Digital Sanskrit Buddhist Canon

Vidyākṣarastotram

Technical Details
vidyākṣarastotram


omkārotpannaśuklābhaṃ madhyasiṃhāsanasthitam |

bodhyaṃ trimudrayā yuktaṃ vairocanamuniṃ numaḥ || 1 ||


hūṃkārotpannanīlābhaṃ pūrve gajāsanasthitam |

bhūsparśamudrayā yuktam akṣobhyaṃ śrīghana numaḥ || 2 ||


trāṃkārotpannahemābhaṃ dakṣiṇe'śvamārūḍham |

varadamudrayā yuktaṃ namāmi ratnasaṃbhavam || 3 ||


jhiṅkārotpannaraktābhaṃ paścime mayūrāsanam |

dhyānamūrtidharaṃ nātham amitābhamuniṃ numaḥ || 4 ||


khaṅkārotpannaśyāmābham uttare garuḍāsanam |

abhayamudrasaṃbaddhamamoghasiddhiṃ namāmyaham || 5 ||


rocanā māmakī caiva pāṇḍarā tāraṇī tathā |

brahmādikoṇasaṃsthāśca caturdevyo namo namaḥ || 6 ||


niraṃjanaṃ nirākāraṃ pratyekajyotirūpiṇam |

caityamadhyasthitaṃ devaṃ vajrasattvaṃ numo vayam || 7 ||


śrī buddhabhaṭṭārakasya vidyākṣarastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project