Digital Sanskrit Buddhist Canon

Pīṭhastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पीठस्तवः
pīṭhastavaḥ


1

brahmāṇī tattvarūpā vividhaghanaravā ghoracaṇḍī ca raudrī

kaumārī kīrtikāmā pibati madhumadaṃ vaiṣṇavī gāyamānā |

vārāhī vādayantī paṭutarapaṭahān nṛtyamānā tathaindrī

cāmuṇḍā cāpi lakṣmīrharagaṇasahitā mātaro vaḥ punantu || 1 ||



2

gaṇapatiṃ ca herambaṃ vighnarājaṃ vināyakam |

devaputraṃ mahāvīryaṃ mahābalaparākramam || 2 ||



mahodaraṃ mahākāyamekadantaṃ gajānanam |

śvetavarṇaṃ mahādīptiṃ trinetraṃ gaṇanāyakam || 3 ||



akṣamālā (ca) varadaṃ dakṣiṇakarasaṃsthitam |

paraśurmuṇḍapātraṃ ca vāmahastavidhāraṇam || 4 ||



nānāpuṣparataṃ devaṃ nānāgandhāvalepanam |

nāgayajñopavītāṅgaṃ nānāvighnavināśanam || 5 ||



devāsuramanuṣyaiśca siddhagandharvakinnaraiḥ |

pūjitaṃ vighnahantāraṃ mūṣakāṭaṃ namāmyaham || 6 ||



3

brahmāṇī brahmasāvitrī brahmatattvavivedinī |

caturbhujā caturvaktrā caturdevaparāyaṇā || 7 ||



caturdeśe ciraṃ vyāpī caturyugopakāriṇī |

haṃsayuktavimānasthā saumyarūpā pitāmahī || 8 ||



pustakaṃ puṣpamālāṃ ca varadābhayadhāriṇī |

pītapuṣparatā devī pītāṅgā pītasannibhā || 9 ||



pītopahārasaṃyuktā pītagandhānulepinī |

udumbaradrumasthā ca prayāgakṣetravāsinī || 10 ||



pūrvapīṭhe sthitā nityaṃ brahmaśaktirnamo'stu te |

4

māheśvarī mahādevī mohamāyāniraṃja(kṛṃta) nī || 11 ||



mahāvṛṣasamārūḍhā mahāhuṃkāranādinī |

hemamukta(ktā)nibhadehā kapālaśaśiśekharā || 12 ||



trilocanā triśulī ca akṣasūtrakamaṇḍalū |

nānālaṅkārasarvāṅgī dakṣiṇena varapradā || 13 ||



sṛṣṭisthitivināśānāṃ sarvathāpīśvareśvarī |

śvetapuṣparatā devī śvetagandhānulepinī || 14 ||



śvetavastraparīdhānā mudrābharaṇabhūṣitā |

vārāṇasyāṃ mahākṣetre tāra(la)vṛkṣanivāsinī || 15 ||



uttare saṃsthitā pīṭhe māheśvarī namo'stu te |

5

bālabhāve mahāraudrī kaumārī raktalocanī || 16 ||



raktavarṇadharā devī sindūrārūṇavigrahā |

caturbhujā śaktisūtrasiddhapātradharā śubhā || 17 ||



kaumārī paramā śaktirmayūravaravāhinī |

raktavastraparīdhānā raktamāṃsāvasāyinī || 18 ||



kolāpuramahākṣetre vaṭavṛkṣanivāsinī |

agnipīṭhasthitā nityaṃ kaumārī te namo namaḥ || 19 ||



6

vaiṣṇavī viṣṇumāyā ca daityadurdāntanāśinī |

haritaśyāmavarṇāṅgī garuḍopari saṃsthitā || 20 ||



śaṅkhacakragadāhastā caturbāhuvibhūṣitā |

raktajvālā mahākrīḍā nānābharaṇabhūṣitā || 21 ||



haritapuṣpagandhā ca haritavastradhāriṇī |

aṭṭahāse mahākṣetre kadambavṛkṣavāsinī || 22 |



svarge martye ca pātāle sthitirūpeṇa saṃsthitā |

tiṣṭhantī pīṭhanairṝtye nārāyaṇī namo'stu te || 23 ||



7

vārāhī ghoraraktāṅgī raktakeśī mahodarī |

daṃṣṭrāvādinī gambhīrā raktanetrā trilocanī || 24 ||



kapālamālikā mālā vicitrapuṣpaśobhitā |

mahāśūkasamārūḍhā jvalitāgnisamaprabhā || 25 ||



aṅkuśakartikādaṇḍahāḍābharaṇabhūṣitā |

trinetrā jvalitadehā ca duṣṭadarpavināśinī || 26 ||



jayantīkṣetrasaṃsthānā nimbavṛkṣasamāśritā |

yāmyapīṭhe sthitā nityaṃ kolarūpī namo'stu te || 27 ||



8

śakreśvarī sahasrākṣo kuṅkumāruṇavigrahā |

sureśvarī devadevī sarvālaṅkārabhūṣitā || 28 ||



caturbhujā viśālākṣī chatraghaṇṭāvidhāraṇī |

mahāvajradharā devī sthitā cairāvate gaje || 29 ||



nānāpuṣparatā devī nānāratnavibhūṣiṇī |

nānāgandhaviliptāṅgī nānāvastravirājinī || 30 ||



cīra(na)kṣetre mahākṣetre karañjavṛkṣasaṃsthitā |

nāgapīṭhasthitā nityaṃ śakreśvari namo'stu te || 31 ||



9

cāmuṇḍā caṇḍikā caṇḍī pracaṇḍasurasundarī |

caṇḍāṭṭahāsā caṇḍākṣī pracaṇḍacaṇḍanāśinī || 32 ||



daṃṣṭrākarālā raktāṅgī kapilakeśī mahodarī |

kṛṣā(pā)ṇī bhīṣaṇī raudrī jihvālalanabhīṣaṇā || 33 ||



mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī |

asicarmayutā hastaiḥ ḍamarukhaṭvāṅgadhāriṇī || 34 ||



kartikapālahastā ca varadābhayabhūṣitā |

hāḍālaṅkārasarvāṅgī aripratyasudā priyā || 35 ||



sahasrasūryasaṃkāśā ropakūpaṃ prati prati |

jvālāmālākulā dehe (sūrya)koṭisamaprabhā || 36 ||



bhūtavetālaḍākinyaḥ parivārāśca rākṣasāḥ |

ekamakṣamahākṣetre aśvatthavṛkṣavāsinī |

pīṭhe marutasaṃsthāne cāmuṇḍāyai namo'stu te || 37 ||



10

mahālakṣmīrmahādevī bhogāḍhyā guṇasundarī |

vaidūryapādukārūḍhā siṃhāsanasthitā sudhīḥ || 38 ||



caturbhujā viśālākṣī khaḍgakheṭakadhāriṇo |

pātrabindudharā devī hārdhayuk(hārārdhayuga)kuṇḍalī || 39 ||



ratnakhacitasarvāṅgī cūḍāmaṇivibhūṣitā |

vicitrapuṣparatnā ca vastragandhānulepanā || 40 ||



trailokyavyāpinī devī sarvasthā sacarācarā |

siddhagandharvanamitā vidyādharasurārcitā || 41 ||



devīkoṭamahākṣetre plakṣasaṃsthā varā balā |

īśānapīṭhasaṃsthānā mahālakṣmīḥ namo'stu te || 42 ||



11

jananī sarbabuddhānāṃ sarvasantoṣakāriṇī |

tvameva sarvarūpā ca tvameva viśvarūpiṇī || 43 ||



bhairavaṃ bhīṣaṇaṃ raudraṃ ghoragambhorarūpiṇam |

nirañjananibhaṃ dehaṃ sarvakāmamahotsavam || 44 ||



nānābhujasamākīrṇā nānāvastradharā śubhā |

babhrurardhaśirorūhā dāvāgnisamatejasā || 45 ||



trilocanā mahātejā agnisūryasamaprabhā |

triśūlaṃ muṇḍaṃ khaṭvāṅgaṃ ḍamaruṃ tarjanīṃ dhvajam || 46 ||



12

prajñāṃ tatpustakaṃ caiva khaḍgacarmadharā śubhā |

pāśāṅkuśadharaṃ devaṃ vajrasūcīmahādharam || 47 ||



kapālakartikaṃ cakraṃ gajacarmāvaguṇṭhitam |

daṃṣṭrākarālavadanaṃ vyāghracarmakaṭīvṛtam || 48 ||



sālaṅkāreṇa sarvāṅgaṃ narāsthipuṣpaśobhitam |

śīrṣamālādharā devī kāpālikoṭaraṃ śubham || 49 ||



cūḍāmaṇiṃ mahātejaṃ kapālaṃ candrabhūṣitam |

mahāpretāsanaṃ nityaṃ nīyamānā sadā priyā || 50 ||



13

sahasrasūryasaṃkāśā chatrabindusamanvitā |

catuṣpīṭhasthitā nityam aṣṭakṣetranivāsinī || 51 ||



aṣṭamūrtisthitā devī aṣṭakayoginīpriyā |

bhadrapīṭhe sthitā nityaṃ bhadrakālīsamāvṛtā || 52 ||



14

bhadrakāraṇakartā tvaṃ vīrabhadra namo'stu te |

asitāṅgo ruruścaiva caṇḍo'tha krodhabhairavaḥ || 53 ||



unmattabhairavaścaiva kapālī bhīṣaṇastathā |

saṃhārabhairavaścāṣṭabhairavāya namo'stu te || 54 ||



15

svasthānā svādhikārā ca svasvarūpā svavīrakā |

svasvacchavṛkṣatānaṃ na divyākṣaṃ caiva bhūmigāḥ || 55 ||



daśadikkṣetrapālaṃ ca kṣetrāṇi ca caturdaśa |

pañcāśakṣetrapālaṃ ca kṣetrapāla namo'stu te || 56 ||



16

nāthanātha mahānātha ādinātha mahāmate |

śrīnātha siddhanātha mīnanātha namo'stu te || 57 ||



kṣetranātha pīṭhanātha dvīpanātha mahātmane |

pretanātha bhūtanātha baḍhanātha namo'stu te || 58 ||



trināthaṃ navanāthaṃ ca ṣoḍaśanāthamuttamam |

saptaviṃśatipañcāśacaturaśīti namo'stu te || 59 ||



sarveṣāṃ nāthasiddhānāṃ mataṃ cakṣustvamavyayam |

potasadma tathā vīrastataḥ sarva namo'stu te || 60 ||



17

ekavāraṃ dvivāraṃ ca trivāraṃ yaḥ paṭhennaraḥ |

śatamāvartayed yena prāpnoti phalamuttamam || 61 ||



nāśayecchokacintādi nāśayed vighnamaṇḍalam |

nāśeyed rogakalahān nāśayed duḥkhaduṣkaram || 62 ||



nāśayed bhayadāridrayaṃ nāśayed ripujaṃ bhayam |

nāśayedagnicaurādi nāśayed rājakopajam || 63 ||



nāśayed vigrahaṃ ghoraṃ parakṛtābhicārakam |

nāśayed dveṣarāgādi nāśayet sarvapātakam || 64 ||



āyurārogyamaiśvaryadhanadhānyapravardhanam |

dharmārthakāmamokṣāṇāṃ yaśaḥsaubhāgyavardhanam || 65 ||



ṛddhiṃ siddhiṃ śriyaṃ lakṣmīṃ vidyāṃ jñānaṃ sutādi ca |

buddhiṃ prajāṃ sumitrāṇi vardhayecca dine dine || 66 ||



nākāle maraṇaṃ caiva utpātaṃ nāśayet sadā |

sarve rogāḥ praśāmyanti dīrghamāyuravāpyate || 67 ||



śrīpīṭhastavastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project