Digital Sanskrit Buddhist Canon

Ratnamālāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version रत्नमालास्तोत्रम्
ratnamālāstotram

ācāryavanaratnapādaviracitam


lokeśvaraṃ vimalaśūnyakṛpārdracittaṃ

mārgajñatāprathitadeśanayārthavācam |

sarvajñatādiparipūrṇaviśuddhadehaṃ

jñānādhikāralalitaṃ śirasā namāmi || 1 ||



vaineyabhedavaśato bahudhāvabhāsai-

reko'pi pātragajaleṣu śaśīva yasmāt |

saṃlakṣase parahitānugataiva tasmād

buddhistvaho paramavismayanīyarūpā || 2 ||



saṃpūrṇacandravadane lalito lalāṭa-

deśādvinirgatamaheśvaradevaputraḥ |

vaineyaśāmbhavajanapratibodhanārthaṃ

devādhidevapratimānuja īśvarastvam || 3 ||



vaineyakomalabhavapratibodhanāya

kiṃ dhāma saṃbhṛta mahāśubhalakṣaṇaṃ te |

niryāta eva hi pitāmahadevapūjāṃ

lokeśvareśvaraparaṃ śirasā namāmi || 4 ||



vaineyavaiṣṇavajanapratibodhanāya

rājīvapāṇihṛdayāt pratiniḥsṛto'sau |

nārāyaṇo'pi bhuvaneśvara eva tasmāt

puṃsāṃ tvameva paramottama eva nānyaḥ || 5 ||



candrārkasādarabalāhitabhaktibhājāṃ

saṃdarśanārthamibhanīlasulocanābhyām |

yanniḥsṛtau śaśiravī bhuvi locanābhyāṃ

dhvastāntarālatamasaṃ tamahaṃ namāmi || 6 ||



sārasvatīvinayayojitabhaktibhājāṃ

bodhāya vai bhagavatīha sarasvatīyam |

dṛṣṭāgratastava jinātmajapaprasūtā

prajñābhilāṣiphaladaṃ tamahaṃ namāmi || 7 ||



vaineyavāyujanitākṣaramārgasiddhyai

yo lokanātha sugato'tha viniḥsṛto'sau |

devaḥ samīraṇavaro bhuvi janmabhājā-

mīryāpathārthaphaladaṃ tamahaṃ namāmi || 8 ||



vaineyavāruṇaśivāyanamīpsitānāṃ

saṃbodhanārthamudarātsugatātmajānām |

yanniḥsṛto varuṇadevavaro'pyakasmā-

daiśvaryasiddhi phaladaṃ tamahaṃ namāmi || 9 ||



vaineyasaṃmataphalādyabhilāṣiṇo vai

saṃsiddhaye pravaralakṣaṇapādapadme |

yanniḥsṛtā bhagavatī dharaṇī prasiddhā

trailokyanāthamasamaṃ satataṃ namāmi || 10 ||



saṃsāramuktamapi susthitameva tatra

kāruṇyataśca bhavacāriṇi sattvavarge |

bhūyāt sthitirmama sadāsthirasā bhavanta-

mevaṃ mahāśayavaraṃ paramaṃ namāmi || 11 ||



ekena pādatalakena bhavatsvakena

cakrāntasaṃvaramanantaralokadhātau |

kalpāntadagdhabhuvane jvalitogravahni-

rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||



svāṃ tarjanīṃ mukhadhṛto'hitatarjanena

saṃcālitāśca bahumerugaṇā nakhasya |

koṣoddhṛtaṃ jaladhitoyamaśeṣataḥ syāt

sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||



kvedaṃ ca śaiśavaparaṃ nanu cārurupaṃ

saṃdarśanīyavarakomalabālacandram |

durvāramāramathanaṃ ca mayaikasahyaṃ

vikrāntaduḥsahaparaṃ kva ca ceṣṭitaṃ te || 14 ||



eṣā batāñjananibhorujanāvalī sā

kauṭilyacāruvikaṭā svaśiroruhāgre |

kleśendhane jvalitavisphuritatvavahne-

rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||



tvatkāntileśavimalā daśadikpratānaiḥ

pakṣāsitakṣayakṛśā sakalā suśobhā |

paryanta iṣṭaśaśino bhavaneṣu yatte

manye virāji nikhilaṃ tava kāntileśāt || 16 ||



bandhurhi ko mārgikasaṃmataṃ mataṃ naro narī sā sa ca satpathaṃ patham |

parārthasaṃpāditasaṃvaraṃ varaṃ namāmi bhūmīśvararājinaṃ jinam || 17 ||



anityanirvāṇapade sthitaṃ sthitaṃ prabhāsvarādhiṣṭhitasaṃhitaṃ hitam |

śamīkṛtāśeṣajanaṃ śivaṃ śivaṃ namāmi bhūmīśvararājinaṃ jinam || 18 ||



gabhastimālāmitasaṃkulaṃ kulaṃ tatra svapāṇau dhṛtapaṅkajaṃ kajam |

ratānugāśobhitasaṃrataṃ rataṃ namāmi bhūmīśvararājinaṃ jinam || 19 ||



svadharmadhātuṃ karuṇāparaṃ paraṃ śubhādisaṃbhārasusaṃbhṛtaṃ bhṛtam |

vikalpahīnaṃ dhvanideśakaṃ śakaṃ namāmi bhūmīśvarājinaṃ jinam || 20 ||



tathatātathatādvayaśātaśataṃ sadasatparipūritadharmakatham |

kathanīyavirājitasatyaparaṃ praṇame dharaṇīśvararājavaram || 21 ||



varavārijarūpi jagatprasaraṃ sarasīruhalocanacārutaram |

tarasāpi rasatvaviśuddhiparaṃ praṇame dharaṇīścarājavaram || 22 ||



varanirmitabhogaparārtharataṃ rataśūnyanirañjanadharmadharam |

dharaṇīndravibhūṣitasiddhiparaṃ praṇame dharaṇīśvararājavaram || 23 ||



varasatsahajodadhicandramukhaṃ sukhabhāṣitasattvavimuktipadam |

padabhūṣaṇalakṣaṇatānuparaṃ praṇame dharaṇīśvararājavaram || 24 ||



lokeśvareyaṃ (māṃ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |

avāpi yattena śubhapraviṣṭaṃ tenaiva loko'stu samantabhadraḥ || 25 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya

ratnamālāstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project