Digital Sanskrit Buddhist Canon

Caityavandanāstotram

Technical Details
caityavandanāstotram

jātiṃ bodhiṃ prabalamatulaṃ dharmacakramaraṇye

caitye cāryaṃ tribhuvananamitaṃ śrīmataṃ prātihāryam|

sthāne caitye girinagaranibhe devadevāvatāraṃ

vande bhaktyā praṇamitaśirasā nirvṛtā yena buddhāḥ|| 1||



vaiśālyāṃ dharmacakre prathitajinavare parvate gṛdhrakūṭe

śrāvastyāṃ lumbikāyāṃ kuśinagaravare kāpilākhye ca sthāne|

kauśalyāṃ sthūlakūṭe madhuravarapure nandagopāsarāte

ye cānye dhātucaityā daśabalabalitā tān namasyāmi buddhān|| 2||



kailāśe hemakūṭe himavati nilaye mandare merūśṛṅge

pātāle vaijayante dhanapatinilaye siddhagandharvaloke

brahmāṇḍe viṣṇubhūmyāṃ paśupatinagare candrasūryātireke

ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 3||



kāśmīre cīnadeśe khasatavarapure balkale siṃhale vā

rātādye siṃhapoṭe satatamavirataṃ vallakhe kāpilākhye|

nepāle kāmarūpe kuvasavarapure kāntiśobhāsarāte

ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 4||



ye ca syurdhātugarbhā daśabalatanujāḥ kumbhasaṃjñāśca caityāḥ

aṅgārāḥ kṣārasthāne himarajatanumāstūparatnaprakāśam|

pātāle ye ca bhūmyāṃ giriśikharagatā ye ca vittāḥ samantād

buddhānāṃ ye ca vimbāḥ pratidinasukṛtastān namasyāmi buddhān|| 5||



śrī caityavandanā samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project