Digital Sanskrit Buddhist Canon

Vasantatilakāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
vasantatilakāstutiḥ


pādaguhyagudanābhihṛcchirodhātumaṇḍalagamerupṛṣṭhagam |

nāḍikāsamayavajrapadmagaṃ tvāṃ namāmyubhayacittaherukam || 1 ||


guhyakokanadakarṇikāntaravyomapañcakamahānabhaḥsthitam |

dharmadhātutilakādvayādvayaṃ tvāṃ namāmi sahajātmaherukam || 2 ||


kālameghapaṭalāntarocchaladavidyudugrapaṭalādhikatviṣam |

sattvabhājanayugapradāhikāṃ tvāṃ namāmi jagadamba herukīm || 3 ||


nābhicakrakuharāmburāśito vajravārijasamājasaṃbhavām |

saudhasārarasapānalampaṭāṃ tvāṃ namāmi baḍavānalatviṣam || 4 ||


śrīvasantatilakāstutiḥ samāptā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project