Digital Sanskrit Buddhist Canon

Vāgvāṇīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वाग्वाणीस्तोत्रम्
vāgvāṇīstotram


sarasvatīṃ namasyāmi cetanāṃ hṛdi saṃsthitām |

kaṇṭhasthāṃ padmayoniṃ ca hrīṃkārasupriyāṃ sadā || 1 ||



matidāṃ varadāṃ caiva sarvakāmapradāyinīm |

keśavasya priyāṃ devīṃ vīṇāhastāṃ varapradām || 2 ||



aiṃ hrīṃ mantrapriyāṃ caiva kumatidhvaṃsakāriṇīm |

svaprakāśāṃ nirālambāmajñānatimirāpahām || 3 ||



mokṣapradāṃ sunityāṃ suvaradāṃ śodhanapriyām |

ādityamaṇḍale līnāṃ praṇamāmi jinapriyām || 4 ||



jñānākārāṃ jagaddīpāṃ bhaktapāśavināśinīm |

iti samyak stutā devī vāgīśena mahātmanā || 5 ||



ātmānaṃ darśayāmāsa śaradindusamaprabhā |

sarasvatyuvāca

varaṃ vṛṇīṣva bhadanta yatte manasi vartate || 6 ||



bṛhaspatiruvāca

prasannā yadi me devī divyaṃ jñānaṃ pradīyatām |

sarasvatyuvāca

stotreṇānena ye bhaktyā māṃ stuvanti sadā narāḥ || 7 ||



labhante paramaṃ jñānaṃ mama tulyaparākramam |

kavitvaṃ matprasādena tathā ca vipulaṃ yaśaḥ || 8 ||



trisandhyaṃ prayato bhūtvā yaḥ stotraṃ paṭhate naraḥ |

tasya kaṇṭhe sadā vāsaṃ kariṣyāmi na saṃśayaḥ || 9 ||



om aiṃ vāgvādini mama jihvāyāṃ eeṃ hrīṃ mantrasarasvati svāhā |



bṛhaspatikṛtaṃ śrīvāgvāṇīstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project