Digital Sanskrit Buddhist Canon

Cakrasaṃvarastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चक्रसंवरस्तुतिः
cakrasaṃvarastutiḥ



(herukaviśuddhistotraṃ vā)



om namaḥ śrīcakrasaṃvarāya



śrīherukaṃ mahāvīraṃ cakrasaṃvarasaṃvaram|

namāmi mārajetāraṃ ḍākinījālamā (nā)yakam|| 1||



vande tāṃ vajravārāhīṃ mahārāgānurūpiṇīm|

ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm|| 2||



catvāro(tvare')mṛtabhāṇḍāṃ ca bodhicittena pūritām|

pullīramalayaśirasi pracaṇḍāṃ vajraḍākinīm|| 3||



jālandharaśikhāṃ caiva caṇḍākṣīṃ gatakilviṣām|

oḍiyānāhvaye sarve śrotre devīṃ prabhāvatīm|| 4||



arbude pṛṣṭhavaṃśe tu mahānāsāṃ namāmyaham|

godāvarīṃ pure vāme karṇe vīramatīṃ śubhām|| 5||



rāmeśvarīṃ bhruvormadhye kharvarīṃ varavarṇinīm|

devīkoṭṭe sthitāṃ maitre śrīmallaṅkeśvarīprabhām|| 6||



mālave skandhadeśe tu drumacchāyāṃ namāmyaham|

kāmarūpe kakṣadvaye devīmairāvatīṃ śubhām|| 7||



oḍre stanadvaye vāpi śrīmahābhairavāṃ satīm|

triśakunyāhvaye nābhau vāyuvegāṃ manoramām|| 8||



kośale nāsikāgre vā surābhakṣīṃ namāmyaham|

kaliṅge vadane ramye śyāmādevīṃ sanātanīm|| 9||



lampāke kaṇṭhadeśe tu subhadrāṃ varasundarīm|

kāñcīpretahṛdaye hayakarṇāṃ manoramām|| 10||



himālaye pure meḍhre namasyāmi khagānanām|

pretapuryāṃ tathā liṅge kauberyāṃ śasyanīśvarīm|| 11||



gṛhadevatā gude sthāne khaṇḍarohāṃ manoharām|

saurāṣṭre ūruyugale śauṇḍino sukhadāyinīm|| 12||



suvarṇadvīpe jaṃghāyāṃ saṃsthitāṃ cakravarmiṇīm|

nagare cāṅgulīsthāne suvīrāṃ varayoginīm|| 13||



sindhau ca pādayoḥ pṛṣṭhe sthitāṃ devīṃ mahābalām|

marau cāṅguṣṭhayugale ca saṃsthitāṃ cakravartinīm|| 14||



kulatājānudvaye devīṃ mahāvīryā namāmyaham|

khaṇḍakapālavīrādyāṃ svaprajñāśiṣṭavigrahām|| 15||



mama bhaktyā mahāvīrāṃ kāyavākacittacakragām|

kākatuṇḍīmulūkāsyāṃ śvānāsyāṃ śūkarānanām|| 16||



yamadāḍhīṃ yamadūtīṃ yamadaṃṣṭrīṃ yamāntikām|

etā devīrnamasyāmi digvidikṣu ca saṃsthitāḥ|| 17||



vīravīreśvarīnāthaṃ herukaṃ parameśvaram|

stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham||

tena puṇyena loko'stu vajraḍāko jagadguruḥ|| 18||



śrīcakrasaṃvarasya stutiḥ samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project