Digital Sanskrit Buddhist Canon

Ṣaṭtriṃśatsaṃvarastutiḥ

Technical Details
ṣaṭtriṃśatsaṃvarastutiḥ



śrīsaṃvaraṃ mahāvīraṃ vārāhīṃ cāpi yoginīm |

namāmi sarvabhāvena yoginījālanāyakam || 1 ||



ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm |

caturo'mṛtabhāṇḍāṃśca bodhicittena pūritān || 2 ||



pullīramalayodbhūtaṃ khaṇḍakapālasaṃvaram |

pracaṇḍāliṅgaṇaṃ vīraṃ namāmi śirasi sthitam || 3 ||



jālandharātsamutpannaṃ mahākaṃkālasaṃvaram |

caṇḍālyāliṅgaṇaṃ vīraṃ śikhādeśe sthitaṃ name || 4 ||



oḍiyānātsamudbhūtaṃ kaṃkālanāma saṃvaram |

prabhāvatīsamāpannaṃ savyakarṇasthitaṃ name || 5 ||



arbudapīṭhamadhyasthaṃ saṃvaraṃ vikaṭadaṃṣṭriṇam |

mahānāsāsamāpannaṃ pṛṣṭhadeśe sthitaṃ name || 6 ||



godāvarīsamudbhūtaṃ surāvīriṇasaṃvaram |

saṃpuṭaṃ vīramatyākhyā vāmakarṇasthitaṃ name || 7 ||



rāmeśvarodbhavaṃ vīraṃ amitābhākhyasaṃvaram |

kharvarosaṃpuṭaṃ nāthaṃ bhruvormadhyasthitaṃ name || 8 ||



devīkoṭodbhavaṃ nāthaṃ vajraprabhākhyasaṃvaram |

laṅkeśvarīsamāpannaṃ namāmi netrakoṇagam || 9 ||



māravākhyātsamutpannaṃ vajradehākhyasaṃvaram |

drumacchāyāsamāpannaṃ namāmi skandhadeśagam || 10 ||



kāmarūpodbhavaṃ vīraṃ aṅgulikākhyasaṃvaram |

airāvatīsamāpannaṃ namāmi kakṣadeśagam || 11 ||



okārasthānasaṃjātaṃ vajrajaṭilasaṃvaram |

bhairavāliṅgaṇaṃ vīraṃ tanuyugodbhavaṃ name || 12 ||



triśakunyadbhavaṃ nāthaṃ mahāvīrākhyasaṃvaram |

vāyuvegāsamāpannaṃ nābhideśasthitaṃ name || 13 ||



kauśalāyāṃ samudbhūtaṃ vajrahūkārasaṃvaram |

surābhakṣīsamāpannaṃ namāmi nāsikāgrajam || 14 ||



kaliṅgapīṭhasaṃjātaṃ suprabhānāma saṃvaram |

śyāmādevī samāpannaṃ namāmi mukhabhāgajam || 15 ||



lampākasthānasaṃbhūtaṃ vajraprabhākhyasaṃvaram |

subhadrāliṅgaṇaṃ vīraṃ kaṇṭhadeśodbhavaṃ name || 16 ||



kāñcyākhyapīṭhasaṃjātaṃ mahābhairavasaṃvaram |

hayakarṇāsamāpannaṃ namāmi hṛdimadhyagam || 17 ||



himālayodbhavaṃ vīraṃ virūpākṣākhyasaṃvaram |

khagānanāsamāpannaṃ meḍhrasthānagataṃ name || 18 ||



pretapuryāṃ samudbhūtaṃ mahābalākhyasaṃvaram |

cakravegāsamāpannaṃ liṅgasthānagataṃ name || 19 ||



guhadeśātsamudbhūtaṃ ratnavajrākhyasaṃvaram |

khaṇḍarohāsamāpannaṃ namāmi gudamadhyagam || 20 ||



saurāṣṭradeśasaṃbhūtaṃ hayagrīvākhyasaṃvaram |

śauṇḍinyāliṅgaṇaṃ vīraṃ namāmi urumadhyagam || 21 ||



suvarṇadvīpasaṃjātam ākāśagarbhasaṃvaram |

cakravarmiṇīsamāpannaṃ jaṅghāmadhyagataṃ name || 22 ||



nagarapīṭhamadhyasthaṃ śrīherukākhyasaṃvaram |

suvīrāliṅgaṇaṃ vīraṃ namāmyaṅgulivartinam || 23 ||



sindhudeśasamudbhūtaṃ padmanṛtyākhyasaṃvaram |

mahābalāsamāpannaṃ pādapṛṣṭhagataṃ name || 24 ||



marutīpīṭhasaṃjātaṃ vairocanākhyasaṃvaram |

cakravartinīsamāpannaṃ namāmyaṅguṣṭhamadhyagam || 25 ||



kulatāyāḥ samudbhūtaṃ vajrasattvākhyasaṃvaram |

mahāvīryāsamāpannaṃ jānudvayagata name || 26 ||



pūrvadvāre sthitaṃ vīraṃ vajracaṇḍākhyasaṃvaram |

kākāsyāliṅgaṇaṃ vīraṃ namāmi suranāyakam || 27 ||



uttaradvāramadhyasthaṃ vajrānalākhyasaṃvaram |

ulūkāsyāsamāpannaṃ namāmi yakṣanāyakam || 28 ||



paścimadvāramadhyasthaṃ vajroṣṇīṣākhyasaṃvaram |

śvānāsyāsampuṭaṃ vīraṃ namāmi pannagādhipam || 29 ||



dakṣiṇadvāramadhyasthaṃ vajrakuṇḍalisaṃvaram |

śūkarāsyāsamāpannaṃ namāmi yamanāyakam || 30 ||



āgneyadigvimātrasthaṃ vajrayakṣākhyasaṃvaram |

yamadāḍhīsamāpannaṃ namāmi vahnināyakam || 31 ||



nairṛtyadigvibhāṣasthaṃ vajrakīlākhyasaṃvaram |

yamadūtīsamāpannaṃ namāmi rākṣasādhipam || 32 ||



vāyavyadigvibhāgasthaṃ vajramahābalāhvayam |

yamadaṃṣṭrīsamāpannaṃ namāmi pavanādhipam || 33 ||



īśānadigvibhāgasthaṃ vajrabhīṣaṇasaṃvaram |

yamamathanīsamāpannaṃ namāmi bhūtanāyakam || 34 ||



etāndevān namasyāmi digvidikṣu susaṃsthitān |

vīrān vīreśvarīḥ sarvā herukaṃ parameśvaram || 35 ||



sahajānandātmakaṃ devaṃ viśuddhaṃ tāṇḍavānvitam |

ḍākinījālamadhyasthaṃ pratyātmavedyagocaram || 36 ||



stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham |

tena puṇyena loko'stu vajraḍākaparāyaṇaḥ || 37 ||



śrī ṣaṭtriṃśatsaṃvaragaṇacakramaṇḍalastutiḥ samāptāḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project