsuramanuṣyāṇāṃ siddhagandharvavanditam|

trailokyavidhnahartāramākhvārūḍhaṃ namāmyaham|| 10||



sumukhaścaikadantaśca kapilo gajakarṇakaḥ|

lambodaraśca vikaṭo vidhnarājo vināyakaḥ|| 11||



dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ|

vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ|| 12||



ṣoḍaśaitāni nāmāni yaḥ paṭhecchuṇuyādapi|

vidyārambhe vivāhe ca praveśe nirgame tathā|| 13||



saṃgrāme saṃkaṭe caiva vidhnastasya na jāyate|

vidhnavallīkuṭhārāya gaṇādhipataye namaḥ|| 14||



śrīgaṇeśastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project