Digital Sanskrit Buddhist Canon

Gaṇḍīstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गण्डीस्तवः
gaṇḍīstavaḥ

ācārya-āryadevakṛtaḥ


āpātālāntadevāḥ suranaragarūḍā daityagandharvayakṣāḥ

siddhā vidyādharādyā jaladhitaṭagatā nāgasattvāḥ samagrāḥ|

gaṇḍīśabdaṃ samantād rabhasitamanasaḥ svāsane'smin prasannāḥ

śrotuṃ [sādho]radhīrā vimalaguṇagaṇasyāsya trailokyabandhoḥ|| 1||



līlāvāsitacāmaraiścaladaho kāñcīprapañcālasat

prāñcatkāñcanakiṅkiṇībhiraraṇat svāsīvahaṃsasvanāḥ|

tāruṇyāmalanīlanīrajadala śyāmāṅkamārāṅganā-

ścakrūryasya na mānasasya vikṛtiṃ buddhāya tasmai namaḥ|| 2||



yeṣāmasti prasādo bhagavati sugate mārabhidyogayukte

ye vā sadyaḥ prasannāḥ sugatasutakṛte svasti yeṣāṃ ca bhaktiḥ|

gaṇḍīmāhatya cāsmin jagati śubhakarāṃ śākyasiṃhasya śāstuḥ

kṛtvā śuddhāntasaṃsthāṃ suvihitamanasaḥ śrotumāyānti sarve|| 3||



buddhaṃ trailokyanāthaṃ suranaranamitaṃ pārasaṃsāratīraṃ

dhīraṃ gambhīravantaṃ sakalaguṇanidhiṃ dharmarājyābhiṣiktam|

tṛṣṇāmārāntakāraṃ kalikaluṣaharaṃ kāmalobhāntavantaṃ

taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi|| 4||



ṛmpaṃ ṛmpaṃ ṛṛmpaṃ ṭama ṭama ṭaṭamaṃ tundatundaṃ tutundaṃ

saṃ saṃ saṃ saṃ saṃ saṃ saṃ samasamamasamaṃ durma durma drudurmam|

nāgirnāgirnanāgistakhitakhitakhitastatyajurye raṇe vai

kaiḥ kaiḥ kaiḥ kaiśca kaiḥ kairjagati bhayaharā kīrtyate dharmagaṇḍī|| 5||



kuruta kuruta śrīpaṃ dhyānasannāhamagnaṃ

grasati na khalu yāvad durnivāraḥ kṛtāntaḥ|

iti vadati janaughe bodhitā bhikṣusaṅghāḥ

kṣapitaduritapakṣākīrṇaniḥśeṣadoṣāḥ || 6||



yasminnabhyudite'khilaṃ tribhuvanaṃ yātyastamastaṅgate

yena jñānagabhastihastavisarairhastaṃ yatastanyate|

saddharmāmalamaṇḍalo daśabalaḥ saṃsārarātryantakaḥ

pāyādvai munibhāskaraḥ suragaṇān buddhaḥ prajābāndhavaḥ|| 7||



cittaṃ yena jitaṃ gajendracapalaṃ jñānākṣarairnāṅkuśai-

rnaṣṭaṃ rāgatamo'ndhakārapaṭalaṃ jñānāgninā nāgninā|

dhvastaṃ mārabalaṃ praśāntamatinā kṣāntyāyudhairnāyudhai-

staṃ vande praṇatārtināśanapaṭuṃ buddhaṃ prabuddhaṃ munim|| 8||



tīrthyānāmāśu sainyaṃ jhaṭiti vighaṭayan nākaniṣṭhapratiṣṭhaṃ

bhūyiṣṭhābhiḥ prabhābhirbhuvanamavataraṃstrāsayan bhāsurābhiḥ|

lakṣmīḥ pātālamūle sthitakanakamahāgarbhasiṃhāsanasthā

gītajyotiḥ svayaṃ vo diśatu daśabalo darśitaprātihāryaḥ|| 9||



pādāṅguṣṭhe niviṣṭāṃ kṣipati pṛthuśilādyaiḥ sa rājātigurvī

cograṃ grīṣmapratāpapraśamamupagato valgunā mantrapūtām|

tāmeva trāsyamāno vighaṭayati sukhaṃ śvāsaniḥśvāsavātān

lokaṃ siddhāḥ praṇemuḥ sa diśatu bhagavān sampadaṃ sarvadarśī|| 10||



bhagnā mārādirūpāḥ pralayabhayakarā baddhasannaddhakakṣā

nānā tīkṣṇāgrahastāḥ karituragamukhāḥ siṃhanādaṃ nadantaḥ|

buddhatvaṃ yena nītāḥ kuvalayadaladṛśā[prekṣitā] bhikṣusaṅghāḥ

dharmaṃ kāntaṃ [nitānta]maghadalanapaṭuṃ tīrthikāṇāṃ śṛṇudhvam|| 11||



cittaṃ yasyāṅganāyā ratitaraladṛśā'pāṅgabhaṅgaiḥ subhaṅgaiḥ

kṣobhaṃ naivāśu nītaṃ kucakalaśabharairhāralīḍhaiḥ sulīḍhaiḥ|

tasyaiṣā dharmagaṇḍī madhurakalaravaṃ rāvate bhikṣusaṅghaṃ

dharmaṃ kāntaṃ tadīyaṃ paramabhayakaraṃ tīrthikāṇāṃ śṛṇudhvam|| 12||



yaḥ śrīmān dharmacakre pramuditamanasā dharmaratnaikamauli-

rbhūyāṃsaṃ pūrṇadehaṃ vikasitavadanaṃ dharmaratnodagirantam|

siṃhākrāntāsanasthaḥ kanakagirinibho dharmanādaṃ nadantaṃ

tasyeyaṃ dharmagaṇḍī praṇadati satataṃ saṃśṛṇudhvaṃ jinasya|| 13||



mā mā mā mīyakaṇṭhairḍimaḍimagagatā gāgagāgairgalantaiḥ

nā nā nā nopanītaṃ nanu nanu nanu mā dhuryamādhuryakāntaiḥ|

gītaiḥ kāmāṅganānāṃ pracalitamabhavad yasya ceto na śarmi

tasyaiṣā dharmaketoḥ paṭupaṭaharavā rāraṭītyugragaṇḍī|| 14||



kiṃ saṃvartapradattaprasavavanacarā dīrghasaṃrambhanādāḥ

kiṃ vā nirvāṭaghātaḥ kimuta bhagavatī hukṛtirvajrapāṇeḥ|

tatsarvaṃ vai janānāṃ pravacanamatayo draṣṭumantaḥpravṛttā

buddhasyodāramūrtestridaśabhayakaro gaṇḍivādaḥ sa eṣaḥ|| 15||



ūrjāsaṃghātimārā vikṛtanakhamukhā raudrasiṃha[sva]rūpāḥ

pātāle ratnadīpe prakaṭamaṇigaṇāḥ śabditāḥ parvatendrāḥ|

devendrairmauliratnaiḥ praṇamitacaraṇasyāsya viśvaikabandho

rautyeṣā hanyamānā yatiṣu śubhavidaḥ śākyasiṃhasya gaṇḍī|| 16||



kīrtirnātha pramathakamanaṅgo'stu vā tattvadīyā

dīnānāthoddharaṇa purato gīyate māraśatroḥ|

khindaṃ khindaṃ khikhindaṃ khuda khuda sukhadaṃ dattake dattutundaṃ

tundaṃ tundaṃ tutundaṃ dhvanipaṭupaṭahaiḥ siddhagandharvanāgaiḥ|| 17||



mārairnānāprakārairvikṛtaśatamukhairbhūrivaktrairjvaladbhi-

rbhīmairaṭṭāṭṭahāsaiḥ palalakavalitaiḥ siṃhanādaṃ nadadbhiḥ|

kālākārairanekairgahanabhayakaraiḥ sarvato bhīṣayadbhi-

rvyāptaṃ ceto na yasya kṣaṇamapi niyataṃ mārabhaṅgaḥ sa vo'vyāt|| 18||



rājā niṣkaṇṭarājyo bhavatu vasumatī sarvasasyābhipurṇā

kāle varṣantu meghā vyapagatavipadaḥ santu lokāḥ samastāḥ|

vīhāre karmapūrṇaṃ yadakhilanṛṇāṃ sarvavidhnopaśānti-

ranyonyaprītibhāvād bhavatu sukhamayo vītarāgāryasaṅghaḥ|| 19||



śāstuḥ saddharmaratnaṃ sugatavarasutān prerayantī viśuddhayed

rāgadveṣairvimūḍhān viṣamapathagatān rāvayantī jayantī|

sattvānuttārayantī praśamaśaraśatairvidyamānārthavantaṃ

śāstuḥ saṃprītihāryaṃ vividhavararutaiḥ śāntikārī janasya|| 20||



spheṭantaṃ vāranāryā vikaṭagaṇaghaṭāṭṭāṭṭahāsaṃ nadantaṃ

khelantaṃ visphurantaṃ jvaladanalaśikhākāntalīlāṃ dadantam|

bhantaṃ premaprakāmaṃ sphuṭaduruvacasaṃ kāmadhātvīśvaratvaṃ

taṃ vande vandanīyaṃ sakalabhayaharaṃ buddhavīraṃ suvīram|| 21||



saṃpanne'ṅguṣṭhapadme jhaṭiti hṛdi tathā kaṇṭha evopakaṇṭhe

ḍhakkāsaṃkāśatālaiḥkalapaṭupaṭahaiḥ śaṅkhanirghoṣighoṣaiḥ|

hā hā hu hū kṛtā ye jhaṭiti kaṭakaṭairbhīmanādānumodaiḥ

kṣudraṃ ceto na caitat suravarajayino yasya tasmai namo'stu|| 22||



garjantaṃ vāgviśeṣaṃ prakaṭapaṭuravairdivyagāndharvaśabdai-

rnānānāgendrayakṣaiḥ stuticaṭulaśataiḥ pūjyamānā mahadbhiḥ|

sāṃkhye māheśvarīyānasuragurutam.................................

.............................mārabhantī karakamalagatā śāntimārāraṭīti|| 23||



dattvā sarvasvadānī kratukanakamayaṃ vārāṇānāṃ śataṃ vā

rājyaṃ putraṃ kalatraṃ svatanumapi śiraścakṣuṣāṃ vā sahasram|

yenā...........................bhirapi śatairvatsarāṇāṃ vyayatvāt

samyaksambodhiragrā sa jayati sugataḥ śāntaye sajjanānām|| 24||



nānārūpavirūpadṛśyavikṛterbhūyo grased bhūtibhi-

rbodhairyoṣiti rodhanaprajanitajyotirjvala[dbandha]naiḥ|

mārasyānucarairna yasya sudhiyaḥ kiñcinmanaḥ kampitaṃ

nṛtyairvā sugatasya mārajayino gaṇḍī raṇatyadbhūtam|| 25||



yasyā nādaṃ niśamya śravaṇasukhakaraṃ yānti tṛptiṃ samantāt

pretā bhūmīmukhādyāḥ pṛthutaravapuṣaḥ kṣutpipāsābhibhūtāḥ|

samyagabhaktyā prasannaiḥ suranaravapuṣaiḥ śrūyate cāturairyā

sā gaṇḍī pātu viśvaṃ daśabalabalinastasya mānā manojñā|| 26||



nānāvādyakarīndravājimahiṣavyāghrādiśabdairyutaṃ

cañcatkuntasubāṇatomaragadācakrādiśastrodyatam|

bhagnaṃ sainyamanena yodhasahitaṃ mārasya yena kṣaṇāt

tasyeyaṃ karuṇānidherbhagavataḥ pāyājjagad gaṇḍikā|| 27||



dharme saṃrambhacittāḥ prabhavahatavidhiḥ pāpataḥ sarvadaiva

dāne śīle kṣamāyāṃ paṭhati sakaruṇe sajjanāḥ saṃyatāḥ syuḥ|

ityevaṃ sarvasattvān sumadhuraraṇitairbodhayantī viśuddhā

tannaḥ puṇyairvacobhistrijagati sakalaṃ buddhavīrasya gaṇḍī|| 28||



śṛṇvantī sāvadhānā praśamatataśarābhyāsanairnaiva śabdaṃ

sendrādānandavajrī svabhuvananṛpatestuṅgaveleva devān|

vandībhūtān munīndrān pravacanapaṭutākārasaṃrambhaśabdai-

ryā gaṇḍī daṇḍaghātakramamanuraṇanād dundubhīvad dhunoti|| 29||



huṃkārī padmayonistripuravijayino vallabhaḥ śūlapāṇi-

rviṣṇuryad vajrapāṇiḥ surapatirasuradhvaṃsanaścakrapāṇiḥ|

ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste

sarve tasyāṅaghrimūle vinayamupagatā geyamantraṃ stuvāmi|| 30||



ajñān sarvajñanāthān munipadasahitān bhrāmayantī trilokaṃ

mārāṃścānyaprakārairvividhabhayakarān trāsayantī samastān|

pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitān bodhayantī

proccaiḥ saṃruddhabodhyān pravadati bhuvane śākyasiṃhasya gaṇḍī|| 31||



vyāghrayai dattvā svadehaṃ guṇaśatanivahaṃ puṇyasambhāralabdhaṃ

buddhatvaṃ yaḥ prayātaḥ pratihatadurito manmathonmādanārthī|

śāstā yaścādvitīyo bhavabhayabhiduro bhinnapāpābhisandhi-

stasyeyaṃ vai vicitrā stanati bhagavataḥ śākyasiṃhasya gaṇḍī|| 32||



māyādevyāśca kukṣau janitajinavaraḥ śākyasiṃho munīndro

bhūmni prāyāttu madhye pravarasumuninā lokavṛkṣasya mūle|

devendrabrahmarudrāsuranaravibudhaiḥ snāpito yaḥ sa deva-

staṃ vande bhaktiratnaiḥ śaśadharakiraṇākṣodidehaṃ munīndram|| 33||



mārairnānāprakārairasiparaśudhanurbāṇahastairjvaladbhi-

rbhīmāsyairduṣṭadaṃṣṭrairgajabhujagamukhaiḥ siṃhavaktraiḥ śvavaktraiḥ|

pratyañcenonamasya kṣaṇamapi śamitastasya buddhasya pādau

gantuṃ loko'pi sarvo dhruvamiti gatabhīścaiṣu gaṇḍī ninādyā|| 34||



śrī gaṇḍīstavaḥ samāptaḥ|

kṛtiriyam ācārya-āryadevapādānām|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project