Digital Sanskrit Buddhist Canon

Dharmadhātunāmastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version धर्मधातुनामस्तवः
dharmadhātunāmastavaḥ


vaṃ kāraṃ vajrasattvaṃ ca vajrāsanasadāsthitam |

vāruṇamaṇḍalavyāpi vairocana namo'stu te || 1 ||


akāramādisvabhāvamākāśe vyāpitaṃ tathā |

arkanīlasamasteja akṣobhyaśrī namo'stu te || 2 ||


rakāraṃ lakṣmīsvabhāvaṃ nānāratnamanekadhā

raṃ vyāpitaṃ ca pṛthvīṃ ratnasaṃbhava namo'stu te || 3 ||


akāramasthiraṃ bhāvaṃ padmanāgasamaprabham |

agnitejaḥsamādhisthaṃ amitābha namo'stu te || 4 ||


akāraṃ tatsvabhāvaṃ ca gandhavāhasamaprabham |

akāraviśvavajraṃ ca amodhasiddhi namo'stu te || 5 ||


dhakāraṃ dharmasvabhāvaṃ dharmasaṃghasvarūpakam |

dhātvaṣṭakaṃ kīrtitaṃ ca dharmadhātu namo'stu te || 6 ||


sakāraṃ sarvasampattiḥ sarvamaṅgalamarthanam |

sarvasiddhistvamevātha siddhivajra namo'stu te || 7 ||


śrī dharmadhātunāmastavaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project